________________
श्री श्रावकाचार जी
श्रियं संमिक चारित्रं, संमिक उत्पन्न सास्वतं । अप्पा परमप्पयं सुद्धं, श्रियं संमिक चरनं भवेत् ॥ ३६३ ।। श्रियं सर्वन्य सार्धं च, स्वरूपं विक्त रूपयं । श्रियं संमिक्त धुवं सुद्धं, श्री संमिक चरनं बुधै ॥ ३६४ ॥ पचहत्तर गुन वेदंते, सार्धं च सुद्धं धुवं । पूजतं स्तुतं जेन, भव्यजन सुद्ध दिस्टितं ॥ ३६५ ॥ एतत् गुन सार्धं च, स्वात्म चिंता सदा बुधै । देवं तस्य पूजस्य, मुक्ति गमनं न संसयः ॥ ३६६ ।। गुरस्य ग्रंथ मुक्तस्य, राग दोषं न चिंतए । रत्नत्रयं मयं सुद्धं, मिथ्या माया विमुक्तयं ॥ ३६७ ॥ गुरं त्रिलोक वेदंते, ध्यानं धर्मं च संजुतं । तद्गुरं सार्धं नित्यं, रत्नत्रयं लंकृतं ॥ ३६८ ॥ स्वाध्याय सुद्ध धुवं चिंते, सुद्ध तत्त्व प्रकासकं । सुद्ध संपूर्न दिस्टं च, न्यानं मयं सार्धं धुवं ॥ ३६९ ॥ स्वाध्याय सुद्ध चिंतस्य, मन वचन काय निरोधनं । त्रिलोकं तिअर्थ सुद्ध, स्थिरं सास्वतं धुवं ॥ ३७० ॥ संजमं संजमं कृत्वा, संजमं द्विविधं भवेत् । इन्द्रियानां मनोनाथा, रष्यनं त्रस थावरं ॥ ३७१ ॥ संजमं संजमं सुद्ध, सुद्ध तत्त्व प्रकासकं । तिअर्थ न्यान जलं सुद्धं, स्नानं संजमं धुवं ॥ ३७२ ॥ तपं अप्प सद्भावं, सुद्ध तत्त्व सचिंतनं । सुद्ध न्यान मयं सुद्धं, तथाहि निर्मलं तपं ॥ ३७३ ॥
श्री तारण तरण अध्यात्मवाणी जी दानं पात्र चिंतस्य, सुद्ध तत्त्व रतो सदा । सुद्ध धर्म रतो भावं, पात्र चिंता दान संजुतं ॥ ३७४ ॥ ये षट् कर्म सुद्धं च, जे सार्धति सदा बुधै । मुक्ति मार्ग धुवं सुद्ध, धर्म ध्यान रतो सदा ॥ ३७५ ॥ ये षट् कर्म च आराध्यं, अविरतं स्रावगं धुवं । संसार सरनि मुक्तस्य, मोषगामी न संसय: ॥ ३७६ ।। एतत् भावनं कृत्वा, स्रावगं संमिक दिस्टितं । अविरतं सुद्ध दिस्टी च, सार्धं न्यान मयं धुवं ॥ ३७७ ॥ स्रावग धर्म उत्पादंते, आचरनं उत्कृष्टं सदा । प्रतिमा एकादसं प्रोक्तं, पंच अनुव्रत सुद्धये ॥ ३७८ ।। दंसन वय सामाइ, पोसह सचित्त चिंतनं । अनुरागं बंभचर्य च, आरंभं परिग्रहस्तथा ॥ ३७९ ॥ अनुमतं उदिस्ट देसं च, प्रतिमा एकादसानि च । व्रतानि पंच उत्पादंते, श्रूयते जिनागमं ॥ ३८० ॥ अहिंसा नृतं जेन, स्तेयं बंभ परिग्रहं । सुद्ध तत्त्व हृदयं चिंते, सार्धं न्यान मयं धुवं ॥ ३८१ ॥ प्रतिमा उत्पादंते जेन, दर्सनं सुद्ध दर्सनं । उर्वकारं च वेदंते, मल पच्चीस विमुक्तयं ॥ ३८२ ।। मूढ़त्रयं उत्पादंते, लोक मूद न दिस्टते । जेतानि मूढ दिस्टी च, तेतानि दिस्टि न दीयते ॥ ३८३ ॥ लोक मूर्चा देव मूढं च, अनृतं अचेत दिस्टते । तिक्तते सुद्ध दिस्टी च, सुद्ध संमिक्त रतो सदा ॥ ३८४ ॥