SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ५५ हितीयः प्रस्तावः । ५५ साऽपि विधा कृता जज्ञे ऽशनिघोष चतुष्टयो। एवं च खण्डामानोऽमी मायया शतधाऽभवत् ॥ ४ ॥ यावच्छोविजयो राजा निर्विणस्तद्दधेऽभवत् । तावत्तत्र सिद्धविद्योऽमिततेजा स आययो ॥ ५ ॥ अपहाय ततो मायां नश्यन्तं तद्भयेन तम् । दृष्ट्वाऽऽदिदेशार्किनृपो विद्या विद्यामुखीमिति ॥ ६ ॥ दूरादप्येष पापीयानानेतन्यस्त्वया स्फुटम्। । साऽथ तत्पष्ठतो लग्ना ययो सीमनगे च स: ॥ ७ ॥ तत्र श्रीवृषभस्वामिजिनमन्दिरसन्निधौ। उत्पन्न केवलज्ञानं वन्द्यमानं सुरासुरैः ॥ ८ ॥ निरीक्ष्य बलदेवर्षि म तं शरणमाश्रयत् । देवताऽप्यमितायाख्यद् वलित्वा तं तथा स्थितम् ॥८॥(युग्मम्) देवी सुतारामादाय त्वमागच्छेसमान्ति कम् । इति मारीचिमाज्ञाप्य सोऽथ श्री विजयान्वितः ॥ १० ॥ सर्वसैन्ययुतो भेरीभाङ्कारैः पूरयन् दिशः । बलभद्रमुनिं नन्तं तत्र सोमनगे ययौ ॥ ११ ॥ ( युग्मम् ) गत्वा जिनालये नत्वा स्तुत्वा च प्रथमं जिनम् । अभ्यमै बलदेवजेग्मतुस्तावुभावपि ॥ १२ ॥ देवीमादाय मारोचिरथागात्तत्र सत्वरम् । अर्पिताऽक्षतचारित्रा राज्ञः श्रोविजयस्य सा ॥ १३ ॥ उत्थायाशनिघोषोऽय क्षमयामास तो नृपौ। संमानितश्च ताभ्यां संजातास्ते गतमत्सरा: ॥ १४ ॥
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy