SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ देवभद्दसरिविरहओ कहारयणकोसो ॥ सामनगुणाहिगारो। ॥ ५८॥ पश्चनम&ा स्कारे * श्रीदेवनृप कथानकम्। कामुय-भुयंग-जल-जलण-जुबइ-रिउ-रोग-भूमिनाहाणं । अढण्हं मा पुत्तय ! सुमिणम्मि वि वीससेञ्जासि ॥ ५३ ॥ इय वच्छ ! तुझ साहेमि केत्तिय ? तह कहं पि रजभरं । धारेजसु जह न खलाण हासपयंवि पबजेसि ।। ५४ ॥ एवं सुयसिक्खवणं काउं गहिउं च तावसाण वयं । देवीर्य समं राया गओ महासेलवणवासं सिरिदेवो पुण रजं अणुरत्तासेसमंति-सामंतं । पालियपयईवगं सासंह नीतीए पंथो व अह सुमरियपियवइरो कामरुयनिवो समग्गबलकलिओ। यनिवेइयवत्तो समागओ देससंधीए ।। ५७ ॥ नाऊण तदागमणं निभयचित्ती निवो वि सिरिदेवो । एगते ठाऊणं मंतीणमिमं निवेदेह ॥ ५८॥ कुडिला कजाण गई मई वि तुच्छा रिऊ [य] सामरिसो। एवं ठियम्मि कजे किं कीरउ? कहह परमत्थं ।। ५९ ।। मंतीहिं जंपियं देव ! जुत्तमेयं सुनिच्छिउँ कञ्ज । कीरते देववसा नावजसो बिहडिए वि भवे ॥६० ॥ सत्तू इमो समत्थो तुम्मे य अदिद्वसमरवावारा । दइवबलं दुग्नेयं सहाइसत्ती वि संदिद्धा ॥६१॥ ता साम-मेय-दाणाई मोतु अन्नं न देव ! रिउविजए । नीई पेच्छामो कुणहमेत्थ जत्तं लहुं तम्हा ॥६२ ।। सामेण हवइ मित्तो परो वि भेएण भिजइ सुही वि । दाणेण सेलघडिया देवा वि वसं पवअंति ॥६३॥ १ यडिंप प्रती ॥२देव्या ॥ ३ सय नी प्रती । शास्ति नीत्याः पन्था इव ॥ ४ भूतपितृवैरः ॥ ५ मुनिधिय कार्य क्रियमाणे देववशाद् नापयशः विघटितेऽपि भवेत् ।। ६ "विट्ठा प्रती ॥ ७ मोत्तुं अन्नोन्न देव प्रती ॥ ८ "मेत्त जत्तं प्रतौ ॥ ९ मुद्दी प्रती ॥ काहीनबलस्य राज्ञः नीतिः ॥५८॥ KAMAKAXXXSAXACAKRAKAKA+KACHAN SHRIA%ENARIANRAKARINAKARANASAMACHAR अंसिलुणियदंड धवलायवत्तु, लुयमुहडमुंडमुहकुहरपत्तु | नजइ विडप्पकवलिजमाणु, गयतेउ नाइ सयमेव भाणु ॥ हरि-करि-नरमुंडई, रयनिन्बुहुई, लोहियसित्तई सहहिं किह । बंछियजयसिट्ठिण, पुणु परमेट्ठिण, महियलि बाविय बीय जिह. ॥२५॥ इय एवंविहबहुबिहजणनिवहवहं वियाणिउंराया। सिरिहरिसो गयहरिसो [य कामरूवं भणावेद ॥ २६ ॥ तुममहयं च परोप्परजयसिरिसंबंधबद्धपरिबंधा । ता एहि सयं जुज्झामु हो[उ सेनक्खएणऽमुणा ॥ २७ ॥ पडिवजमिमं कामरुयराइणा तयणु विहियत॑णुताणा । नाणाउहहत्था दो वि पत्थिवा जुज्झिउं लग्गा ॥ २८ ॥ सुजुज्झमवलोइउं गयणमंडलं रोहिउं, ठिया असुर-किन्नरा ॐवणवासि-विजाहरा । तहा विहियमंडणो सुरविलासिणीणं गणो, सविम्हय-भयाउलो पकयकेलिकोलाहलो ॥ २९ ॥ स अज फुड वंचिओ सुकयकम्मुणा लुचिओ, पलोयइ इमं न जो इय पयंपिरो नचिरो। लुलंतजडजूडओ समरकेलिणो कूडओ, पुरीहवविसारओ तह नियंभिओ तोरओ ॥ ३०॥ एत्वंतरम्मि पसरंतहरिसतुटूंततंतुसन्नाहा । ते भूनाहा नीसेसपहरणक्खेवकयकरणा ॥ ३१ ॥ १ असिलूनदण्डं धवलातपत्रं लूनसुभटमुण्टमुखकुदरमाप्तम् । ज्ञायते राहुकबलीयमानः गततेना इस स्वयमेव भानुः ॥ २ हरिकरिनरमुण्डानि रजोनिर्बुदितानि लोहितंसिक्तानि राजन्ते कथम् ।। वान्छितजगत्महिना पुनः ‘परमेष्टिना' ब्रह्मणा महितले उतानि बीजानि यथा ॥ ३ गतबर्षः ।। ४ तनुत्राणकवचम् ॥ ५ भुव प्रती ॥ ६ "चिउं सुकाय प्रती ॥ ७ "चियं, 4 प्रती ॥ ८ पूर्वयुद्धविस्मारकः ॥ ९ नार' प्रतौ । 'तारः' प्रधानः ।। द्वन्द्वयुद्धवर्णनम्
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy