________________
देवभद्दसूरिविरहओ
| चैत्याधिकारे विजयकथानकम् ११।
कहारयणकोसो॥ सामन्नगुजाहिगारो।
स्वयम्भूदत्तकथा
पडिवामिमं रन्ना नीओ विजएण सो घरे नियए । न्हाण-विलेवण-वरवत्थ-भोयणाईहिं उवयरिओ ॥१४३ ॥ पैत्थावम्मि य पुट्ठो भद्द ! कहं तुज्य एरिसा मुत्ती । नीसेसलक्खणजुया ? विरुद्धकिरिया य कहमेसा ? ॥ १४४ ।। ता जइ दूरं नो गोवणोचियं सबहा कहसु एयं । आमृलाओ बि तुम अच्चंतं कोउगं मज्झ
॥१४५॥ तेणं पयपियं किं तवावि नियजीवनिविसेसस्स । विजइह गोवणिजं? ता उजुत्तो निसामेहि ॥१४६ ॥
कोसंबीए पुरीए पुरोहिओ अस्थि चंडदत्तोत्ति । तस्साई चिय पुचो सयंभुदत्तो ति नामेणं ॥ १४७॥ बहुविहअणत्थसस्थाहियोवर्म जुवणं च संपत्तो । अचंतभोगलोलत्तणेण नीयं धणं निहणं नीसारिओ गिहाओ पिउणा देसंतरेसु य भमंतो । पत्तो कामरुयम्मि दिट्ठो य तहिं बलो नाम ॥१४९ ॥ आगिट्टि-दिट्ठिमोहण-वसियरणुचाडणाइसु पगिट्ठो। जो जोगसत्थकुसलो सीसत्तं से पवनो हं ॥ १५० ॥ भैमिओ य भीमरक्खस-पिसाय-साइणिसहस्सदुग्गेसु । गिरि-गहण-सुसाणा-ऽऽसम-विवराईसुं समं तेण ।। १५१॥
सो अन्नया महष्पा पुचजियकम्मदोसओ बाई । जाओ रोगाउलिओ सुचिरं च मए वि उपयरिओ ।। १५२ ॥ जाओ पगुणसरीरो परितुट्ठो मज्झ विणयकम्मेण | भणिओ य सायरमहं वच्छ! पयच्छामि भण किं ते ॥ १५३॥ तो भोगलोलुएणं सपमोर्य जंपियं मए एयं । अहिस्संजणसिद्धि, जइ एवं ता पयच्छाहि
॥ १५४ ॥ १वच्छभो प्रती ।। २ पच्छाव प्रती ॥ ३-सार्थाधिपोपमम् ॥ ४ आकृष्टि-दृष्टिमोहन-वशीकरणोच्चाटनादिषु प्रकृष्टः ॥ ५ सत्तकु प्रतौ ॥ ६बान्तब भीमराक्षसपिशाचशाकिनीसह दुगषु । गिरिगहनश्मशानाश्रमविवरादिषु सभतेन ॥
॥ ७३ ।।
॥७३ ।।
SKRISHNAKKARXXSANKA KARKAR
14949494%*%*%*%**%*%*%4% HAHAHAAAAAA14%*%%**%*
तो तेणंजणसिद्धी सिट्ठा सुजहट्ठिया मए य लहुँ । संजोइऊण विन्नासिया य जाया तह व
॥ १५५ ॥ नवरं तेण इमं मे सिट्ठ मा वच्छ ! कस्स वि कहिस्सं । इहरा सिद्धी तुझं विवजिही पिसुणमेति च ॥१५६ ॥ अह कइवयदिवसाई तप्पयपउमप्पसायणं काउं । एगागी वणहत्थि व सच्चहिं भमिउमारद्धो
॥१५७॥ तं नस्थि विसिडकुलं पणतरुणीमंदिरं पि तं नत्थि । अंतेउरं पि तं नत्थि जत्थ वुत्थो न भमिओ है ॥ १५८ ।। तो जा एत्तियकालं संप पुण पावपरियणजणेण । विनाओ उवणीओ य एरिसिं दारुणमवत्थं ॥ १५९ ॥ नवरं केणइ सचरियकम्मुणा विजियअमयबुट्ठीए । तुह दिट्ठीए पेडिओ म्हि गोयरं जीविओ तेण ॥१६०॥ छ॥
विजएण जंपियं भद्द! के वयं ? मुणसि नेह परमत्थं । अन्नो स तिलोकपहू जद्दिडिगओ धरसि जीयं ॥१६॥ तेणं भणियं जइ एयमेत्थ ता तं अर्णप्पमाहप्पं । दंसेसु मम तईसणेण जा होमि कयकिचो
॥१६२॥ अह हसियहिमगिरीसरसिंगारे चेइयम्मि नेऊण । विजएण दंसियं तस्स संतिजयसामिणो रूवं ॥१६३ ।। तो अणिमिसदिट्ठीए जिणं च भवणं च पेच्छमाणस्स । जायं जाईसरणं ईहा-ऽपोहं करेंतस्स ॥१६४॥ मुच्छानिमीलियच्छो छिनो बच्छो छ महियले पडिओ। हा हा! किमेयमेयं [ति] शत्ति विजएण उक्खित्तो॥ १६५ ॥ सिसिरोवयार-संवाहणाहिं उवलद्धचेयणो सन्तो । आपुट्टो य किमेवं ? ति तेण युतं निसामेहि ॥१६६ ॥
एतो तइयभवम्मि एस्थेव पुरीए रामदत्तस्स । इब्भसुओ रामो ति [य] नाममहं आसि जिणभत्तो ॥१६७॥ १ पयडि प्रती ॥ २ 'णस्थमा" प्रती । अनल्पमाहात्म्यम् ॥ ३ सत्तो प्रती ॥ ४ मह आ' प्रती। नाम अहं आसं जिनभकः ॥
G