SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ देवभइसरिविरइओ कहारयणकोसो ॥ सामनगुणाहिगारो। ॥ ७६॥ तो समुचियम्मि देसे आसीणो पत्थुया य धम्मकहा । मालइगंधक्खित्त व महुयरा आगया परिसा ॥२१४॥ अह दिहिवायसारे विचित्तजुत्तीवियारगरुयम्मि | साहिजंते भट्टो पभाकरो भणिउमादत्तो ॥ २१५ ॥ भंते ! किमिमं जंपसि ? पुरिसपणीयत्तणेण अपमाणं । सबन्नुणा पणीयं ति सो वि कह तीरए नाउं? ॥२१६॥ न हु पञ्चक्खाईणं गज्झो सो न य सरागवयणं पि । होइ पमाणं बंभिचारसंभवा धुत्तवयणं व ॥ २१७ ॥ ता वेयवयणमेव हि अपोरिसेयं ति जुञ्जए घेत्तुं । तकहियाणि य जायाइयाणि धम्मो त्ति किच्चाणि ॥ २१८ ॥ विजएण जंपियं सवमणुचियं भाससे तुमं भद्द! । जम्हा विरुद्धमेयं वयणं च अपोरिसेयं च ॥ २१९ ।। जइ सचं चिय एयं अपोरिसेयं ति कीस निच्चं पि । न सुणिजह ? जं संखा समवेक्खइ पुरिसवावारं? ॥ २२० ॥ जं जदवेक्खं तं पुण तब्भवमवसेयमेय धूमो व्व। 'सिहिसावेक्खो न य नगुणो य गयणोवलंभाओ ॥ २२१ ।। जं जं खे उचलब्भइ तं तं जइ तग्गुणो ति वत्तवं । कुंभाइणो वि एवं च तग्गुणा हुँतु निच्चा य ॥ २२२ ॥ ता किं पि जमिह वयणं तं पुरिसपणीयमेव घेत्तछ । सबन्नुणा पणीय नवरं दिडेट्ठफलयं तं ॥ २२३ ॥ १ 'धमित्त प्रती । मालतीगन्धाक्षिप्ताः ॥ २ पुरुषप्रणीतश्वन ।। ३ शक्यते ॥ ४ प्रायः ।। ५ व्यभिचारसम्भवात् ॥६तद् वेदवचनमेव हि पौरुषेयमिति युज्यते प्रहीतुम् । तत्कथितानि च यागादीनि धर्मः ॥ ७ सेण च प्रती ॥ ८ न मुणि प्रतौ । न श्रूयते ? यत् साक्षात् समपेक्षते पुरुषव्यापारम् ? ॥ ९ 'शिखिसापेक्षः' अभिसापेक्षः, न च नभोगुणश्च गगने उपलम्भात् ।। १० 'वलंम्भ' प्रती ॥ ११ "गुणो हुँ' प्रतौ । तद्गुणाः ॥ १२ न्नुणो प प्रतौ ॥ १३ दृष्टफलदम् ।। चैत्याधिकारे विजयकथानकम् ११॥ वेदापौरुषेयत्वबादनिरासः ॥ ७६॥ RAKRECCASANAGARWAKARAXACIRECASIACACAKACHA तो चकधरो में खामिऊण जिणभवणनिम्मवणहेउं । कोडीवेह सूयं सविहाणं सिद्धमजेड ॥ १८० ॥ रैसवेहविहियवहुजायरूवदाणेण रंजियमणेहिं । विनाणिएहिं तो संतिचेइयं ज्झत्ति निम्मवियं ॥ १८१ ॥ वाहरिओ नरनाहो रिद्धीएं धयाधिरोहणं च कयं । दिन्ना दसग्गहारा ससासणा चेहए रन्ना ॥ १८२ ॥ चिट्ठति सासणाणि य अञ्ज वि जिणभवणनिम्मवण हेउं । सासणसुराए हेट्ठा खित्ताणि तिहत्थमित्तेण ॥ १८३ ॥ इय दंसणकिच्चाई काऊणमहं महापबंधेण । पडिवनो सामन्नं सुचिरं च कयं तवचरणं ॥ १८४ ॥ नवरं पजंम्मि कुटुंतवट्टमाणमिहुणगिरं । सोउं सरागचित्तो मरिउं भूएसु उववन्नो ॥ १८५ ॥ तत्तो चुओ य जाओ एसो पुत्तो पुरोहियस्साहं । अवसाणरागभावणपरूढदढगाढविसममई ॥१८६ ॥ हा हा ! अहं अँधन्नो नूणमकल्लाणभायणं पावो । जो तहसामग्गीय वि बहीकओ चरणलाभाओ ॥१८७ ॥ कह तेत्तिय पि पढियं तवो वि तवियं तहा मए घोरं । एकपए चिय विहलं गयमखिलं कासकुसुमं व? ॥ १८८॥ इय सुहभावाओ सो चिरपढियसुयं सरितु किरियं च । देवइविइनलिंगो जाओ समणो समियमोहो ॥१८९ ।। छ। सिटुं च इमं रनो विम्हियहियओ इमं तओ राया। जंप विचित्तचरिया पुरिसा को पच्चओ एत्थ? ॥१९॥ तो सासणवुत्तो वुत्तो रमा खणाविउं च लहुं । तं ठाणं पत्ताई च सासणाई जहुत्ताई। १ 'सूतं' पारदम् ॥ २ रसवेधविहितबहुभातरूपदानेन ॥ ३ ए क्या प्रतौ ॥ ४ हच्छमि प्रती ॥ ५ "तम्मि कु प्रतौ ॥ ६ वडमा प्रतौ ॥ ७ अवन्नो प्रती ॥ ८ देवतावितीर्णलिङ्गः ॥ ARKARRIA%*******+A8+%%*****%%
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy