________________
देवभइसरिविरहओ कहारयणकोसो॥ सामनगुणाहिगारो। ॥ ८२॥
RRENERARY
| जिनपिंच४ विधाने पच
नृपकथानकम् १२।
जह संभवंतबहुदवलाभमुवलहद कोइ वरभंडं । ता किं तं गिण्हतो गुरूहिं सो वारिउ जुत्तो ? पासंडिएहिं तं नाणी देवो व इय खमो' बोत्तुं । सविगप्पकप्पियाई विस्समुहाई ति न पमाण ॥९॥
रमा भणियं-सच्चमेयं । तओ वाहरिया नियपुरिसा भणिया-अरे! सवत्थ नयरे पंडहयपडिहणणपुरस्सरमिमं घोसेह, जहा-जइ को वि कत्थइ नाणवंतं सिद्धदेवयाविसेसं वा पुरिसं जाणइ ता सो त राहणो सिग्धं निवेयउ, महंतं पओयणं ति। 'तह' त्ति उग्घोसियं रायपुरिसेहिं। सुया य एसा आघोसणा पउमरायपुत्तेण । परमकोऊहलाउलिएण य पुच्छिया कुमारेणकिं भो ! पओयणं ? ति । तेहिं भणियं-भो महाभाग ! अम्ह नरिंदो देव-धम्माइविणिछयं काउकामो पुरिसविसेसं मग्गइ जन्वयणाओ तविणिच्छओ हवइ, तदुवलंभनिमित्तं च एस उवैकमो तिं । तओ कोऊहलेण रायपुत्तो गओ तं पएसं । पञ्चभिन्नाओ य एगेण मागहपुत्तेणं । पढिउमारदो सो तग्गुणगणं । जाणिओ रना, उववेसिओ समीवासणे, पुच्छिओ कुसलोदतं ।
पत्थावे य भणिय कुमारेण-महाराय ! किमेस सबतिस्थियमीलगो ? ति । तओ रन्ना सिट्ठो सन्बो पुबुद्दिदृधम्मवियारखुत्तो, दंसियाओ य पसुवइपमुहदेवयापडिमाओ । भिन्न भिन्नमवलोइयाओ निउणदिट्ठीए रायपुत्तेणं । पुच्छिओ य रत्रा-कुमार ! कहसु को देवो अभिरुहओ?। कुमारेण वुत्तं-किमिह चुच्चइ ? | राइणा वुत्तं-तहावि संखेवेण जहाभिरुइयं
१ज्ञानी देवो वा इति क्षमो वक्तुम् ।। २ "मो वैतं प्रती ॥ ३ सहमु प्रती । विश्वम्मुखानि ॥ ४ पडिह" प्रती । पटहकप्रतिहमन-पदहकवादन-॥ ५ यओ मंह' प्रती ॥ ६ णिच्छियं प्रतौ ॥ ७ यवचनात् तद्विनिषयः ॥ ८ आरम्भ इत्यर्थः ॥ ९ "त्ति गओ को प्रतौ ।। १० पच्छावे प्रतौ ॥
॥ ८२ ॥
AWARANANA%ANAKHABHIRONM5RANSI
खयकालकलंकलियानिलविलुलिअंतगरुयगिरिसरिसं । अञ्चतं नचंतं दढणं ईसि कयहासो
॥ ७ ॥ कुमरो पयंपइ कहं अज वि विरमान रायलच्छिलवो ? । पेच्छणयच्छणमेवं कहमत्रह संभवेजे इई ॥८॥ इय सपरिहासपेसलमक्खुद्धमणो भणेइ जा कुमरो । ता पयडियनियरूवो सविलक्खो वागरइ जक्खो ॥९॥ होउँ बहुकीलिएणं आएसं देसु तुझ भिच्चो हं। आजम्मं निरुवमसत्तवित्तसमुवजितो दूरं
॥१०॥ 'एवं' ति पडिवजिऊण तबयणं रायपुत्तो [व]संहरियमंतोवयारो तावसाणुबातो पयट्टो उत्तराभिमुहं । सयासमिहियजक्खपूरिजंतमणवंछियभोयणाइवावारो अणवस्यपयाणगेहिं वच्चंतो संपत्तो तिजयलच्छीनिवासमंदिरं सीहपुरनयरं । तत्थ य पयइसवधम्माणुरत्तो पयइसुसीलो पयइकरुणायरो पयइपरोवयाररओ वहरसिंघो नाम राया । सो य तद्दिवसं सवधम्माणुरागित्तणेण हर-पियामह-महुमह-जिण बुद्धपडिमाउतुंगसिंगमंदिरेसु पइट्ठाविऊण सयलतित्थेहिं समं भिन्नभिन्नं देवयासरूवं परिभाविउं पवत्तो । तत्थ य सिवसिस्सेहिं जंपियं-महाराय ! देहधरियदइओ निदढमयणो विमुकसंगो य । सूल-धेणुवावडकरो सो एस तिलोयणो देवो
॥१ ॥ राजा-'देहार्धन्यस्तभार्यः अथ च दग्धस्मरः, त्यक्तसङ्गः अथ च शूलादिशत्रधारी' इति परस्परविरुद्धमाराध्यलक्षणमाभाति । एत्थंतरे जंपियं पियामहसिस्सेहिं
१ प्रेक्षणकक्षणमेवम् ॥ २ "ज अहं प्रती ॥ ३ मखुद्ध प्रती ॥ ४ उ पडु प्रती । भवतु बहुक्रीडितेन ॥ ५ निरुपमसरचवित्तसमुपार्जितः ॥ ६ पयत्तो प्रतौ ॥ ७ पितामहः-ब्रह्मा ॥ ८ "महं जि प्रतौ । मधुमथ:-कृष्णः ॥ ९ "घणवा प्रती ॥ १० महादेवः शिव इत्यर्थः ।।
HABAR RECESSARI+SARKARINER
देवतत्त्वविचार: