________________
द्वितीयः प्रस्तावः ।
भणितं च ततोऽन्येन श्रुतसागरमन्त्रिणा । देवास्या युज्यते कर्तुं कन्यकायाः स्वयंवरः ॥ १८ ॥ श्रुत्वेदं मन्त्रणं राजा मन्त्रिणो विससर्ज तान् । संभित्रथोतःसंत्रं चापृच्छन्नैमित्तिकोत्तमम् ॥ २० ॥ नैमित्तिकोऽवदद्राजन् यो पोतनपुरेशितुः । पुत्री प्रजापते राजस्त्रिपृष्ठाचलसंज्ञको ॥ २१ ॥ तावत्र भरते विष्णुबलभद्री भविष्यतः । प्रतिविष्णुममुं चाखग्रीवं व्यापादयिष्यतः ॥ २२ ॥ इति साधुमुखादाक्यं मया श्रुतमतः परम् । खज्ञानेनापि विज्ञाय कथयामि महीपते ॥ २३ ॥ तुभ्यं विद्याधरेशत्वं स त्रिपृष्ठः प्रदास्यति । एषा स्वयंप्रभा चाग्रामहिषी तस्य भाविनी ॥ २४ ॥ ततश्च 'परितुष्टोऽसौ राजाऽभ्यर्च विसृज्य तम् । प्रेषयामास दूतं च मारीचिं पोतने पुरे ॥ २५ ॥ गत्वा नत्वाऽमुनेत्यक्तः प्रजापतिनरेश्वरः । यदस्माकं विभुर्विद्याधरेन्द्रो ज्वलनाभिधः ॥ २६ ॥ कन्यां स्वयंप्रभानाम्नी त्रिपृष्ठाय सुताय ते । प्रभो दित्सति तेनाहं प्रेषितोऽस्मि तवान्तिकम् ॥ २७ ॥ जचे प्रजापतिः कार्यमेतत् बहुमतं मम । वलित्वाऽऽगत्य दूतोऽपि तदाचख्यो स्वभूभुजे ॥ २८ ॥
(१) ञ परितुष्टेन राजा-।