SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ देवभरि विरहओ कहारयणकोसो ॥ सामन्नगुणाहिगारो ॥ ७२ ॥ অ ।। १२१ ॥ ॥ १२२ ॥ ॥ १२३ ॥ ॥ १२४ ॥ बलि-सत्तंधन - फल-वास - कुसुम-सकसायवत्थुनिवहेणं । अहिवासणं च तत्तो सिहरे तिपयैक्खिणीकरणं ॥ १२० ॥ कुसुमंजलिपाडणपुरस्सरं च न्हवणं च मूलकलसस्स । खित्तेदसद्धामलयणधयहरे इट्ठसमयम्मि सुपट्ठपट्ठामंतखेत्तवासस्स तयणु वंसस्स । ठवणं खिवणं च तओ फलोहली - भूरिभक्खाणं तत्तो उज्जुगईए धयस्स परिमोयणं सजयसई । पडिमाए दाहिणकरे महद्वयस्सावि बंधणयं विसमदिणे ओम्रयणं जहसत्तीए य संघदाणं च । इय संत्थुत्तविहीए तेण धयारोवणं विहियं तिहुयण सिरिलाभाओ वि भवणस्सज्झसिद्धिओ वि परं । जाओ तोसो विजयस्स विहियजिणभवणकिच्चस्स ॥१२५॥ एवं च जा पहिट्ठो 'चिट्ठइ सो चेहयं पलोहन्तो । जिणवरभवणस्स पुरो ता पेक्खइ मुकजीयासं ।। १२६ ॥ निच्छिकन्न खरपट्टिसंट्ठियं मसिविलित्तसवंगं । रत्तकणवीरसेहर गलखित्तसरावमालं च पुरओ ताडियउद्दंडडिंडिमुम्मिलियपिच्छग जणोहं । रायपुरिसेहिं चोरं निजतं वज्झभूमीए तं पेच्छिऊण विजओ चिंतह जिणसंतिदिट्टिवडिओ वि । जइ एस इ[ह] विर्वज धिरत्थु ता जीविएणं मे ॥ १२९ ॥ ।। १२७ ।। ॥ १२८ ॥ १ धान्य सप्तकं सणबीज लाज-कुलश्थ-यव-क-माप-सर्पपरूपं सण- कुलस्थ मसूर वह चणक व्रीहि चपलकरूपं धान्य-मुद्र-माप-चणक-यव-गोधूम-तिलह वा ज्ञेयम् ॥ २ क्खणी प्रतौ ॥ ३ क्षिप्तदशार्धामलरत्नध्वजगृहे । दशार्ध-पच ॥ ४ सुप्रकृष्टप्रतिष्ठामन्त्रक्षिप्तवासस्य ॥ ५ सच्छुत्त प्रतौ ॥ ६ दुसज्झ प्रती ॥ ७ बेड प्रतौ ॥ ८ मुक्तजीविताशम् ।। ९ निच्छिनकर्ण खरष्टष्टिसंस्थितं मषीविलिप्तसर्वाङ्गम् । रक्तकणवीरशेखरं गलक्षितशरावमानं च ॥ पुरतः ताडितोदण्डडिण्डिमोन्मीलितप्रेक्षकजनौघम् ।। १० नीयमानम् । ११ विपयते' मरणं प्राप्नोति धिगस्तु ॥ || 64 || धम्मत्थविग्धकरणं पावं ति विभावि भणइ राया । धन्नो सि विजय! जो चेहयत्थमिय उज्जमं कुणसि ॥ ८७ ॥ अम्हारिसा उ पावा दुग्गइजणगम्मि रजकजम्मि । अचंतीवडा भोषणं पि कार्ड न पारिंति ता विजय ! छियत्थो सिज्झउ तुह होउ नूण निविग्धं । इय रन्नाऽणुन्नाओ सुपैहिडो पडिओ स हिं ॥ ८९ ॥ राया विसंज्झकिचं काऊणं जा ठिओ सुहं सयणे । वा सो वंतरतियसो सविसायं भणिउमादत्तो ॥ ९० ॥ एयं खु महापात्रं जं पत्थिजइ परो महाराय ! । एत्तो वि य तं अहियं जं कीरह तं पुणो विहलं ॥ ९१ ॥ अह संविलक्खो राया तं जंपइ भद्द ! मा भणसु एवं । कह जाणियजिणवयणो करेमि से धम्मविग्धमहं ? ॥ ९२ ॥ किं वा विलाए तुह धणमुच्छाए ? विमुंच वामोहं । मूसगववहाराओ न परं सज्यं धणेणं ते ॥ ९३ ॥ अह तं विणा विसीयसि ता गेण्डसु मज्झ संतिए निहिणो । सत्तामेत्तकरणं धणेण जइ तं वहसि पणयं ॥ ९४ ॥ हसिऊण भणइ भूओ तुह निहिणो पिच्छिउं पि न लभामि । तुह वंतरपासाओं किं वा तुमए सुयं न इमं ॥ ९५ ॥ यादृशि तादृशि भूमिभुजि पश्ञ्च पिशाचशतानि । महति तु यानि भवन्ति बत ! [न च] तानि परिकलितानि ॥ ९६ ॥ रन्ना भणियं एत्तो चि किं परं तीरए मए काउं ? । न हु नजइ स उवाओ जो लोग दुगे वि अविरुद्धो ॥ ९७ ॥ इय सोउं सविसाओ अंतरदेवो लहुं अवतो । विजएण वि मंतबलेण उक्खया ज्झत्ति नियंनिहिणो ॥ ९८ ॥ ६ सान्ध्यकृत्यम् ॥ ५ विलक्षः ॥ १ पावि ति प्रतौ "" २ अलन्तब्यावृताः 11 ३ सुप्रहृष्टः 11 ४ ८ यगिद्दि प्रतौ ॥ तस्य || ७ त्वम् " 1 चैत्याधिकारे वि जयकथा नकम् ११ । ॥ ७२ ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy