SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ देवमयरविरइओ कहारयणकोसो ॥ सामन्नगुमाहिगारो । ॥ ५७ ॥ सेनि उणो व तम - ससहर व हरि - रामण व जुज्झता । भयतरलच्छं ससुरा ऽसुराए परिसाए सच्चचिया असि चक्क - कुंत - सङ्घले खुरुप्पपमुहाउहेहिं जुज्झता । तंडवियबाहुदंडा मल्लो व परोप्परं लग्गा उत पडतेहिं विलुलिया केसापडंतकुसुमेहिं । सा समरमही महिलें व सहइ दोहिं पि दैरमलिया अंच्छरियभूयभूवइरणपेहणनिन्निमेसचक्खूण । आसि विसेसो सुर-माणवाण नह-भूमि [ठाण] कओ अह जैमदंड्ड्डामरचय दंडनोन्नघायघुम्मंता । वणवारण व पंचाणण व वा बड्डिउकरिसा मुँडिप्पहारपरिवविहडियबंभंड भंग कय संका । निस्संकमुक्ककम भरथरहरियस काणणधरंता ॥ बेलावडर्णुप्पडण-घडण विहडणपवत्तणाकुसला । समसमरजया जाया ते दोन वि हरि-विरंचि व किं सिरिहरिसो कामरुयनरवरो अहव समरपरिस्थो | दुल्लक्खमिणं तेंक्खणमहेसि सुमहेसिणो वि तुल्लगुणत्ते एकस्स वज्जणं लज्जणं इयरगहणं । इय ते दोन वि वरिय व तक्खणं विजयलच्छीए ॥ ३२ ॥ ॥ ३३ ॥ ॥ ३४ ॥ ॥ ३५ ॥ ॥ ३६ ॥ ॥ ३७ ॥ ३८ ॥ किंच परं ।। ३९ ।। 11 80 11 "ल च एत्थंतरम्मि तप्परमपोरिसुक्करिसहरिसिया तियसा । मुंचति कुसुमवरिसं ताणुवरिं चारु जुज्झं ति ॥ ४१ ॥ १ शनिकेतू इव तमः शशधरी इव ॥ २ ल-खुरु प्रतौ शकुन्तभेदः ॥ ३ तडबियडवा प्रती ताण्डवित नर्तित ॥ ४ स प्रतौ ॥ ५ ईषन्मृदिता ॥ ६ आश्चर्यभूतभूपतिरणप्रेक्षणनिर्निमेषचक्षुषाम् । आसीद् विशेषः सुरमानवानां नभोभूभिस्थानकृतः । सुरा: नभसि स्थिताः मानवाश्च भूमौ स्थिता इति भावः ७ यमदण्डमहरभुजादण्डान्बो न्यपात घूर्णमानौ ॥ ८ दंडु तौ ॥ २९ मुष्टिप्रहारप्रतिरवविधटितब्रह्माण्डभञ्जकृतशी 1 निःशङ्कमुताकम भार कम्पितसकानन धरान्ती ॥ १० भंडक प्रती 11 ११ तलापतनोत्पतनघटनविघटनप्रवर्त्तनाकुशली । समसमरजयौ जातौ ॥। १२ 'पिड' प्रतौ ।। १३ परिहस्तः- निपुणः ॥ १४ तख प्रती ॥ १५ तत्परमपौरुषोत्कर्षहृष्टाः त्रिदशाः ॥ दूरं उस्सारिता य बिंति भो राइणो ! मुह रोसं । वच्चह जहागयं नत्थि नूण तुम्हाण पडिमल्लो विजयसिरी तुम्हाणं मज्झत्थ च्चिय समुहहउ रागं । अत्थंतुदयंताणं ससि-दिवसयराण संज्ज्ञ व इय ते भूमीबद्दणो सुरवयणुवरोहसंहरियंसमरा । असंमत्तवंछियत्था सं ठाणं पडिगया नवरं सिरिहरिसो रिउणो अकयनिग्गहं विग्गहं किलेसफलं । अप्पाणं अप्पानं व चिंतमाणो दर्द विमणो रणरणयमुवती लजाए जणं पि दडुमचयंतो । सिरिदेवं नियरजे ठविडं सासेउमादत्तो ॥ ४२ ॥ ॥ ४३ ॥ ॥ ४४ ॥ 1184 11 ।। ४६ ।। ।। ४८ ।। ॥ ४९ ॥ वच्छ ! सिरी हरिणो वि हुन थिरा रअं च बहुविधावायं । अजसो य नरयहेऊ ता तुद्द साहित्यए किंपि ॥ ४७ ॥ अट्ट न कीरंनि सया अड्ड य कीरंति अड्डे मुर्चिति । अड्ड धरिअंति मणे न वीससेयवमन्दं खलसंगो कुकलत्तं कोहो वसणं मओ य कुधणं च । कुग्गाहो मुक्खत्तं अट्ठ न कीरंति एयाई कित्ती सुगुणन्मासो कलासु कुसलत्तणं सुमित्तो य । दक्खिन्नं करुणा उज्जमो दमो अड्ड कीरन्ति निल्लेजिमा अविणतो कुसीलया निहुरत्तणं माया । अनओ अजसमसचं अट्ठ विमुचंति सच्चं ति उवयारो पडिवन्नं, सुभासियं मेंम्म सुद्धविजा य । देवो य गुरू धम्मो अट्ट धरिजंति हिययम्मि ॥ ५० ॥ ॥ ५१ ॥ ॥ ५२ ॥ १ मुद्दय रोसं प्रतौ ॥ २ उत्थो चिय प्रती ॥ ३ यसयसमरा प्रती ॥ ७ 'रणरणकं' उद्वेगम् ॥ ८ अशक्नुवन् ॥ ९ देवन्निय प्रती ॥ १० कथ्यते ॥ ११ १४ मम सुटुवि ॥ ४ असमाप्त ॥ ५ स्वम् । ६ आत्मानं 'अप्राणं' निर्बलम् ॥ इयमु प्रती ॥ १२ "रति प्रतौ ॥ १३ निलजि प्रतौ ॥ पञ्चनम स्कारे श्रीदेवनृपकथानकम् । ॥ ५७ ॥ अष्टाष्टी अकर्त्तव्य कर्त्त व्यमोक्तव्य धर्त्तव्याविश्वश्यानि
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy