________________
देवभद्दरिविरइओ
4%AC
पश्चनम
स्कारे श्रीदेवनृपकथानकम्।
कहारयणकोसो॥ सामनगुणाहिगारो।
एयस्स अदूरम्मि पंचनमोक्कारअक्खरसिलं पि । उत्तरदिसाए अञ्ज वि पेच्छसु जह कोउगं अस्थि ॥१६६ ।। उवसंतदिट्टियं अणसणट्टियं ईसिविहडिउट्ठउड । सिरि विरइयकरकोसं तह घडियं वानरं तं पि
एवं निसामिऊणं राया अच्चंतविम्हयाउलिओ। तम्मि ठाणम्मि गतो दिह्र च जहट्टियं सर्व ॥ १६८॥ अह जायपचओ सो पञ्चागंतूण पणमइ तवस्सि । आबद्धकरयलंजलि पयंपए वयणमेयं च
॥ १६९ ॥ जह सिहूं पहु। तुमए तहे[व] तं सव्वमेवमविगप्पं । अवि चलइ तियससेलो न तुम्ह वयणं पुण कहिं पि ॥ १७० ॥ पुवं पि निच्चलमणं विसेसतो तक्खणं महीवालं । अणुसासिय आपुच्छिय जहागयं पडिगओ साहू ॥१७१ ॥
राया वि संतिजिणपायपउमपुरओ पयत्तकर्यझाणो । पंचनमोकारुच्चारपुवयं नाणमुद्दाए ॥ १७२ ॥ सिय-सुरहि-चारु कुसुमं ता मुंचइ जा समप्पए लक्खो । थेवेण नेव कत्तो वि ताव कयबहलहलबोलो ॥१७३ ॥ सद्देत्तं व जए पइट्टियं गरुयदेहदंडेण । आयासं व मिणंतो भीमाण वि जणियभूरिभओ
॥ १७४ ॥ निदुरपयभरफुहंतमेहणीवगृहलहलियसेलो । तद्देसखेत्तवालो समागओ करकयकवालो।
॥ १७५ ॥ भणियं च तेण रे रे नराहमा! विरम मंतसरणाओ । को एस मूढ ! मंतो? को वा एयस्स दाया वि? || १७६ ।। सवं आलप्पालं किं खिजसि ? किं न जासि नियभवणं ?। जलकप्पणा न मायण्हियासु तण्डं पसामेइ ।। १७७ ॥ १ अच्छि प्रतौ ॥ २ ईषद्विघटितौष्टपुटं शिरसि ॥३°उभिओ प्रतौ ॥ ४ यज्झा" प्रती ॥ ५ "वत्तम्ब जए प्रती ॥ ६ आकाशम् ॥ ७ निष्ठुरपदभरस्फुटन्मेदिनीपट्टकम्पितशैलः ॥ ८ मृगतृष्णिकासु तृष्णां प्रशमयति ॥
॥६३॥
सिरिसंतिनाहपयदसणे वि न य अस्थि जोग्गया तुज्झ । ता अप्पाणं अमुणिय कीस मुहा कुणसि ववसायं ॥ १७८ ॥ किं चहुणा भणिएणं? जिणभवणावग्ग लहुं चयसु । अह को वि भडमओ ते ता सजो होसु जुज्झत्थं ॥ १७९ ॥ इय जाव सो पयंपइ सरोसविष्फारियच्छिविच्छोहो । कीणासभमुह]कुडिलं च केत्तियं किं पि कंपइ या ।। १८०॥ ता [रु]-मन्तावनानिसामणुप्पन्नगाढपरिकोवो । राया ज्झाणं मोतुं जंपिउमेवं समाढत्तो
॥ १८१॥ रे कडपूयण ! किं पित्तविहुरदेहो व पलवसि जहिच्छं । जं पंचनमोकारं निंदसि तद्देसगं च गुरुं ॥ १८२ ।। एयं पि मूढ ! न मणसि ! ऐयाणऽग्यो न तिहुयणेणावि । पारिञ्जइ काउं सुंदरं च एत्तो वि नत्थि परं ॥ १८३ ॥ ही! मोहविलसियाई जवसगा पाणिणो न याति । धेत्तूरयरसिया इव सुहमसुहं गज्झमियरं वा ॥१८४॥ अहवा छुहा-पिवासाकिलामणा-ऽयाणचायलद्धेण । देवत्तेणं इय हवइ निच्छियं वयणविन्नाणं ॥१८५॥ तुच्छाणं तुच्छाई वयणाई मणोरहा य सीलं च । खंती विणतो य नतो य किमिह ता तुज्झ वयणिजं? ॥१८६ ।। तो जायगरुयकोवो खेत्ताहिबई निवं समुलवइ । पावियदप्पफलो वि हुन मूढ! दप्पं परिचयसि ? ॥१८७॥ रायाऽऽह रे दुरासय ! को सि तुम जेण तुज्झ भीओह । उज्झामि खत्तकुलजम्मंसहयरं दप्पमप्पधणं? ॥ १८८ ॥ १ अज्ञात्वा ॥२ सरोषविस्फारिताक्षिविक्षेपः ।। ३-धुकुटि- ॥ ४ गुरुमन्त्राचज्ञानिशमनोरपत्रगाढपरिकोपः ॥ ५२ ध्यन्तर ! ॥ चिन्तयसि ।। ७ 'एतयोः पञ्चनमस्कारस्य सदुपदेशकगुरोध ॥ ८ यशगाः ॥ २ पत्तूरकरसिता इव शुभमशुभं पायमित्तरद्वा ।। १०-अज्ञानत्याग- ॥ ११ विनयब नयश्च ॥ १२ -सहचरं दर्पमात्मधनम् ।।
%ERANASCHACKERAKASHAMAKACACACANCELECACAC4%