________________
देवमद्दसरिविरहओ कहारयणकोसो ॥ सामन्नगुणाहिगारो ॥७७॥
चैत्याधिकारे वि. जयकथानकम् ११
HORORREARCREAM
सको व सोभमाणो चिरपडिबंधेण ताव संपत्तो । देवं मुणिं च बंदिय उवविट्ठो भूमिवट्ठम्मि
॥ २३५॥ अणिमिसनयणनिवेसा चित्तालिहिय व लेवघडिय छ । दट्टण तं च परिसा तदेगचित्ता लडं जाया ॥२३६ ॥ साह विमुत्तविणिउत्तचित्तविनायतियसथिरचित्तो । पुत्वभवगरुयगुरुपक्खवा यओ भणिउमादत्तो ॥ २३७॥
सो एस महप्पा जेण मंदिरं संतिणो जिर्णिदस्स । उद्धरिउमिमं अप्पा भवा वि भवाउ उद्धरिया ॥ २३८ ॥ कहमन्त्रह चेहयविरहओ ईई साहुणो फुडं एज्जा ? | अम्हारिसाण य कहं तदभावे होज पडिबोहो? ॥ २३९ ।। तदभावाओ जिणसासणस्स कह वा मयंकधवलस्स। जियमोहतिमिरपसरो हविज सबस्थ विस्थारो ॥२४०|| किंबहुना?
धन्यस्त्वं विजय ! त्वमेव विजयी संसारवारांनिस्ती! गोष्पदवत् त्वयैव विशदा कीर्तिश्च संवर्द्धिता । जातस्त्वं च निदर्शनं सुकृतिनां निष्कृत्रिमोन्मीयते, भक्तिस्तीर्थकरे तवैव यदिदं चैत्यं त्वया कारितम् ॥१॥ कृत्वा पापमनेकधाऽधिकरणान्युत्पाद्य चानन्तशो, जीवा मृत्युपथं गता न च गुणस्तैः कश्चिदावर्जितः । धन्यस्त्वं विजयैक एव हि परं स्वार्थ पराथं च योऽकार्षीः श्रीजिनवेश्म विस्मयकरं निर्माप्य शैलोपमम् ॥२॥ मिथ्यात्वप्रचुरो जनः सुयतयो विच्छेदिनोऽतीन्द्रियं, ज्ञानं विप्लुतमेतदेव हि जडा ब्युन जैनं मतम् ।
१ अनिमेषनयननिवेशा चित्रालिखिता इव लेपघटिता इव । रष्ट्वा ॥ २ "गचिंत्ता प्रती ॥ ३ सूत्रविनियुक्तचित्तविज्ञातत्रिदशस्थिरचित्तः । पूर्वभनगुरुकगुरुपक्षपातात् ।। ४ 'भवात् संसारात् ।। ५ इयं सा प्रती ॥ ६ गौम्पदवस्त्वये प्रती ॥ ७ "तिवानिक प्रती ॥ ८ निर्माप्य सैलो प्रती ।।
जिनचैत्यविधापनगुणाः
॥७७॥
न म्युश्चेजिनमन्दिराणि सुचिरस्थायीनि तुङ्गानि वा, तद्धन्यो जिनशासनोन्नतिकृतेऽमुख्मिन् भवेदुद्यतः ॥३॥
इति कथयति साधौ विस्मयोत्फुल्लनेत्ररहमहमिकयैवाऽऽलोक्यमानः स लोकैः । प्रणतयतिपदाब्जः शिश्रिये स्वर्गमार्ग, पुरमभिहतमोहः पूर्जनोऽपि प्रतस्थे
॥ ४॥ ॥ इति श्रीकथारत्नकोशे चैत्याधिकारे विजयकथानकं समाप्तम् ।। ११ ॥ जिणहरकार[व]णे वि हु नो जिणविंचं विणा हैवइ सम्मं । धम्ममई भवाणं वोच्छ ता तबिहाणमहं मुपसत्थवासरम्मि पूहत्ता सुत्तहारमपेजा । नियविभवोचिय मुलं निहोसो जह स होज परं
॥ २ ॥ अतहाविहे य तम्मि तकालुचियं विणिच्छिउं सम्मं । नियमेज बिचमोल्लं जहतह दवप्पणे दोसो
॥ ३॥ बिंबअसिद्धी जिणदबभक्खणाओ अणंतसंसारो । कारस्सियरस्स य तनिमित्तभावेण दोसो त्ति
॥ ४ ॥ अप्पत्तियं पि एवं परिचत्तं होइ उभयपक्खाणं । जाजीवं संबंधो जायह एत्तो य अइपरमो न य एत्तो उवयारी अन्नो भुवणे वि विजए परमो । इय कुसलबुद्धिजोगा बहुमाणो तम्मि जुत्तो य जायति जेत्तिया खलु तदुब्भवा के चित्तपरितोसा । तबिबकारणाई पि तेत्तिओ नेत्तियाई से (१) ॥७॥
१ 'वेटिनम प्रती ।। २ "नि तावड' प्रती ॥ ३ इवेद प्रती ॥ ४ वक्ष्ये ॥ ५ "कालोचि प्रती ॥ ६ "प्पणो दो प्रती ॥ ७ कारकस्य 'इतरस्य' कारयितुः ॥ ८ अनीतिकम् ।। ९ जोगो, व" प्रती ॥ १० णाई पि प्रती ॥
जिनबिम्बविधापनं तद्विधिश्च