________________
देवभदसूरिविरहओ
कहारयण
कोसो ॥ सामन्नगुणाहिगारो ।
॥ ७४ ॥
॥
सिरिचारुदत्तमुणिवरपासम्मि संजमं पवतो । पडिसिद्धो पिउणा वच्छ ! तरुणगो तं सिता इहि काराविडं जिणहरं साहुजणे पूइउं सुए जणिउं । सम्माणिऊण साहम्मिए य सैमणो हविज्जासि पडिवन्नमिमं च मए जिन्नुद्धारो य एत्थ संतिहरे । पारद्धो महया सुत्तधार-कम्मयरजोगेण जाए य अद्धसिद्धे जिणालए निडियं ममं दवं । कह सिज्झिहि ? ति चिंतामहनवे हं निमग्गो य न छुहा नेव पिवासा न सुहं न दुहं निसा न नेव दिणं । उन्हें न नेव सीयं तचिंताए मए नायं एगम्म य पत्थावम्मि वंदिउं चारुदत्तमुणिवस । भूवट्टम्मि निविट्ठो पुट्ठो गुरुणा य एवमहं अवि वह धम्मकिञ्चं निचं निष्पचवायमश्चंतं १ । अवि वट्टइ य सरीरं सज्झाय-ज्झाणचेडासु ? अह रमइ उवसमम्मि इंदियवग्गो दढं समग्गो वि १ । अवि तरलाय न सुभे अत्थम्मि मणो मणागं पि १ ।। १७५ ।। वृत्तं च मए भयवं ! किं भणसि जिणालऍ वहइ कम्मं १ । नणु नो कुणंति कम्मं कम्मयश दवविरहेण ।। १७६ ॥ .
एत्थंतरम्मि हसियं तदसंबद्धं निसामिउं वकं । चक्कधरधाउसिद्धेण साहुपासोवविट्टेण ।। १७७ ।। उवउत्तो मुणिसीहो विन्नायं कारणं तओ भणियं । चक्कधर ! हससु मा तुममिमं ति एसो अहसणिजो ॥। १७८ ॥ संतिजिण भवणनिम्मवणमीहमाणो धणस्स विरहेण । तदसिद्धीए निनट्टमाणसो एवमुवइ ॥ १७९ ॥ १ सुतान् ॥ २ श्रमणः ॥ ३ वेहिं नि प्रतौ ॥ ४ निध्प्रत्यपायम् ॥ ५५ विह प्रतौ ॥ ६ निनि प्रतौ । निर्नष्टमानसः ॥
।। १६८ ।।
॥
१६९ ॥
॥ १७० ॥
॥ १७१ ॥ १७२ ।।
।।
॥ १७३ ॥
॥ १७४ ॥
तो तं रक्खावेउं खणमेकं राइणो समीवम्मि । विजओ गंतुं आबद्धकरयलो जंपए एवं देव ! कयभुवण [संति]स्स संतिणो वि हु पुरो बहडाए । निजइ चोरो अचंतमणुचियं वट्टए एवं ता कुह मे पसायं मोयावह तं वरागमइकरुणं । घेतॄण दबजायं अहवा मह जीवियवं पि
॥
१३२ ॥
इय तेण जंपिए नरवरेण वियसंतकुवलयविलासा । दिट्ठी फुरंततारा ज्झड त्ति खेत्ता अमचम्मि ।। १३३ ॥ भालयलारोवियपाणिणा य भणियं तओ अमचेण । सो एस देव ! पावो जो तुह अंतेउरस्संतो अद्दिस्सअंजणेणं संइरं वियरन्तओ तुहाऽऽणाए । जोगंधरसिद्धेणं पडिजोगबलेण विनाओ उवणीओ तुम्हाणं सिद्धं तुम्हेहिं अंजणपओगं । जइ साहइ ता निविसयकरणओ णं विसओहिं इहरा खरम्मि आरोविऊण सयले भ्रमाडिउं नयरे । बहुदा विडंविऊण य मारेजह दुक्खमारेणं ता देव ! तुम्ह वयणेण सो तहा दंडेवासियनरेहिं । पारद्धो संपइ पुण तुम्हाऽऽएसो पमाणं ति
।। १३४ ॥ ।। १३५ ।। ।। १३६ ।। ॥ १३७ ॥ ।। १३८ ।।
रत्ना पयंपियं विजय ! सो नरो सवहा वहस्सुचिओ । वाढं विरुद्धकारि त्ति केवलं गरुयकरुणाए ।। १३९ ॥ अंजणविहिकहणपणेण चिओ तं पि जा न मन्नेइ । ता हंतुं चिय उचिओ अह अञ्ज त्रि तं कहावेसि ॥ १४० ॥ ता मुचइति ननो मोक्खोवाओऽत्थि निच्छओ एत्थ । अम्हारिसाण वि गिरो चलंति जइ ता गयं सच्चं ।। १४१ ॥ विजण जंपियं देव ! जइ इमं देसु ता तिरत्तं मे । जेणुवलद्धतदिच्छो जहोचियं विनवेमि तुमं ॥ १४२ ॥ १ नियन्तओ प्रतौ ॥ २ सहरं चित्र रतओ प्रती स्वैरं विचरन् ॥ ३ दाण्डपाशिकनरैः ॥ ४ मुज्झिओ प्रतौ । मुक्तः ॥
१३
॥ १३० ॥
॥ १३१ ॥
चैत्याधि
कारे वि
जयकथा
नकम् ११ ।
स्वयम्भूदत्तस्य
पूर्वभवः
|| 86 ||
॥