________________
देवभइसरिविरहओ कहारयणकोसो। सामनगुणाहिगारो। ॥८४ ॥
WRITERS
|जिनषिविधाने पच
नृपकथानकम् १२॥
एत्तो अरिहंत चिय देवं सुतवस्सिणो य गुरुणो त्ति । जिणपन्नत्तं तत्तं च भावसारं पवह
॥ १० ॥ वजह धम्मविरुद्धेहिं संग मुयह विसयवामोहं । अप्पुवापुष्वगुणजणम्मि अज्जुञ्जम कुणह
॥ ११ ॥ इय एवमाइपनवणवयणनिवहेण निचला धम्मे । ते काउमणुभाओ मेणी गओ वंछियं द्वाणं
॥ १२ ॥ नरवइ-कुमारा य पुत्वविणिच्छियधम्मा वि सविसेसं साहुवयणेण मुणियपरमत्था धम्मकजाई चिंतिउं पवत्ता ।
अन्नया य पिउणो संतिया कुमाराणयणत्थं समागया पहाणपुरिसा । पडिहारनिवेइया गया कुमारसमीवं । 'पिउपहाण' ति दूराओ अन्भुट्टिया कुमारेण, अवगृहणाइपडिवत्तिपुवयं च उववेसिया समीवासणेसु, पुट्ठा पिउणो कुसलवत्तं देससुत्थयं च । सिहूं च तेहि जहोचियं । एत्थंतरे पत्ता भोयणवेला, उडिओ कुमारी तेहि सम, कया देवयाइपूया, निवत्तियं भोयणं । अह पत्थावमुवलेब्भ तेहिं पिउपुरिसेहिं विनत्तो कुमारो-महाभाग ! महाराएण अणिवत्तगरोगजञ्जरियसरीरेण परलोगहियमियाणिं काउकामेण रञ्जमहाभरं च तुमए आरोविउमिच्छुणा अम्हे तुम्हाणयणत्थं विसञ्जिया, 'न य मए अदिम्मि बीयभोयणं काय' ति देवस्स आणा, ता अलं सेसकिञ्चेहिं, सजीहोह गमणत्थं ति।
एयं च सोचा कुमारो औउरपिउसोगपूरपूरिजमाणमाणसो खणं किंकायबवाउलत्तणमणुभविऊण सयमेवाणुसरियधीरभावो कह कह वि नरिंदं मोयाविऊण पणइणीसमेओ अणवरयपयाणगेहिं गच्छंतो पत्तो सुहंकराभिहाणाए नियनयरीए ।
१ सर्ग प्रती ॥ २ अपुब्वा प्रती ॥ ३ मुणिं प्रतौ ॥ 'लभ ते प्रतौ ॥ ५ अनिवर्तकरोगजर्जरितशरीरेण ॥ ६ आतुरपितृशोकपूरपूर्यमाणमानसः क्षणं किंकर्तव्यब्याकुलत्वमनुभूय ॥
RAKAREKAR
मा॥८४॥
सुदेवलक्षणम्
साहेसु। कुमारेण कहियं-निसामेसु
नानाशस्त्रजुषः कथं गतरुषः ? स्त्रीसन्निधानात् कथं नीरागाः ? पशुनाशियागकथनात् कारुण्यवन्तः कथम् । छत्रायष्टमहाविभूतिविरहाद् देवाधिदेवाः कथं ?, तस्मात् सर्वगुणर्द्धिमान् विजयतामर्हनिहैकः प्रभुः ॥१॥
राहणा भणियं-एवमेयं, अम्हं पि एस पडिहासो, परं जइ देवयाइमुहाओ एयनिच्छओ होइ ता तित्थियलोगो वि बुज्झेजा । तओ कुमारेण राइणो कन्नमूलि हाऊण सिट्ठो चिरसाहिओ जक्खवुत्तो। राइणा वुत्तं-कुमार ! सबहा ममागुग्गहं कुणमाणो तं जक्खं तहा पनवेसु जहा एस संसओ पणस्सह त्ति । 'एवं करेमि' चि संसिऊण सुमरिओ जक्खो कुमारेण । आगओ य एसो 'भो जक्ख ! पञ्चक्खो होऊण देवयाविसयं लोयस्स निच्छयं कुणसु' त्ति आइट्ठो कुमारेण ।
फुरंतमणिकुंडलो तयणु नॉह आखंडलो, समारुहिय पायैडो सुरपहम्मि जक्खो हिओ । विमाणमवचूलंयाउललुलंतमुत्ताहलं, रणंतमणिकिंकिणीपडलबद्धकोलाहलं । विसिडहरिसुद्धरा निवपुरस्सरा तिथिणो, स एस परमेसरो सरियमेत्तओ पत्तओ । कहेउ जमिहोचियं इय पयंपिरा सायरं, खिवंति तमवेक्खिउं तयणु सिग्घमग्जलिं
॥२ ॥ एत्थंतरम्मि जक्खेण जंपियं कीस संसयं कुणह ? । भो भो महाणुभावा! निम्मलमइणो वि होऊण ॥३॥ १ नेसा' प्रतौ ।। २ "यानिस प्रती ।। ३ "निच्छियं प्रतौ ।। ४ इवार्थकमव्ययम् ॥ ५ प्रकटः ॥ ६ "पई पि ज" प्रती।। ७ सुद्दुरा प्रती । विशिष्ट हर्षोमुराः ॥ ८ परंपि' प्रती । प्रजल्पनशीलाः ।।
RSSIBHABHISHEHAR