________________
देवभद्दसूरिविरइओ कद्दारयणकोसो ॥ सामन्नगुणाहिगांरो। ॥ ७८॥
4%A6*&%
निष्फन्नस्स य बिंबस्स दिवसदसगस्स मज्झयारम्मि | काय वा उ पइट्ठा सा पुण तिबिहा विणिहिट्ठा ॥८॥
वक्खा खलु एक्का खेक्खा अक्खिया पुणो अन्ना । अवरा य महक्खा इह ताण सरूवं इमं नेयं ।। ९॥ जो तित्थवई जइया तइया तबिंबठावणा पढमा । उसभाईणं सवेसि जाण चीया पइट्ठ ति
॥१०॥ तइया सेत्तरिसमहियजिणिंदसयमस्स पुण पइट्ठ ति । जा जस्स जहा भावं जणेइ सा तस्स तह जुत्ता ॥११॥ आसायणदोसो वि हु बिबहुत्ते न मजणाइकओ । संकेयवो जं तीए संभवो भावदोसाओ
॥ १२ ॥ आवस्सयाइचुन्निसु वुत्तो पि हु बिंबठावणाइ विही । चरियाउकित्तणाओ ने सेसपडिसेहगो सो वि ॥१३॥ इय जहसत्तीए गुरुं लहुं व सेलुब्भवं मणिमयं वा । जिणबिंबं कारिंतो पउमो व गिही सिर्व लहइ ।। १४ ॥ तथाहि
अस्थि पसत्थातित्थमाहप्पपडियडिंब-डमरा, मराल-कविंजल-सुय-सारियाऽभिरामाऽऽराममणहरा, हरऽट्टहाससेयकित्तिपुरिससोहिया, लच्छिवच्छत्थलि व अणंतोवभोगसुंदरा, सरासणलट्ठि व भूरिभवपाणुगया, सयलमहिवलयमुपसिद्धा, जहस्थाभिहाणा सुहंकरा नाम नयरी । तत्थ य नियमहिमविजियपागसासणो, सासैंणायन्त्रणमेत्तसंभंतनमंतवइरिविसरो, सरोय
१ व्यक्त्याख्या ॥ २ क्षेत्राख्या ॥ ३ महारुया ।। ४ 'बट्ठाब प्रतौ ॥ ५ सप्ततिसमधिकजिनशतकस्य ।। ६ बिम्बस्थापनायाः विधिः । चरितायुत्कीर्तनात् ॥ ७ न सोस' प्रती ॥ ८ प्रशस्तातिथ्यमाहारम्यप्रतिहतभयविश्वा ॥ ९ "च्छच्छलि प्रती ॥ १० लक्ष्मीवक्षस्थली अनन्तस्य-कृष्णस्योपभोगेन मुग्दरा, नगरी पुनः अनन्तै:-अपरिमितेः उपभोगे: सुन्दरा ॥ ११ शरासन यष्टिः भूरिभिः भव्यैव पर्वभिः-प्रन्थिनिरनुगता, नगरी तु पर्वभिःउत्सवैः ।। १२ पचाणु प्रती ॥ १३ इन्द्रः ॥ १४ 'सणय प्रती । शासनाकर्णनमात्रसम्भ्रान्तनमद्वैरिविसरः ।।
जिनपिंचविधाने पमश्रेष्ठिकथानकम् १२॥ त्रिविधा प्रतिष्ठा
4% 82
॥ ७८॥
%%ARAKHABAR*****************
चंदुवरागाइअइंदियत्थसत्थोवएसणाओ य । अणुमाणेण स नजर तदगहणं ता महामोहो
॥ २२४ ॥ वेयापमाणउ चिय न जागमाईणि धम्मकिच्चाणि । हुँति सिवकारणाई बहुजीवविणासगण ॥ २२५ ।। किंचहिंसेजा न य भूए छ च्छागसए हणेञ्ज मझन्हे । एवं विरुद्धवको ही! वेओ तह वि हु पमाणं ॥ २२६ ॥ एमाइसमयजुत्तीनिवेयणुप्पन्नसम्मपरिणामो । उज्झियमिच्छाभावो पभाकरो गिण्हए दिक्खं
॥२२७॥ अह पढियसयलसत्थो उस्सग्ग-ऽबवायविहिविहञ् य । स महप्पा चिरकाल विहरइ बसुहं समं गुरुणा ॥ २२८ ।।
संलेहणं च काउं विजयमुणी मुणियमरणपत्थावो । काऊण भत्तचाय तिकडगिरिथंडिले सुद्धे ॥ २२९ ॥ मरिऊणं उपवनो सोहम्मे हेमनिम्मलसरीरो । तियसो दुसागराऊ, चंदाभम्मि विमाणम्मि ॥२३०॥
सो पुण पभाकरमुणी अप्पडिबद्धं धराए विहरतो। चकपुरीए कालकमेण नयरीए संपत्तो ॥२३१ ॥ उचियपएसे वुत्थो पत्थावम्मि य तवस्सिजणसहिओ । पुबोवइडजिणसंतिचेइयम्मि गओ तत्तो ॥ २३२ ॥ देवमभिवंदिऊँणं आसीणो समुचियम्मि देसम्मि । पारद्धा धम्मकहा समागओ नयरिलोगो वि ॥ २३३ ॥ अह जाव संजलजलहरमणहरसद्देण कहइ सो धम्मं । सोहम्माओ विजओ उओईतो दिसाचकं ॥ २३४ ॥ १ चन्द्रोपरागाद्यतीन्द्रियार्थसार्थोपदेशनात् च। अनुमानेन स ज्ञायते ॥ २ वेदाप्रमाणत एव न यागादीनि धर्मकृखानि । भवन्ति शिवकारणानि बहुजीवविनाशकत्वेन ॥ ३ भूतानि पद छागशतानि ॥ ४ ज्झने प्रती ॥५-वाक्यः॥ ६ एचमादिसमययुक्तिनिवेदनोत्पन्नसम्बक्त्वपरिणामः । उन्नितमियाभावः ।। ७ उत्सर्गाऽपवादविधिविधज्ञः ॥ ८ स्थण्डिल-निर्जावभूमिः ॥ ९वं वसुंधरा प्रतौ ॥ १० ऊण आ प्रतौ ॥ ११ सजलजलधरमनोहरशम्देन ।
NRNAMICROSCA%AA%%