________________
देवमद्दसूरिविरहओ
कहारयण
कोसो ॥ सामन्नगुनाहिगारो ।
।। ७५ ।।
अह भूरिभत्तिपन्भारनिस्सरंतुच्च वहलरोमंचा। रायप्पमुहा गंतुं मुणिसीहं तं नमसंति खामिति यदुविहियं मुणी वि पीऊँसबुद्धिपडितु ं । तेसु खिवंतो चक्तुं धम्मक कहिउमारद्धो अप्पा अण पकुवियष्पकष्पणुप्पन्न पावपरिणामो । हरि-करि-रंग-बिस-सत्तणो विदूरं विसेसेह हरि-करिपमुहा विमुद्दा वि कह वि कीरंति मंतमाईहिं । अप्पा पुण पावपरो तीरह न पुरंदरेणावि अहवा सीहप्पमुद्दा दिति विणासं भवे इद्द सुद्धा । अप्पा पुण पडिणीओ पाडेइ अनंतदुहगणे परमत्थचिंतणाए अप्प श्चिय कूडसामली घोरा । अप्प थिय वेयरणी अप्प चिय भैरवं जंत अप्प च्चिय तत्तकैलंबुवालुया असिवणं पि अप्पेव । अप्प चिय पैलयवियंभमाणव अग्गिजालोली इय कुप्पहप्पवन्नस्स अप्पणी सवदुक्खमूलस्स । पडिपंथी परमत्थेण नत्थि मोतुं वरविवेगं सो य विवेगो जलणो व अरणिणा वीयरायवयणेण । कीरद्द सद्धानिलसंजुओ य निद्दहइ कम्मवणं तत्तो स एव अप्पा दाहुत्तिनं महासुवनं व कस्स न कस्स व जायइ सुहस्स संपीयणपगिड्डो ? नजर जह तद्द न फुडं नरिंद ! सिरिवीयरायवयणं पि । ता तन्नाणनिमित्तं जुत्ता नियं सुगुरुसेवा
॥ १९२ ॥ ।। १९३ ।। जहा॥ १९४ ॥ ।। १९५ ।। ॥ १९६ ॥ ॥ १९७ ॥ ॥ १९८ ॥ ।। १९९ ।। ॥ २०० ॥
॥ २०१ ॥
॥ २०२ ॥
१ भूरिभक्तिप्राग्भारनिस्सर दुश्च बहलरोमाञ्चाः || २ पीयूषष्टिप्रतितुल्यम् ॥ ३ आत्मा अनल्पविकल्प कल्पनोत्पन्न पापपरिणामः । हरिकरिभुजङ्गविषशत्रूनपि दूरं विशेषयति ॥ ४ कूटशाल्मलिः ॥ ५ 'वैतरणी' नरकनदी ॥ ६ कलम्बवालुका- नरकनदी । ७ प्रलयविजृम्भमाणवाग्निज्वालावलिः ॥ ८ डियंथी प्रतौ ॥ ९ हुतिनं प्रती ॥ १० संपयाण प्रती सम्पादनकृष्टः ॥
परिहारो य पमायस्स इंदियत् परं च वेरग्गं । दुनिग्गहकुग्गहवजणं च सत्थत्थसवणं च
एमाइधम्मक हसवणजाय सद्धम्म कम्म पडिबंधा । नियनियसंत्तणुरूवं पत्रन्नकिरिया जणा जाया राया वि देसविरई पडिवजइ ते दसग्गहारा य । सासणलिहिए जिणसंतिपूयणत्थं पैणामे काऊण जिणायर्येणं सुत्थं नियए तहा कुटुंबम्मि । विजओ वि विभूईए पडिवन्नो संजमुञ्जोयं इय कयजणोवयारो सयंभुदत्तो महामुणी तैत्तो । आपुच्छिउं नरिंदं वहिं विहारेण निक्खंतो पडिवोहिऊण भवे चिरकालं कालमापरित्ताणं । सम्मेयसेलसिहरे सिवमयलमणुत्तरं पत्तो
॥ २०३ ॥ ॥ २०४ ॥ ॥ २०५ ॥ ।। २०६ ।।
।। २०७ ।। ॥ २०८ ॥
विजओ विपढियबहुसत्थचित्थरो मुणियवत्थुपरमत्थो । कयभूरिसिस्सवग्गो पडिबोहियभवलोगो य ॥ २०९ ॥ अनिययविहारवित्तीए विहरमाणो पुरा-ऽऽगराईसु । चर्कपुरीए पत्तो ठिओ य एगम्मि उज्जाणे ॥ २१० ॥ काऊण सुत्तपोरिसिमह चेइयवंदणट्टया तत्तो । सिस्सगणेण समेओ सिरिसंतिजिनालयम्मि गओ ॥ २११ ॥ " तिनिसीहियप्पहाणं तिक्खुत्तपयाहिणं च तिपणामं । तिपमयिपयभूमिं अवत्थतियचितणासारं तिदिसिनिरिक्खण विश्यं तिमुद्दजुत्तं च तिविहपणिहाणं । वनाइतियविभावणपरमं चिइवंदणं च कयं
।। २१२ ।। ।। २१३ ॥
१ शक्यनुरूपं सत्त्वानुरूपं वा ॥ २ अर्पयति ॥ ३ यणे, सुप्रतौ ॥ ५ 'सुस्थे' सुरक्षितं निजे ॥ ५ सत्तो प्रतौ ॥ ६ "कसुरी" प्रतौ ॥ ७ त्रिषेधिकप्रधानं त्रिप्रदक्षिणं च त्रिप्रणामम् । त्रिः प्रमार्जितपद भूमिं अवस्थात्रिकचिन्तनासारम् ॥ त्रिदिग्निरीक्षणविरतं त्रिमुद्रायुक्तं च त्रिविधप्रणिधानम् । वर्णादित्रिकविभावनपरमं चैत्यवन्दनं च कृतम् ॥
चैत्याधिकारे वि
जयकथानकम् ११ ।
।। ७५ ।।
मुनियोग्या
नि नव त्रिकाणि