________________
देवमद्दसूरिचिरइओ
| जिनबिंबविधाने पद्म
नृपकथानकम् १२॥
कहारयणकोसो।। सामनगुबाहिगारो।
निग्गहियमणपसरा भयवंतो धम्मासिंहामिहाणा भूरिणो, निवेइया नरिंदस्स, वाहराविया य गउरवेण । कइवयसिस्सपरिबुडा य आगया सरिणो राउलं, निसन्ना समुचियासणे । परमभत्तीए बंदिया रायमहिला[ए] । सिट्ठो य तीए पासंडियपरूवितो धम्मवियारो । परिभाविओ सूरीहि, भणिया य देवी__ महाणुभावे ! मुद्धजणजणियचित्तक्खेवो एस धम्मवियारो न जुत्तिभारं सोढुं पारइ । तहाहि-जइ छागवहेण धम्मो ता सुकयकम्माणो छड्डिया । अह मंतपाहनेण नत्थि दोसो ता कीस निग्गहिजंति साइणीओ। जो य कारुनेण धम्मपरूवणापवंचो सो वि वयणमेत्तं पननिवडियमंसभक्खणाओ बुद्धसिस्साणं ति । 'दिक्खामित्ताओ वि धम्मसिद्धि' ति एयं पि अजुत्तं, जहुत्तकिरिया-नाणविरहेण केवलस्स तस्स फलासाहणाउ त्ति । ता सवे वि एएं धम्मवियारा मुद्धबुद्धीण जोग्गा । कुसलाणं पुण रयणत्तयगहणमेव जुत्तं ।
रायमहिलाए भणियं-किंतु किमेयं रयणत्तयं ? । सूरिणा जपियं-निसामेहिधम्मो करुणारम्मो असेससचाण रक्षणासारो । इंदिय-कसायनिग्गहपडिबद्धो बाढमविरुद्धो देवो अट्ठारसदोसवजिओ विमलकेवलालोओ। बुद्धो तिजयपसिद्धो अचंतनिरंजणो य जिणो
॥ २ ॥ कारावगो य कत्ता धम्मस्स विरागवं च संविग्गो । निग्गहियऽक्खो कयसबसत्तरक्खो य धम्मगुरू ॥ ३ ॥ रयणत्तयमेयं कित्यति निद्वणियरुंददारिदै । पुनरहियाण एयं च नेव सुमिणे वि संपडा
॥ ४ ॥ १ राजकुलम् ॥ २-प्रपण। ।। २ " व " प्रतौ ॥ ४ डिबुद्धो प्रती ॥५ कीर्तयन्ति निधूनितप्रपुरदारियम् ।। ६ स्वऽपि सम्पद्यते ।।
रत्नत्रयी
॥७९॥
CAREERRORISSAGACAKAC+SACAKACOM
REASRASHASIRRIERRENESIRECASIRERABAXAAAAAAAS
नियसुद्धबुद्धिकसवढयम्मि हेमं व ता परिक्खित्ता । एयं गिण्हसु भद्दे ! महल्लकल्लाणकोसकरं
एवं सूरीहिं बुत्ते देवी निउणबुद्धिपरिभावियजहावट्ठियवस्थुसरूवा, विणिच्छियदेव-धम्म-गुरुतत्ता, पीऊसवरिससित्तं पिर्व अप्पाणं मनंती जिणधम्मपरिग्गहेण, पडिपुनदोहला, मिच्छत्तपरिहारेण जहोचियं वट्टिउं पवत्ता । सरिणो गया जहागयं ।
अन्नया य पडिपुत्रदोह[ला] सुपत्थकरण-नक्खत्त-जोगे पस्या देवी दारयं । पंचधावीपरिलालिजमाणो, पउमो त्ति विहियनामधेजो, कमेण पवढतो, कलाकलावं च गुरुजणातो अहिज्जतो, जोवणमणुपत्तो । अवरवासरे य सो पउमकुमारो 'जोग्गो' तिकलिऊण पइदिओ जुवरायपए पिउणा । पारद्धो य तेणं जहावसर वेरिनरिंदेहिं समं समरवावारो। विणाससंकिएण य वैवरोविओ रन्ना एसो जुवरायपयातो । जाओ य से अवमाणो, परिभावियं पवत्तो य
ठाणभट्ठा सिहिण व निव्वुई दितु कह णु सप्पुरिसा?। वीसामहत्थाममहवा (?) मुत्ताण वि कह पवजंतु ॥ १ ॥ तथापुरिसोत्तिमो ति गिजइ कह सो जो पंचयनभावे वि । नो भद्दसद्दसम्मद्दगब्भिणं भुवणमवि कुणइ? ॥ २॥ किंचपरमाहप्पुप्पन्नो [पण्णो] विन वनणं जणो लहइ । अन्नत्थ अविनाओ ताई तोलेमि अप्पाणं
इति निच्छिऊण कयवेसपरिवत्तो निग्गओ गिहाओ रायपुत्तो, विविहदेसंतरेसु भमंतो य पत्तो एगस्थ आसमपए । दिट्टो य तत्थ भीमो नाम तावसो। वुच्छो कइवयवासराई तेण समं । गाढसिणेहेण य पडिवो 'पुत्तो' ति कुमारी अणेण ।
१वायें ॥ २ क्षीरपात्री मनधात्री मण्डनधात्री कीबाधात्री अधात्री चेति पञ्चधायः ॥ ३ 'भ्यपरोपितः' दूरीकृतः ॥ ४ परिभावयितुम् ।। ५ कदली इन ॥ ६ प्राज्ञः ॥ ७ तोलमि प्रतौ ॥ ८ बुत्तो क" प्रती । उषितः ।