________________
पश्चनम
स्कारे श्रीदेवनृपकथानकम्।
देवमसरिविरहओ कहारयणकोसो॥ सामन्नगुणाहिगारो। ॥६५॥
रायाऽऽह भो महायस! किं संतप्पसि तुम इह पयत्थे । एयस्स को णु दोसो ? मह पुनविवजओएस ॥ २०९ ।। कहमनहा [तहा] विहनिरुद्धमण-वयण-कायपसरस्स । थेवेणापुनमणोरहस्स चित्तं चलिज मम ॥२१० ॥ किमहं न एत्तियं पि हु मुणेमि ? जं वंछियत्थसिद्धीओ। पंचूहबूहविहुणियपसराओ हवंति पाएण ॥२११।। देवेण जंपियं भो नरिंद ! सच्चं इमं जओ भावी । विजाहरचकि चिय एवं जविउं लहइ लक्खं ॥ २१२॥ तुह पुण थेवेणापुमपंचनवकारलक्खजावस्स । कित्तेमि भृवइत्तं सुनिरुत्तं करतलनिलीणं
॥ २१३ ॥ ता एहि सैयलतयलोयपणयचरणं जिणं थुणामो ति । ता दो वि ते पयहा भत्तीए वंदिउं संति ॥ २१४ ॥
यस्य स्तुतौ त्रिजगती युगपत् प्रवृत्ताऽप्यन्तं न गन्तुमलमुजवलसद्गुणानाम् । वृन्दारकाधिपतिवन्यपेदारविन्दो, जीयात् स शान्तिरुपकल्पितविश्वशान्तिः
॥ २१५॥ ब्रह्मा वरीयान् धृतिवृद्धिसिद्धः, ध्रुवः शुभः शोभनहर्षणव । सत्प्रीतिसौभाग्यसुकर्मसिद्धि [..............................
॥ २१६ ॥
...
............] रित्थं सुयोगमय एव मुदेऽस्तु शान्तिः ॥ २१७ ॥ १प्रत्यूहव्यूहविधुनितप्रसराः॥ २ सुनिश्चित करतलनिलीनम् ॥ ३ सकलत्रैलोक्यप्रणतचरणम् ॥ ४ "न्दारिका' प्रती ॥ ५ 'पादा' प्रतौ ॥
॥६५॥
PARRRRRRRRRRxxxAKKAKERRRRRRRRRRRRRRRRRRR++
AKAKAKAKAKKAKKAKAKKARKAR+++KAKKARXX
एवं थुणिउँ संर्ति हेमपही जिणहराउ नीहरिओ। वसुहाहिवेण य समं आरूढो परविमाणम्मि ॥२१८॥ मणविजयिणा जवेणं ससेल-वण-काणणं धराभोगं । पेहंता सुमहल्लं कंपिल्लपुरं लहुं पत्ता
॥ २१९ ॥ हेमप्पमेण तत्तो निवेसिउं पुषपुडहपालपए । सो सिरिदेवनरिंदो दुईतजण हणेऊण
॥ २२०॥ सो वि य कामरुयनिवो हेच्छं आणावडिच्छओ विहिओ। अन्ने वि बंग-कालिंगराइणो गाहिया सेवं ।। २२१ ॥ इय पुवरायसमहियरायसिरिं लंभिऊण तं देवो । जंपइ परं पि साहेहि भो! पियं किं पणामेमि ? ॥२२२ ॥
अह हेरिसविसप्पंद्धरोमंचराईसमहियरुइरंगो पत्थिवो हत्थकोसं । कमलमउलसोई भालवडे ठवित्ता, दरांवणमियसीसो सायरं वागरे।
॥ २२३ ॥ दिडो दुल्लहदसणो मुणिवरो पत्ता य बोही तओ, संपत्तो परमेट्टिपंचयमहामन्तो य संती धुओ। जायं तुज्झऽणुभावओ य सयलं कजं च मे वंछियं, किं एत्तो वि पियं परं इह जए जं देव ! जाइब्जए? ॥ २२४ ॥ तह वि हु बिहुणियदारिदविद्दवं बंछियत्थदाणखमं । चिंतारयणं व पुणो वि दसणं तुह महं होजा ॥ २२५ ।। इयजंपिरे नरिंदे देवो सहसा अदसणीहूओ । राया वि रजकलाई चिंतिउं संपयट्टो ति ॥ २२६ ।।
अह सुचिरं रायसिरि उवभोत्तुं मूणियमरणपत्थाचो । पुत्तं ठविऊण पए स महप्पा जायवेरग्गो ॥ २२७॥ १ "ता सम प्रती । प्रेक्षमाणाः सुमहान्तम् ॥ २ शीघ्रम् आशाप्रतीच्छकः ॥ ३ हर्षविसर्पवरोमाश्चराजिसमधिकरुचिरागः ॥ ४ "तुच्चरो" प्रती ॥ ५ णो व दं" प्रती ।।