________________
श्री ज्यान समुच्चय सार जी षिपतं कम्म सुभावं, षिपियं संसार सरनि सुभावं । अप्पा परमानंद, परमप्पा मुक्ति संजुत्तं ॥ ७६३ ॥ अयर सुर विजन रूवं, पद विंदं सुद्ध केवलं न्यानं । न्यानं न्यान सरूवं, अप्पानं लहति निव्वानं ॥ ७६४ ॥ तत्त्वं तत्तु सहावं, जीवाजीवं च तत्तु जानेहि । आसव बंध निरोधं, संवर निज्जर विमल न्यानस्य ॥ ७६५ ॥ मोष्यं षिपति ति कम्म, तत्त्वं जानेहि सयल विन्यानं । पदार्थं पद विंदं, जीवाजीवस्य विंद विन्यानं ॥ ७६६ ॥ पुन्य पाप आसवनं, बंधं संवर ति न्यान ससहावं । निज्जर मोष्य सुभावं, पदार्थं न्यान सहाव निम्मलयं ॥ ७६७ ॥ दव्वं दव्व सरूवं, जीव दव्व अजीव दव्व विन्यानं । धर्म अहंम जाने, आकासं काल दव्व दव्वार्थं ॥ ७६८ ॥ काया जीवास्ति सुद्धं, अजीवास्ति अतीन्द्रियं च सभावं । धम्मास्ति धम्म चेयनयं, अहमास्ति सयल काल ठिदिकरनं ॥ ७६९ ।। अवकास्ति दान अवयासं, कालं काये न संजदो हुँति । पंचास्तिकाय कहियं, सुद्ध सहावेन विमल तव न्यानं ॥ ७७० ।। तत्तु पय दव्व कहियं, काया ससरूव उवएसनं सुद्धं । गुन रूव भेय विन्यानं, एको उवएस न्यान सहकारं ॥ ७७१ ॥ जीओ जीवंपि जीवं, जीवन्तो न्यान दंसन समग्गं । बीजं सुद्ध सु चरनं, न्यानमयोपि नन्त सुह निलयं ॥ ७७२ ।। जीवो उड्ढगमओ, जीव सहाओ सुनिम्मलो सुहमो । अतींद्री न्यान सहावं, चौदस प्रान अतीन्द्रिया सुहमो ॥ ७७३ ।।
श्री तारण तरण अध्यात्मवाणी जी जीओ जयं च रूवं, जाता उत्पन्न न्यान ससहावो । आदि अनादि असंध्यं, उववन्नं न्यान दंसन समग्गं ॥ ७७४ ।। नादु न विंदु नकारं, नहि उत्पत्ति षिपति धुव सुद्धं । सुद्धं सुद्ध सहावं, सुद्धं तियलोयमंत निम्मलयं ॥ ७७५ ॥ जीओ रूव विमुक्को, विक्त अरूवं च चेयना विमलं । लोयंति लोयपमानं, नंत सरूवं च विमल न्यानस्य ।। ७७६ ॥ मन सुभाव उववन्नं, तत्त्वं पंचंमि परिनाम संजुत्तं । षिदि जल मरूं च पवनं, आकासं सुक्र स्रोनि मूर्छनयं ॥ ७७७ ।। मन लेस्सा उत्पन्नं, इन्द्री ब्रिद्धि प्रान सुह असुहं । पुग्गल सहाव उर्वनं, कम्म निबंधाइ जीव संचरनं ॥ ७७८ ॥ सहकारेन संजुत्तं, रुचियं पुग्गल सुभाव संजुत्तं । सरीरं उवभासं, परिनै सहाव विद्धि संपुस्टं ॥ ७७९ ॥ कम्म उवनं भावं, इन्द्री मन विषय विद्धि सभावं । अप्प सहाव न सुद्ध, कम्म निबंधाय जीव तं भनियं ॥ ७८० ॥ जीव सहाव अजीवं, कम्म निबंधाय सक्ति रूवेन । गुन दोसं मइओनं, जंमन मुंचनं च कम्म बंधानं ॥ ७८१ ।। अचेतं असहावं, असत्यं असास्वतंपि जानेहि । अजीव तत्तु भनियं, पुग्गल भावेन सरनि संसारे ॥ ७८२ ।। इन्द्री सरीर सुभावं, अतीन्द्रि न्यान जीव सहकारं । गुन दोसं नवि जानई, अजीव तत्त्वं च मनंपि सहकारं ॥ ७८३ ।। जीव अजीवं एकं, कम्म निबंधाइ सरनि संसारे । पुन्यं पाव उवन्नं, मन सहकारं आसवै कर्म ॥ ७८४ ॥