________________
देवमद्दसूरिविरहओ
कहारयणकोसो ॥ सामन्नगुपाहिगारो ।
॥ ८१ ॥
॥ १॥
रुक्खमाल- कुंडिय-सावित्तिर्गवत्ति-हंसपरियरिओ । चडवयणचवियवेओ, स एस बंभो त्ति जयकत्ता राजा - रुद्राक्षमालापरावर्तनादज्ञानी, कुण्डिका-वेदगुणनाभ्यां यतिमात्रः, रुयादिपरिग्रहाद् रागी, जगत्कर्तेति च प्रत्यक्षविरोधः स्त्री-पुंसयोगेनोत्पत्तिदर्शनादिति मृषा पूज्यस्वरूपमाभाति । एत्यंतरे वागरियं केसवभत्तेहिं - महाराय ! उच्चूढमहीवीढो" सुर-कंसप्पमुहदणुयदलदलणो । जलहिजलचिहियनिहो लच्छिपिओ एस सो कण्हो 11 2 11 राजा - धृतभूपीठ इति वर्णनामात्रं स्वस्वभावावस्थितत्वात् क्षितेः, कंसादिवधाच्च विजिगीषुराजन्यरूपः, समुद्रनिद्राकरणाच्च तरणविद्याविशिष्टः, लक्ष्मीप्रिय इति च कामुकः, तदेतदपि न पारमार्थिकदेवतारूपमवभासते । एत्यंतरे भणियं कारुणियविणेयगणेण - महाराय !
॥ १ ॥
कारुन पुनहियओ नियतित्थनिकीरमसहमाणो जो परमपयाओ वि भवं उवे सो एस बुद्धो ति राजा - 'कथं कारुणिकः १ अथ च पात्रगत मांस भोजनमप्यनुजानीते ? तीर्थपराभवे भूयो भवमुपैति अथ च परमपदस्थः' इति वाढं परस्परव्याहतमेतदपि देवतश्वम् । एत्थंतरे भणियं अरहंत भत्तलोपण - महाराय !
जियकोहाद्दचउको हयमयणो सत्तु-मित्तसमचित्तो । अकलत्तो अममतो देवो सो एस अरहंतो
॥ १ ॥
१ "गवित्ति प्रती सावित्रीपत्नी । २ 'डवि प्रतौ । चतुर्वदनकथितवेदः ॥ ३ 'गुणिना प्रती ॥ ४ 'रोधे खी' प्रतौ ॥ सुर प्रतौ ॥ ६ वर्षना प्रतौ ॥ ७ संकादिवध्वाच्च प्रती ॥ ८ मुद्रानि प्रती ॥ ९. कारुणिका:- बौद्धाः ।। १० निकारः- तीर्थपराभवः ॥ ११ वदत्व प्रतौ ॥
५ ढो
राजा - सत्यमेतत् कथमन्यथा प्रशान्ता दृष्टिः १ सोमं वपुः १ प्रहरणपरिहारः १ न [स] स्वीकता ? छत्रत्रयादिपूजाप्रतिपत्तिश्च परदेवविलक्षणाऽस्य, युज्यते तदेष एव परमात्मा सतां सेव्यः संसारोतारहेतुरिति निश्चिनोमि, केवलं यद्यन्यतोsपि मध्यस्थादेतनिश्चयः स्यात् तदाऽन्यदेवतात्यागेनात्रैव तावत् स्थेयं करोमीति ।
अंह नरवतविवयणसवणसंजाय मच्छरुच्छेया । कयसमवाया सबै वि तित्थिया भणिउमाढता राय ! किमेवमजुत्तं जंपह १ सलहेह किं व अरहंतं ? । एसो खु तेईबज्झो न पूजितो पुर्वजेहिं प न य कुलमग्गपवन्नो देवो य गुरू य उज्झिउं जुत्तो । उद्दिट्ठे अणुरागो न य सप्पुरिसाण उचिओ य उप्पहपवन्नचित्तं न तुमं च उवेहिमो वयं कह वि । पुंवठियं उज्यंते नियजीयं पि हु परिच्चइमो
॥ १ ॥ ॥२॥ ॥ ३ ॥ 118 11 ॥ ५ ॥
रेन्ना पयंपियं दूरचत्तमा मेरिसं वोत्तुं । तुम्भाण भो ! न जुज्जह जाणि बहुसमय-सत्थाण जह [ तह ] देवो धम्मो गुरु य कणगं च रयणमाई वि । अपरिक्खिऊ [ण कु] सला गिण्हंता हुंति इस णि ।। ६ ।। पुपुरिसकमो वि हु कजे जुत्तिक्खमेऽणुसरणिंओो । अन्नहरूवे वि य तम्मि अभिरई नणु महामोहो
|| 19 ||
॥
१ "मेव त प्रतौ ॥ २ नात्रेव तात्पर्य क प्रती ॥ ३ अथ नरपतितद्विधवचन श्रवणसञ्जातमत्सरोत्सेकाः । कृतसमवायाः ॥ ४ घ । [५] 'त्रयीवाद्यः' वेदत्रयीवहिष्कृतः यद्वा ब्रह्मा विष्णुः महेश बेति देवत्रयीबाह्यः ॥ ६ पूर्वजैः ॥ ७ उत्पथप्रपन्नचित्तं न त्वां च उपेक्षामहे ॥ ८ षट्टियं प्रतौ । पूर्वस्थिति उज्झति [वि] निजजीवितमपि परित्यजामः || ९ राशा जलते दूरव्यक्तमर्यादं दशं वक्तुम् । युष्माकं भो ! न युज्यते शातबहु समयशास्त्राणाम् ॥ १० यने मेरि प्रतौ ॥ ११ यपहु" प्रतौ ॥ १२ गुरु य प्रतौ ॥ १३ " णिजे प्रतौ ॥
जिनबिंबविधाने पद्मनृपकथानकम् १२ ।
॥ ८१ ॥