________________
५४
श्रीशान्तिनाथचरित्रे
अन्यैश्च भूयः सुभटै: विद्याभुजबलोर्जितैः । समं श्रीविजयः प्रापाशनिघोषपुरान्तिकम् ॥ ८४ ॥ महाज्वालाभिधां विद्यां परविद्याच्छिदाकरीम् । ययौ साधयितुं चार्किनृपो हिमवति स्वयम् ॥ ८५ ॥ सहस्ररश्मिना ज्येष्ठ पुत्रेण परिवारितः । तत्र मासिकभक्तेन विद्या साधयति स्म सः ॥ ८६ ॥ इत: ससैन्यमायान्तं श्रुत्वा श्रीविजयं नृपम् । प्रेषीदशनिघोष: स्वान् पुत्रान् सबलवाहनान् ॥ ७ ॥ ततः प्रववृते घोर: समरः सैन्ययोस्तयोः । विद्याबलवतोः स्वस्वस्वामिनोजयकाशिणोः ॥ १८ ॥ विद्याजनितमायाभिर्ययमानं सकौतुकम् । नाहारयदेकमपि इयोर्मध्यावलं तयोः ॥ ६८ ॥ मासं यावत् युधं कृत्वाऽमिततेजः कुमारकः । पुत्रा अशनिघोषस्य प्रौढा अपि पराजिताः ॥ २० ॥ ततश्चाशनिघोषेऽस्मिन् युध्यमाने स्वयं रणे । ट्रढीयांसोऽप्यभज्यन्त पुत्त्रास्तेऽमिततेजसः ॥ १ ॥ स्वयं श्री विजयो राजाऽप्यढोकिष्ट रणे तदा । शक्यन्ते नेतरैरतमिक्षवः सह दन्तिभिः ॥ २ ॥ क्रुद्धः श्रीविजय: मोऽथ खङ्गेनाहत्य तं विषम् । विधा चक्रे ततो जाताऽशनिघोषयी 'पुन: ॥ ३ ॥
(21
ख च ज पुरः ।