________________
देवमद्दसरिविरहओ
जिनबिंबविधाने पद्म
नृपकथानकम् १२।
कहारयणकोसो॥ सामनगुजाहिगारो।
गिरि-रब-सरिय सायरलंघणपमिईहिं अजिओ अत्थो । धन्नाण धम्मकले वचह इयराण इयरम्मि निप्पुनमप्पयमहं मन्ने विनिवायभायणं पि धणं । जस्स मम नोवओगं वञ्च एवंविहट्ठाणे
॥३ ॥ रखं रज्जु पिच बंधणत्थमुवकप्पियं अहं मन्ने । उवजुञ्जइ थेवं पि हुजं नो सद्धम्मकअम्मि
॥ ४ ॥ भावत्थयासमत्थो काहं त्वत्थए न जइ जत्तं ? । ता अप्पण चिय परं अप्पा भवकूवए खित्तो होउ बहुजंपिएणं इहेव चेईहरम्मि जिणबिंब । काराविऊण संपइ अप्पाणं निवेमि त्ति सिट्ठो य एस भावो पुरतो सेट्ठिस्स वीरभद्दस्स | तेणावि अणुनाओ सो पहरिसमुबहतेण
॥ ७॥ अह सुमुहते रचा जच्चज्जुणकंचणेण जिणपडिमा । काराविउमारद्धा विहिणा पुचोवण
॥ ८ ॥ सिद्धा य कमेणेसा सेसहरलंछणविराइया पवरा । लद्धं च पइट्ठाए जोग्गं लग्ग महबलोग्गं
॥ ९ ॥ पत्तो ये तम्मि समए स महप्पा चारणो मुणिवरिट्ठो । गुरुदिनगणाणुनो सूरी वेमंकरो भयवं ॥ १०॥ विनायतदागमणो हरिसभरुभिजमाणरोमंचो । पउमो राया गंतुं तं वंदइ परमभत्तीए
॥ ११ ॥ गुरुणा दिनासीसो उवविट्ठो केवले महीवडे । पुट्ठो य धम्मबिसयं निवाहं सो मुर्णिदेण
॥ १२ ॥ १ गिरिभरण्यसरितसागरलानप्रतिभिः ॥ २ भावस्तवासमर्थः करिष्यामि यस्तवे न यदि यत्नम् ॥ ३ 'निस्वयामि' शाश्वतीकरोमि ॥ ४ जच्चुज्जण' प्रती ॥ ५शक्षधरलाग्छन:-चन्द्रप्रभजिनः ।। ६ य सम्मि प्रती ॥ ७ चारिणो प्रती ॥ ८नगुणा" प्रती । गुरुदत्तगणानुज्ञः ॥ ९ "बली म प्रतौ ॥ १० निर्वाहम् ॥
॥८५॥
HEARNA%ARASHARAMESHRIKARANAGARICHA%AMANAGES
NAGAVACANCIESAKACHCCCk
सिहो य तओ तेणं पडिमाकारवणवइयरो सबो । पत्थावम्मि य बुत्तो एयपइ8 कुणह भंते!
॥ १३ ॥ गुरुणा भणियं नरवर ! मंता-ऽऽहवणाइ इह असावजो। अम्हाण विही उचिओ ण्हवणाई पुण गिहस्थाण ॥१४॥ तो वीरभद्दमुहा गीयत्था भत्तिसंगया दक्खा । कयकरणा य गिहत्था अस्थिकगुणनिया निउणा ॥१५॥ भत्ति-बहुमाणसार देवपइहाविहिं निरुबिग्गा । पुच्छंति गुरू वि तओ जहासुर्य कहिउमादत्ती ॥१६॥
घोसाविज अमारिं रनो संघस्स तह य बाहरणं । विनाणियसम्माणं कुजा खेत्तस्स सुद्धिं च ॥१७॥ तह य दिसिपालठवणं तकिरियगाण सनिहाणं च । दुविहसुई पोसहिओ बेईए ठवेञ्ज जिणर्षिचं ॥ १८॥ नवरं सुमुहुत्तम्मि पुव्वुत्तरदिसिमुहं सेउणपुवं । वजंतेसु चउबिहमंगलतूरेसु पउरेसु
॥ १९ ॥ तो सबसंघसहिओ ठवणायरियं ठवित्तु पडिमपुरो । देवे वंदइ सूरी परियिनिरुवहय-सुइवत्थो
॥ २० ॥ संति-मुयदेवयाणं करेइ उस्सग्ग थुइपयाणं च । सहिरन्नदाहिणकरो सयलीकरणं ततो कुजा
॥ २१ ॥ तो सुद्धोभयपक्खा दक्खा खेयन्नुया विहियरक्खा । ण्हवणंगरा तो खिवंती दिसामु सबासु सिबलिं ॥ २२ ॥ तयणंतरं च मुद्दियकलसचउकेण ते ण्हवंति जिणे । पंचरयणोदगेणं कसायसलिलेण तत्तो य
॥ २३ ॥ १ 'काराव प्रती । प्रतिमाकारणब्यतिकरः ॥ २ "पहुणा, गी प्रतौ ॥ ३ आस्तिक्यगुणान्विताः ॥ ४ 'द्विविधाचिः' बायाभ्यन्तरपवित्रः 'पौषधिकः कृतोपवासः ॥ ५ चइए प्रती। वेद्याम् ॥ ६ानपूर्वकम् वाद्यमानेषु ।। ७ णगिरा प्रती ॥ ८ सिद्धिव प्रती ॥ ९ जिणो प्रती ।। १० माणिक्य मौक्तिक प्रवाल सुवर्ण ताम्म इत्येतानि प्रवाल मौक्तिक सुवर्ण रजत ताम इत्येतानि वा पञ्च रत्नानि, तद्भावितनोदकेन ॥ ११ प्लक्ष-अश्वत्थ
जिनबिम्बप्रतिष्ठाविधिः