________________
प्रथमः प्रस्तावः ।
२
ततः प्रोक्तो नरेन्द्रेण त्वया स्थेयं ममौकसि । सुरसुन्दरराजस्य मम गेहस्य नान्तरम् ॥ ३८ ॥ राजढौकितगेहे सा तस्थौ सबलवाहना । पत्तींश्चेत्यादिशत् स्वादु नौरस्थानं निरीक्ष्यताम् ॥ ४० ॥ पूर्वस्यां दिशि ते तत्तु ज्ञात्वा तस्यै न्यवेदयन् । तन्मार्गे कारितावासे ऽवात्सीत् साऽथ नृपाजया ॥ ४१ ॥ गच्छतो नौरयानार्थमन्यदाऽखानिरीक्ष्य तान् । सा दध्यौ मम तातस्य सल्का एते तुरङ्गमाः ॥ ४२ ॥ तेषामनुपदं प्रेष्य पुन त्यान् विवेद सा। भर्तगहाभिधानादिसर्वशुद्धि मनस्विनी ॥ ४३ ॥ कलाभ्यासपरं तं च ज्ञात्वा लोक्य सुन्दरी। उवाच सिंहमेत हि कथं ग्राह्यास्तुरङ्गमाः ॥ ४४ ॥ सिंहोऽवादीत्त्वयाऽऽदिष्टोपायेनैव ततश्च सा। सच्छात्रं तं कलाचार्य भोजनाय न्यमन्तयत् ॥ ४५ ॥ भोजनार्थमुपाध्याये तत्रायाते ददर्श सा। छात्रमध्ये स्वभर्तारं हृदयानन्ददायिनम् ॥ ४६ ॥ तस्मा आसनमात्मीयं स्थालं चादापयत्तदा । अकारयदिशेषेण गौरवं भोजनादिषु ॥ ४७ ॥
(१) च भृत्याद्।