________________
देवभसरिबिरहओ कदारयणकोसो।। सामन्नगुपाहिगारो। ॥ ७१ ॥
चैत्याधि| कारे वि| जयकथानकम् ११। सूत्रधारस्य प्रतिपत्तिः
अह तत्थेष पुरीए पुवाए दिसाए चंपगुज्जाणे। सिरिसंतिनाहभवणं विहडियसंधि पडियसिहरं ।। ९९ ।। पल्हत्थपढ़साल पहीणचिंतायगं च पेहेत्ता । विजएण चिंतियमिमं जुञ्जह मह उद्धरावे
॥ १०० ॥ एय खीणप्पाय उवेक्खिउं नूणमन्त्रकारवणे । परमत्थेणं न जिणेसरम्मि भत्ती कया होइ
॥ १०१ ॥ कैमपत्तवत्थुविजावियक्खणो हत्थलाहवपहाणो । विजएण सुत्तहारो देवगुरू नाम वाहरिओ ॥ १०२ ॥ तंबोल-वस्थ-भूसणपयाणपरितोसियं च तं काउं । आवद्धकरयलंजलि विजएण पयपियं एय
॥ १०३॥ तुममम्ह मीमभवकूवनिर्वडिराणं सहत्थदाणेण । हे सुत्तधार ! सद्धम्मसचिव ! कुण दूरमुद्धरणं ॥ १०४ ॥ उद्धरिऊणं एयं जिणालयं दलियसेलसिहरसमं । पाउणसु य ससहर-सूरकालियं निम्मलं कित्ति तेणं पयंपियं विजय ! कीस बहु बाहरेसि ? तह कोई । जहऽकालविप्पहीणं जिणभवणं सिज्झए एयं ॥ १०६ ॥ तुह अम्हाणं च इमं संसारसमुद्दतारणतरण्डं । ता इह बहुपनवणा न सव्वहा जुञ्जए काउं
॥ १०७॥ तो सुपसत्थे दियहे पारद्धं तेण जिणहरे कम्मं । सम्भावसारहियया पइडिया तत्थ कम्मयरा ॥१०८ ॥ अह पैइदिणसबिसेसुच्छलतउच्छाहवतियारंभं । कयभूमिसुद्धिसुनिबद्धपीढदढरइयथरनियरं १ पर्यस्तपहवाल प्रहीणचिन्तकम् । पङ्कशाला-जिनचैत्यसमीपपर्सि जैनधमणनिवासस्थानम् ।। २ क्रमप्राप्तवास्तुविधाविचक्षणः हस्तलाधवप्रधानः ।। ३ एणं 4 प्रती ॥४-निपतनशीलानाम् ॥ ५ करिष्यामि ॥ ६ सद्भावसारहवयाः ॥ ७ प्रतिदिनसचिशेषोच्छलबुत्साहवर्धितारम्भम् । कृतभूभीशुद्धियुनिबद्धपीठरढरचितस्तरनिकरम् ॥
IONACHANAKAASAKASEACACHECA
HIGHORASHANISASHANKARACHCECECACACHCARROR
।। ७१॥
ध्वजारोपणविधिः
सुनिविट्ठदेवयापीढमुबरिरायंतभूरितैरसिहरं । सुविसालाऽऽमलसारयसिरि विरइयहेममयकलसं
॥ ११०॥ वित्थिनथोरथिरथंभदारमंडबनिरुद्धदिसिपसरं । मणिसालभंजियाभासमाणमाणोववमतियं
॥ १११ ।। चिररयणाओ सविसेससुंदर मंदरं व उत्तुंगं । निफाइयमक्खेवेण मणहरं संतिजिणभवणं
॥११२॥ ___अह सुपसत्थे लग्गे सुगुरुवएसेण बुज्झिउं सम्मं । विजएण समारद्धं महद्भयारोयणविहाणं ॥११३ ।। आघोसिया अमारी दीणा-ऽणाहाण दावियं दाणं । पगुणीकओ य वंसो धयजोग्गो सरल-सुसिणिद्धो ॥ ११४ ॥ वर्दृन्तचारुपचो अपुच्चडो कीडएहिं अक्खद्धो । अद्दड्डो वनड्डो अणुवसुको पमाणजुओ ॥ ११५॥ काऊण मूलपडिमान्हाण चाउद्दिसिं च भूसुद्धिं । दिसिदेवयआहवणं बंसस्स विलेवणं तह य ॥११६ ॥ अहिवासियकुसुमारोवणं च अहिवासणं च वंसस्स । मयणकल-रिद्धि-विद्धी-सिद्धस्थारोवणं चेव ॥११७॥ धूवुक्खेवं मुद्दानासं चउसुंदरीहि उम्मिणणं । अहिवासणं च सम्म महद्यस्सिदुधवलस्स।
॥ ११८॥ चाउद्दिसिं जवारय-फलोहलीढोयणं च वंसपुरो। आरत्तियावयारणमह विहिणा देववंदणयं ॥ ११९ ॥ १ मुनिविष्टदेवतापीठम् उपरिराजद्भरितरशिखरम् । सुविशालामलसारकशिरसि विरचितहेममयकलशम् ॥ २ "रिउर' प्रती ॥ ३ विस्तीर्णस्थूलस्थिरस्तभवारमण्डपनिरुद्ध दिवप्रसरम् । मणिशालभत्रिकाभासमानमानोपपन्नत्रिकम् ॥ ४ "थिरिथंभदारिम' प्रती ॥ ५ निष्पादितम् ॥ ६ महाध्वजारोपणविधानम् ।। ७ वर्तमानचारुपर्वा 'अपुचः' हटः घन इत्यर्थः कीरभक्षितः । अदग्धः वर्णायः अनूशुष्कः ॥
KCXAMREKASAR