________________
देवभइसरिविरइओ
जिनबिंब* विधाने पञ्चका नृपकथानकम् १२।
कहारयणकोसो ॥ सामनगुणाहिगारो। ॥८०॥
अवरवासरे य पायवडणपुरस्सरं कुमारो गमणत्थं तावसमणुनविउं पवतो । विरहकायरत्तणेण य बाहप्पवाहपवालियाणणेण भणिओ सो ण-वच्छ ! बौढमणुचियमेय मुणीण पेमकरणं, केवलं अप्पर वट्टामि अप्पाणं पि पडिखलिउं, न य सिणेहे किं पि उवैयरियं तुम्हारिसे तीरइ मारिसेणं, तहावि इमं विस्समुहाभिहाणजक्खमंतं पुचपुरिसागयं वच्छ ! गिण्हसु त्ति, एसो हि जेण तुह देसंतरेसु वचमाणस्स सहाई हवह आवयापडिखलणं च करेइ त्ति । पडिव कुमारेण । सुहमहुत्ते पुबसेवाइविहिसाहणपुवयं दिनो तावसेणं । पारद्धो य कुमारो तमाराहिउं सुसाणे कसिणचउद्दसीए । अह जाव जीवमुदापुरस्सरं मंतसाहणं कुमरो । निग्गहियमणप्पसरो पारद्धो काउमचंतं
॥ १ ॥ ताव कयघोररूवो दसणमेचे वि दिनभूरिभओ । मच्चु च भासमाणो माणाइकंतगुरुदेहो ।
॥ २ ॥ एगो झत्ति पिसाओ पत्तो कुमरंतियं ददं कुविओ । पारद्धमसंबद्धं किमेवमेयं ? ति जंपतो कुमरेण जंपियं किं निरत्थयं भो! परिस्सम कुणसि । एसो न स होइ जणो जो तीरइ मेसिउं तुमए ॥४॥ नियंजणगरजपमुहं परिचयंतो वि जो न भीओ ई। सो दुक्खविइनउरो तुम तणायाविन गणेमि ॥५॥ अह दिसिपेसरियदीहरकविलाविलभूरिकेसपब्भारं । तणुभारभरियगयणं भयविक्खेवाउलियलोय ॥६॥ १ अनुज्ञापयितुम् ।। २ वाष्पप्रवाहप्रासाविताननेन ।। ३वादमनुचितमेव ॥४ उपकर्तुं युष्माहशे शक्यते मारशेन ॥ ५ मुहुमु प्रतौ ।। ६ बापमुद्रा-।। ७ निजजनकराग्यप्रमुखम् ॥ ८ "रिचयं प्रतौ ॥ ९ दिक्प्रसतवीर्षकपिलाविल भूरिकेशप्राम्भारम् । तनुभारभूतगगनं भयविक्षेपाकुलितलोकम् ॥ क्षय+U कालाशुभानिलविलगुरुगिरिसरशम् ॥
८.
॥
रदेसो व बहुपत्तकमलालंकिओ, महातरु व संउणनिवहसेवणिजओ, संयलदिसामुहवित्थरियकित्तिकुमुइणीमालियभुयणसरपरिसरो सरप्पभो नाम राया। सयलतेउरपहाणा रायलच्छि व पञ्चक्खा लीलावई नाम से भारिया । तीए य समं समयणाणुरूवं विसयसुहमणुसेवमाणस्स तस्स वञ्चति वासरा । ___अभया लीलावई देवी निसि सुइसेन्जाए पसुत्ता अमंदमयरंदबिंदुसंदोहमत्तमइयराराचमणहरं पउमं सुमिणे वयणम्मि पविसमाणमवलोइऊण पडिबुद्धा । रायवयणेण सबुद्धिविभवेण य पहाणपुत्तजम्मं विणिच्छिऊण सुहेण अच्छिउँ पवत्ता । कइवयमासावसाणे य सुगम्भाणुभावतो धम्ममीमंसाविसओ डोहलो समुप्पो । विनातो नरवडणा, वाहराविया पासंडिणो, पारद्धा तेहिं धम्मवियारा । तहाहि
यागच्छागवधेन वैदिकजनैः कारुण्यतः सौगतैः, दीक्षातः शिववर्त्मवर्तियतिभिः स्नानादिभिः लातकैः । तत्वज्ञानत एव कापिलमतैरावेदितोऽनेकधा, खस्वग्रन्थयथायथानुसरणाद् धर्मस्तदेवंविधः
॥१॥ तह वि अरंजियत्तणेण न तीसे थेवं पि पडिपुत्रो दोहलो। तदसंपत्तीए य बादं किसीभूया देवी । उचिम्गो राया । निरूविया य पहाणपुरिसेहिं तदपरे पासंडिणो । सुनिउणं पलोयंतेहिं य दिट्ठा नंदणवणविजणपएसमल्लीणा सज्झाय-ज्झाण
१ सरोमध्यभागः बहुपत्रैः कमलैः अलङ्कतः, राजा तु बहुभिः पात्रः-सत्पुरुषः कमलया च-लक्षम्याऽलतः ॥ २ महातरुः शकुनाना-पक्षिणां निवहेन-देन सेवनीयः, राजा पुनः सगुणपुरुषगणेन सेवनीयः ॥ ३ सकलविन्मुखविस्तृतकीर्तिमुदिनीमालितभुवनसर परिसरः ॥ ४ 'तः सोग' प्रतौ ॥ ५ स्तोकम् ॥ ६ निऊणं प्रती ॥
धर्मतत्त्वपरामर्शः