________________
श्री श्रावकाचार जी दो दारिया मही दुग्धं, जे नरा भुक्त भोजनं । स्वादं विचलिते जेन, भुक्तं मांस दोषनं ॥ २३१ ॥ मधुरं मधुरस्चैव, व्यापार न च क्रीयते । मधुरं मिस्रिते जेन, द्वि मुहूर्तं संमूर्च्छनं ॥ २३२ ॥ संमूर्छनं जथा जानते, साकं पुहपादि पत्रयं । तिक्तंते न च भुक्तं च, दोषं मांस उच्यते ॥ २३३ ॥ कंदं बीजं जथा नेयं, संमूर्छनं विदलस्तथा । व्यापारे न च भुक्तं च, मूलगुनं प्रति पालये ॥ २३४ ॥ दर्सनं न्यान चारित्रं, सार्धं सुद्धात्मा गुनं । तत्त्व नित्य प्रकासेन, सार्धं न्यान मयं धुवं ॥ २३५ ॥ दर्सनं तत्त्व सार्धं च, तिअर्थं सुद्ध दिस्टितं । मय मूर्ति संपून च, स्वात्म दर्सन चिंतनं ॥ २३६ ॥ दर्सनं सप्त तत्त्वानं, दर्व काय पदार्थकं । जीव द्रव्यं च सुद्धं च, सार्धं सुद्धं दरसनं ॥ २३७ ॥ दर्सनं आर्ध ऊर्धं च, मध्य लोकेन दिस्टते । षट् कमलं ति अर्थं च, जोयं संमिक दर्सनं ॥ २३८ ॥ दर्सनं जत्र उत्पादंते, तत्र मिथ्या न दिस्टते । कुन्यानं मलस्चैव, तिक्तं जोगी समाचरेत् ॥ २३९ ॥ मलं विमुक्त मूढादि, पंच विसति न दिस्टते । आसा स्नेह लोभं च, गारव त्रि विमुक्तयं ॥ २४० ॥ दर्सनं सुद्ध दर्वार्थ, लोक मूह न दिस्टते । जस्य लोकं च सार्धं च, तिक्तते सुद्ध दिस्टितं ॥ २४१ ।।
श्री तारण तरण अध्यात्मवाणी जी देव मूई च प्रोक्तं च, क्रीयते जेन मूढयं । दुर्बुद्धि उत्पादते जीवा, तावत् दिस्टि न सुद्धये ॥ २४२ ॥ अदेवं देव उक्तं च, मूढ़ दिस्टि प्रकीर्तितं । अदेवं असास्वतं येन, तिक्तते सुद्ध दिस्टितं ॥ २४३ ।। पाषंडी मूढ जानते, पाषंड विभ्रम रतो सदा । परपंचं पुद्गलार्थं च, पाषंडी मूढ न संसय: ॥ २४४ ।। अनृतं अचेत उत्पादंते, मिथ्या माया लोकरंजनं । पाषंडी मूढ़ विस्वासं, नरयं पतंति ते नरा ॥ २४५ ॥ पाषंडी वचन विस्वासं, समय मिथ्या प्रकासये । जिन द्रोही दुर्बुद्धि जेन, आराध्यं नरयं पतं ॥ २४६ ॥ पाषंडी कुमति अन्यानी, कुलिंगी जिन उक्त लोपनं । जिनलिंगी मिश्रेन य, जिन द्रोही वचन लोपनं ॥ २४७ ॥ पाषंडी उक्त मिथ्यातं, वचनं विस्वास न क्रीयते । उक्तं च सुद्ध दिस्टी च, दरसनं मल विमुक्तयं ॥ २४८ ॥ मद अस्टं मान संबंध, कषायं दोष विमुक्तयं । दर्सनं मलं न दिस्टंते, सुद्ध दिस्टि समाचरेत् ॥ २४९ ।। न्यानं तत्त्वानि वेदंते, सुद्ध तत्त्व प्रकासकं । सुद्धात्मा तिअर्थ सुद्धं, न्यानं न्यान प्रयोजनं ॥ २५० ॥ न्यानेन न्यानमालंब, पंच दीप्ति प्रस्थितं । उत्पन्नं केवलं न्यानं, सुद्धं सुद्ध दिस्टितं ॥ २५१ ॥ न्यानं लोचन भव्यस्य, जिन उक्तं साधं धुवं । सुयं एतानि विन्यानं, सुद्ध दिस्टि समाचरेत् ॥ २५२ ॥