________________
देवभरि विरइओ
कहारयण
कोसो ॥ सामन्नगुनाहिगारो
॥ ६४ ॥
946
एसा वि कैतिया तु न कन्नकंयणे वि मे सत्ता । विहलो इमो विबालाण खयकरो नणु फडाडोवो ॥ खेत्ताहिवो पर्यपइ जइ एवं एहि जिणहराओ बहिं । रणमणुचियं हि पुरओ कंयजयसंतिस्स संतिस्स ॥ अह वयणाणंतरमवि ढबद्धनियंसंणो निवो ज्झत्ति । नीहरिडं जुज्झेणं लग्गो सह खेत्तवालेणं एत्थंतरम्भि नैरवइवामोहुष्पायणडुमडुदिसं । खित्ताहिवेण ठविया बिभीसियाओ ततो राया एगत्थ कैडकडारवरउद्ददतग्गदारुणायारं । डमडमियडमरुडामरमवलोयइ डाइणीवंद्र अन्नत्थ वयणपञ्जलिय जलणजाला कलावदुप्पेच्छं । पेच्छइ वेयालकुलं करतालुत्तालतुमुलखं एगत्थ सजियकमविडंचिउग्गाढदाढमुह कुहरं । पेच्छइ जलंतनयणं मैइंदबिंदं जंणरउद्दं अन्नत्थ फौरफणफलगभीसणं दीहजी हजुयलिलं । पम्मुकपुकनिकसियसिहिकणं नियइ फणिचकं एगत्थ चंडतंडवियसुंडे मुडमरदं तदढदंडं | अंजणगिरिं व गरुयं अवलोयइ मत्तकरडिवर्ड अन्नत्थ खँयसमीरुच्छालियचुड लीविलुत्तनक्खत्तं । पेक्खइ खयसमयम्मि व पसरतं वणदवं रुदं
१८९ ॥ १९० ॥
।। १९१ ।।
॥। १९२ ॥
॥ १९३ ॥
॥ १९४ ॥ ॥ १९५ ॥ ।। १९६ ।। ॥ १९७ ॥ ।। १९८ ।।
१ कर्त्तिका ॥ २ कृतजगच्छान्तेः ॥ ३- निवसनः ॥ ४ नरपतिव्यामोहोत्पादनार्थम् अष्टदिक्षु ॥ ५ कटकटारवरौद्रदन्ताप्रदारुणाकारम् । डमडमायितउमरुभयङ्करम् अवलोकते डाकिनीवृन्दम् ॥ ६ सज्जय° प्रतौ सजितक्रमविडम्बितोद्गादंट्रामुखकुहरम् ॥ ७ मृगेन्द्र नृन्दं जनभयङ्करम् ॥ ८ जलर" प्रतौ ॥ ९ स्फारफणा फलक भीषणं दीर्घजिह्वायुगलवन्तम् । प्रमुकपूत्कृतनिष्काशितशिखिकणं पश्यति फणिचक्रम् ॥ १० पंचमु" प्रतौ ॥ ११ चण्डताण्डवितण्डं महाभयङ्करदन्तदण्डम् ॥ १२ मुंडमुंडडमुडमर" प्रतौ ॥ १३ क्षयसमीरोच्छा लितोल्मुकवि उपनक्षत्रम् ॥
१ "इज्झाणे" प्रतौ ॥ २ बोहिंडे" प्रतौ ॥ ३ भाग्यवशेन ॥ ४ 'विभावयन्' चिन्तयन् सः ॥ ५ कारो, स° प्रतौ ॥ ७ स्फटिकमणिमसृणभूमिकम् अमित स्तम्भावलीविराजमानम् ॥
सोहम्मदेवलोए हेमपभो नाम आसि वरतियसो । छम्माससेसमाउयमवगच्छिय अप्पणो सो य ।। १५४ ॥ पुच्छेद केवलिं वंदिऊण एत्तो चुयस्स मे भंते ! । कत्थुप्पत्ती होही ? कहं व बोहीए लाभो य १ तो केवलिणा भणियं पअंते भद्द ! अझाणेणं । मरिऊण वानरो तं होहिसि एयाए अडवीए
।। १५५ ।।
।। १५६ ।।
॥
१५७ ॥
।।
१५८ ।।
।। १५९ ।।
॥ १६० ॥
तत्थ य किलेससज्झो होहीय कहं पि बोहिलाभो य । इय सोउं सो तियसो इममडविं आगतो तुरियं उकिन्नो सेलसिलाए बोहिहेउं च एस नवकारो । समए कालं काउं उववन्नो वानरत्तेण कह कह विडिवसेणं तेण भमंतेण सेलसिहरेसु । दिड्डा सा उकिन्ना पंचनमोकारपयपंती तं च विभावितो से जाईसरणेण मुणियपुवभवो । वेरग्गावडियमई घेत्तृणं अणसणं सम्म तं चैत्र नमोकारं सरमाणो पाविऊण पंचत्तं । देवो पुणो वि जा[ओ] सोहम्मे हेमप्रभनामो किं दिनं १ किं तवियं ? किं जहं वा मए चिरभवम्मि १ । इय जाव सो विभावर ता जायं जाइसरणं ति ॥ तो विनायजहड्डियभावो मोत्तूण देवकिचाई । आगच्छइ इह ठाणे पेच्छइ विजाहरे य तर्हि ।। विजाहराण हे संतिजिणिदालयं पकाउमणे । तो ताण अपणो वि य अणुग्गहड्डा ससत्तीए ॥ फैलिहमणिमसिणभूमियममियत्थंभावलीचिरायतं । नियगरिमविजियगिरिवरमाययणं संतिणो कुणइ ।।
।।
१६१ ।।
१६२ ॥
१६३ ।।
१६४ ॥ १६५ ॥
६ ‘इष्टम्' पूजितम् ॥
पश्ञ्चनम
स्कारे
श्रीदेवनृप
कथानकम् ।
॥ ६४ ॥
नमस्कार
माहात्म्ये हेमप्रभदेव
सम्बन्धः