________________
श्री ज्यान समुच्चय सार जी विन्यानं जानंतो, हलुवं कम्मं विमुक्त संसारे । गरुवं च कम्म भारं, तं विरयं सुद्ध न्यान सहकारं ॥ ५८७ ॥ रुष्यं न्यान सहावं, चिक्कन धन कम्म सयल विरयंमि । न्यान सहावं जानदि, ससरीरं न्यान निम्मलं सुद्धं ॥ ५८८ ॥ उन्हं च कम्म डहनं, सीयं संसार भाव तिक्तं च । कठिनं परिनाम विरयं, कोमल परिनाम अप्प ससरूवं ॥ ५८९ ।। गुन दोसं विन्यानं, जानदि न्यानेन दव्व पज्जायं । विन्यान न्यान सहावं, ससरीरं विमल अप्पनो सुद्धं ॥ ५९० ॥ पुग्गल सुभाव जाने, संवरनं सव्व ममल न्यानस्य । तम्हा मन संजमनं, अप्पा परमप्प सुद्ध मनु धरनं ॥ ५९१ ।। मन संजमनं उत्तं, असुहं परिनाम सयल विरयं च । विरयं मिच्छ सुभावं, विरयं संसार सरनि दुष्यानं ॥ ५९२ ॥ रागादि दोस विरयं, विरयं ममत्त पुन्य पावं च । परिनाम असुह विरयं, इंद्री विषयं च सव्व विरयंमि ॥ ५९३ ॥ रइयं सुद्ध सहावं, अप्पा परमप्प निम्मलं सुद्धं । रइयं दंसन न्यानं, चारित्तं चरन रइय विविहं च ॥ ५९४ ॥ संमत्त सुद्ध भावं, न्यान सहावेन विमल भावं च । मल मुक्कं दंसन धरनं, न्यानं वरताई मनुव संवरनं ॥ ५९५ ॥ थावर रष्या सहियं, असुहं भावं च सयल तिक्तं च । मैत्री कृपा स उत्तं, षट्काई रष्यनं सुद्धं ॥ ५९६ ॥ गुनवंतोय प्रमोदं, अवरे सव्वस्स मैत्री कृपानं । सुद्ध सहावं पिच्छदि, षट्काई रष्यना इंति ॥ ५९७ ॥
श्री तारण तरण अध्यात्मवाणी जी वारह अव्रत कहियं, सुद्ध भाव विमल न्यान संवरनं । सुद्ध सरूवं पिच्छदि, न्यान सहावेन सयल संवरनं ॥ ५९८ ॥ तेरह विहस्य चरनं, महावय पंच गुत्ति तिनोयं । समिदी पंच विहवं, चारित्तं उवएसनं तंपि ॥ ५९९ ।। अहिंसा ब्रित अस्तेयं, बंभापरिग्रहं पंच वय सुद्धं । जे पालंति विसुद्ध, चारित्तं चरन सुद्ध संजुत्तं ॥ ६०० ॥ हिंसा असत्य सहियं, अत्रित नितं न जानदि सुद्धं । स्तेयं पद लोपं, बंभं च अबंभ तिक्तं च ॥ ६०१ ॥ पर पुग्गल परमानं, पुग्गल ग्रहनं च सेष संवरनं । भाव दुतिय संजोयं, पार्छतो लहइ निव्वानं ॥ ६०२ ॥ पंच महावय धरनं, तद्भव संसार कम्म विमुक्कं । पुग्गल प्रमान सुद्धं, अप्पा परमप्प लहइ निव्वानं ॥ ६०३ ॥ मन गुत्ती उवएसं, मन असुहं च असुद्ध परवेसं । मन परिनै तिक्तं च, मन सुद्धप्पा प्रवेस मिलियं च ॥ ६०४ ।। जहं जहं मन परवेसं, तहं तहं न्यान क्रिनि संचरियं । गुपितस्य चरन सुद्धं, मन अप्पा परमप्प ममल एकत्वं ॥ ६०५ ।। तम्हा मन गुत्तीए, जम्हा सुद्ध झान स सरूवं । कम्मे घनानि डहनं, अप्पा परमप्प निम्मलं सुद्धं ॥ ६०६ ।। वयनं गुत्ति समासं, जं वयनं कहंपि नहु दिहें । तं वयन भावलद्धी, जिन उवएसं समायरहिं ॥ ६०७ ॥ वयनं सुद्ध सहावं, वयनं जं केवल न्यान ससरूवं । तं वयन गुत्ति जानदि, वयनं प्रवेस सुद्ध संमत्तं ॥ ६०८ ॥