SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ देवभरि - विरइओ कहारयणकोसो ॥ सामन्नगुणाहिगारो । ॥ ६६ ॥ पंचपरमेट्ठिमंतं अश्चंतं माणसम्मि सरमाणो । पंचत्तमणुप्पत्तो चित्तसमाहीए परमाए ।। २२८ ।। तो कंपिल्लनिवासी लोगो रायस्स तहिं मरणं । दहुं कत्थुववन्नो इमो १ ति संजायजिनासो ।। २२९ ॥ जा चिट्ठ वामूढो ता दढघोसो त्ति केवली पत्तो । सविनयकयप्पणामेण पुच्छिओ सो तओ तेण ॥ २३० ॥ अह केवलिणा सिट्टो सिरिदेवनराहिवस्स माहिंदे । सुरसिरिलाभो सुंजवियपंचनमोकार माहप्पा ॥ २३१ ॥ तत्तो सुकुलुप्पत्ती कश्वयभवभमणओ य सिवलाभो । इय पंचनमोकारो सारो नीसेसधम्मस्स ।। २३२ || किश्वएकैकोऽप्यभिवाञ्छितानि वितरेद् ध्यातोऽईदादिर्मुदा संज्ञेष्ट्या परमेष्ठिनः किमु परं पश्चापि चानुस्मृताः ? | तत् कः स्वस्य रिपुः १ स्वरिच्छति न कः ? काङ्क्षत मोक्षं न कः ?, योऽस्मिन् श्रीपरमेष्ठिपञ्चकन मस्कारे न बद्धादरः || १ || किं दानैः १ किमु भूरिशास्त्रपठनैः १ किं देवपादार्चनैः १, किं ध्यानैस्तपसा च किं १ किमथवा कूटैर्विवेकैरपि १ । चेत् संसारसरित्पतौ तरिसमा नैवास्ति कल्याणभूर्भक्तिः श्रीपरमेष्ठिपश्चकन मस्कारे नृणां निश्चला वह्नदीतगृहादनर्घमणिवर्जन्येष्वमोघा स्त्रवत्, सिन्धौ मजदनल्पनौफलकवत् पातेऽथवाऽऽलम्बवत् । गृह्णन् पञ्चनमस्कृतिं सकलमप्यन्यद् विहायाssदराद्, जीवो जीवितविप्लवेऽपि न भवत्येवाऽऽपदामास्पदम् ॥ ३ ॥ १ "सुविजय" प्रती ॥ २ "कारेमा प्रतौ ॥ ३ जेष्ठया परमेष्ठिनः किमपरं पञ्चापि नानुस्मृताः ? प्रती ॥ ४° न मोक्षं च कः, यस्मिन् प्रतौ ॥ ५ कुर्वि प्रतौ ॥ ६ युद्धेषु ॥ ॥ २ ॥ एत्थ चाव- कुंता ऽसि रोव नाराय चकलेल्लकं । आलोकददुकंतं दुबारं वेरिवारबलं ॥ १९९ ॥ ॥ २०० ॥ अन्नत्थ मच्छु-कच्छ भपुच्छुच्छा लिय महल्लकल्लोलं । खयसिंधुणो व वेलं देह पवलं जलुप्पीलं इय पेच्छिरो वि राया न पंचपरमेहिमंत माहप्पा । खुब्भइ भमई विरमइ गुप्पइ तम्मइ किलम्मइ य ॥ २०१ ।। किश्व क्षणं कृतकचग्रहाकुलितकन्धराकन्दलं निमेषविमुखस्फुरन्नयनतारतारं क्षणम् । क्षणं गुरुपरिश्रमश्रवदजस्रधर्मोदक प्लुतावनितलं क्षणं दशनदष्टदन्तच्छदम् क्षणं करसरोरुहप्रहतमेदुरोरेंस्थलं, क्षणं च परिवर्तनश्लथगलत्कटीशाटकम् | क्षणं करण कल्पनाप्रकटपाटवाडम्बरं, तयो रतमिवाभवत् स[म]रकर्म चित्रक्रियम् एत्थंतरम्मि चेइयचिंता विणिउत्ततिय सवयणाओ । मुणिउं तथ्युत्ततं हेमप भो तत्थ ओहनो निद्वाडिऊण खित्ताहिवं लहुं सायरं निवं भणइ । उवविस विमुंच रणमिन्हि भो महाभाग ! सुणसु गिरं एसो खु पुंडरीय त्ति खेतवालो मए इह निउत्तो । वेश्य- साहम्मियकिच्चकरण हेउं दुरायारो साहम्मियकिचं पुण कयमेवंविहमणेण मूढेण । केली किलाणमहवा गुण-दोसवियारण कत्तो ? ता दुबिलसियमेयस्स खमह मह सबैहोवरोहेण । भिश्वावराहदूसणमवणेयं सामिणा चेव ॥ २०२ ॥ ॥ २०३ ॥ ॥ २०४ ॥ ।। २०५ ।। ॥ २०६ ॥ ॥। २०७ ।। ॥ २०८ ॥ १ चापकुन्तादयोऽस्त्रशस्त्र मेदविशेषाः ॥ २- भयङ्करम् । आलोकरढोकान्तम् ॥ ३ पश्यति ॥ ४ दर्शनशीलः ॥ ५ रच्छल प्रतौ ॥ ६ "भ्रमत् प्रतौ ॥ ७ सादरम् ॥ ८ चैत्यसाधर्मिकनृत्य ॥ ९ व्हाव" प्रतौ ॥ पश्चनमस्कारे श्रीदेवनृपकथानकम् । पञ्चनम स्कारस्मरणस्य फलम् ।। ६६ ।।
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy