________________
देवमहसूरिविरइओ
कहारयण
कोसो ॥ सामन्नगुबाहिगारो। ॥ ८३ ॥
बालो वि मुणइ एयं न राग-दोसेहिं परिगया देवा । अह ते वि पूयणिजा अपूयणिओ न ता कोइ अस्थाहजलपवाहे अप्पाणं जो न तारिउं तरह । सो वि हु तारेइ परं ति जुत्ति-दिडेहिं य विरुद्धं ता राग-दोसरहियं अरहंतं सरह मुयह कुग्गाहं । सेंवंगिवग्गसुहयं मुंचह संसारिए देवे संसारुत्तरणमणा जइ ता एवं विणिच्छयं कुणह । इय संसिऊण जक्खो सहसा असणं पत्तो
॥ ४ ॥ ॥ ५॥ ॥६॥ ॥ ७ ॥
पहिट्टो पुहइपालो सह कुमारेण अकुग्गाहिलोगेण य। विलक्खीभूया गया सं द्वाणं कुतित्थियाइणो । राया विसकुमारो सुचिरं जिणं पूइऊण थुणिऊण य गओ निययघरं । कुमारेण समं कयं भोयणं । 'देवया विसेस विर्णिच्छय करणेण परमोवयारि' त्ति परं हरिसपगरिसमुद्वहंतेण य रन्ना दिन्ना कुमारस्स सुरसुंदरी नाम नियधूया । विसिडलग्गे य परिणीया अणेणं । वत्तो वीवाहो महया बित्थरेणं । ठविओ य रन्ना एसो महामंडलेसरपयम्मि, सभवणे व सुहेण अच्छिउं पवत्तो य ।
अन्नया य एते पउमकुमारेण सह चिट्ठमाणस्स राइणो सहस चिय गयणंगणे तं पएसमुवसप्पमाणो दिवनाणनयणो खेमंकरो नाम चारणसमणो कइवयविञ्जाहरकुमाराणुगम्ममाणो चक्खुगोयरमुवगओ । तं च अच्छरियभूयरूयं मुणिवरमवलोइऊण विहियमाणसो ज्झड त्ति आसणा उडिऊण राया निडालतडारोवियपाणिपउम कोसो विन्नविउँ पर्वत्तो—भयवं ! पसीयह, नियपायदरिसणेणाणुगिण्हह, करेह सफलं अम्ह जीवियं-ति जंपिरे नराहिवे कारुनपुन्नहियओ पणयपत्थणाभंगभी१ अस्ताप ॥ २ शक्नोति ॥ ३ स्मरत 11 ४ सर्वाङ्गिवर्गसुखदम् ॥ ५ णिच्छियं प्रतौ ॥ ६ " णिच्छिय प्रती " ७ पन्नो प्रतौ ॥
रुत्तणओ ओयरिओ रायभवणे साहू, दिन्नसमुचियासणो निसन्नो य । एत्यंतरे रायकुमारेण समं राया निडालतडताडियधरणिमंडलो पंचगपणिवायपुरस्सरं सङ्घायरेण पणमिऊण चरणजुयलं चारणसमणं भणिउमादत्तोअञ्ज कयत्था सुत्था य अज अजेव पत्तपअंता । संसारमहोय हिणो जं जायं दंसणं तुम्ह रजं रिद्धीसुंदेरमुत्तमं मंतसिद्धिविन्नाणं । मन्ने लब्भइ दुलहं पि न उण तुम्हाण पयसेवा चामोहतमंतरिए भयंत ! अम्हे कुतित्थिर्यग्धत्थे । सम्मग्गम्मि निजुंजसु काउं कारुन्नमचंतं अह साहू तजग्गयमुत्रलम्भ जिणं जिर्णिदधम्मं च । साहइ सवित्थरत्थं महत्थदिद्वंत- जुत्तिजयं ओहिन्नाणवलेण य मुणिउं पुब्बुत्तधम्मवृत्तंतं । भणइ य मुणी नरेसर ! किं वन्निजड़ तुह मईए ? जो य तहाविंहसमयत्थसवण-मुणिसेचणाइविरहे चि । निच्छियदेवसरूवो विक्खिवसि तुमं कुतिस्थिजणं तुमए वि देवयाबलविद लियनी से सलोय मोहेण । रायसुय ! पउम ! विहियं तं जं जयविम्हयं जणइ एतो च्चिय [गब्भ] गए तुमए दंरिसणवियारपडिबद्धं । तत्तविर्णिच्छयसारं दोहलयमकासि तुह जणणी ता सिवलच्छीए पेच्छियाण पुरिसाण निच्छियं घडइ । मिच्छत्तच्छने वि हु लोए एवंविहा बुद्धी
"
—
१ ललाटताति । २ जानुद्विकं करद्विकं उत्तमानं चेत्यङ्गपञ्चकम् ॥ ३ आरब्धः ॥ ४ स्वस्थाः ॥ ५ व्यामोहतमोऽन्तरितान् ॥ ६ यत्थे प्रतौ। कुतीर्थिकस्तान 'विद्दिस तौ ॥ ८ जगद्विस्मयम् ॥ ९ दर्शनविचारप्रतिबद्धम् । तत्वविनिश्चयसारम् दोहदमकात् ॥
२० णिच्छिय प्रती ॥
の
11 2 11 || R || ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥
॥ ६ ॥ 119 11 || 6 || 11 8 11
जिनबिंबविधाने पद्मनृपकथानकम् १२ ।
॥ ८३ ॥