________________
देवभद्दसूरिविरहओ
कहारयण
कोसो ॥
सामन्नगुणाहिगारो ।
॥ ५६ ॥
%%%%%%
पंडिवज सेवं मे जसु दे व जुज्झसजो वा । संपजसु इय सोउं सो राया जायगुरुकोवो हरसिरमंडणदाणेण दूयसम्माणणं लहुं काउं । सयलबलेण समेओ जुज्झट्टमुवडिओ ज्झत्ति
॥ २३ ॥
॥ २४ ॥
अह बद्धपरोप्पर मच्छराई, उच्छ लियको व भरनिब्भराई । जुज्झेण लग्ग दोण्णि वि बलाई, वित्थरिय नॉय सायरजलाई । मुंहवडिय गुडिय गयघड घडन्त, नजंति नाइ डुंगर भिड़ंत । पक्ख रियतरलतरतुरयथट्ट, कीणासकक्खडिय नं पयट्ट ॥ रेहंतिं वेरिकयघोरघाय, बंदियणुग्घुट्ठजसप्पवाय । णाणाउह सुहड महापयंड, नवंत नाइ जमबाहुदंड || गुलुगुलियमहागयपायरक्ख, नर करउकंपियखग्ग दक्ख । रविकरि कराल छअंति केम १, गजियनवजलहरि विज जेम ।। ओरुड- दुहरिउवंठक, सर भल्लि सेल्ल नं पडहिं उक । कयसामिकअ फुड सबसंध, हरिसेण नाइ नश्चिय कबंध ॥ असिछिन्नसेनकरिरुहिरपूरि, समरोयहि बेलजलि व पूरि । पवहंति उठियदंड छत्त, नं क्रूवखंभजुय जाणवत्त ॥
१ प्रतिपयस्व ॥ २ वर्जय ॥ ३ झगिति ॥ ४ लग्ने ॥ ५ इवार्थकमव्ययम् ॥। ६ 'मुखपतिते' अग्रस्थिते कवचिते गजघटे घटन्स्यौ ज्ञायेते इव पर्वतौ युध्यमानौ । कवचिततरळतरतुरगसमूहों कीनाशकर्कशौ इव प्रवृत्ती ॥ ७ राजन्ते वैरिकृतघोरपाता बन्दिजनोद्धु एयशः प्रवादाः । नानायुधाः सुभटा महाप्रचण्डाः स्यन्त इव यमवाहुदण्डाः । ८ गुलगुलायितमहागजपतिरक्षकाः नराः करोत्कम्पितखड्गाः दक्षाः । रविकरैः कराला: राजन्ते कीदृशः १ गर्जितनवजलधरेषु विद्युतो यथा "" ९ आरुष्टदुष्ट रिपुवण्ठमुक्ताः शराः भाइयः 'शैलाः' प्रस्तराः इव पतन्ति उत्काः । कृतस्वामिकार्याः स्फुटं सत्यसन्धाः हर्षेण इव भर्तिताः कबन्धाः ॥ १० सिच्छिन्न प्रतौ । असिच्छिम सैन्यकरिरुधिरपूरेण समरोदधौ वेलाजलेनेव पूरिते । प्रवहन्ति ऊर्ध्वस्थितदण्डानि छत्राणि खलु कूपस्तम्भयुक्तानि यानपात्राणि ॥। ११ 'डि' प्रतौ ॥
।। २५ ।।
॥ २६ ॥
चलियसियचारुचमरो पुरओ पक्खितकुसुमपयरो य। दिसिपसरियरविनिम्मलभा मंडलखंडियत मोहो सुरपयदुं दुहीरवपयडियदुओयपरमरिउ विजओ । सहसभासाणुगदिववाणिनिम्म हियसम्मोहो पायडियसुगमग्गो पडिबोहियभूरिभववग्गो य । चिरकालं विहरिता सिवसोक्खं मोक्खमणुपत्तो इय कष्पपायवब्भद्दियमहिय गुरुफलपयाण दुछलियं । काउं पभावणं सासणस्स तिन्नो पैरं तरह स्वार्थाय सर्वं कुरुते प्रयत्नमुत्कृष्यतेऽमुत्र गुणः क एव ? | उत्कर्षणीयो हि परोपकारः स चान्यदानादतितुच्छ एव ॥ १ ॥ प्रोक्तो गरीयान् पुन [र] र्हदुक्तसद्धर्म [ मर्म] प्रतिपादनेन । स चाङ्गभाजां हृदि सन्निधातुं प्रभावनां नैव विना हि शक्यः ॥ २ ॥ प्रभावनाकर्तुरतो न कश्चित् परोपकारीत्यपरः पृथिव्याम् । चारित्रभाजोऽपि मुनीश्वरस्य तेनेह सम्यक् कथितः प्रयत्नः ॥३॥ सर्वोपधाविरहित सुहितं जगत्यां सम्यक्त्वरत्न मिदमुक्त [म]नर्घमित्थम् ।
॥ २७ ॥ ।। २८ ।। अपि च
7
यस्याचलं हृदि संदैतदकल्मषं च, दारिद्र्यविद्वेतिभयं कुत एव तस्य १
॥ ४ ॥
॥ इति श्रीकधारत्नकोशे अष्टमाचारे अचलकथोक्त्या सम्यक्त्वपटलं समाप्तम् ॥ ९ ॥
१ चलित सितचारुचमरः पुरतः प्रक्षिप्तकुसुमप्रकरथ । दिक्प्रखतरविनिर्मल भामण्डखण्डिततमओषः ।। २५ ।। सुरप्रतदुन्दुभिर वप्रकटितदुजैयपरमरिपुविजयः । सर्वस्वभाषानुगदिव्यवाणीनिर्मथितसम्मोहः ॥ २६ ॥ प्रकटितगतिमार्गः प्रतिबोधितभूरिभध्यवर्गव । चिरकालं विहृत्य शिवसौख्यं मोक्षमनुप्राप्तः ॥ २७ ॥ २ सोक्ख प्रतौ ॥ ३ इति कल्पपादपाभ्यधिकमहितगुरुफलप्रदान दुर्ललिताम् । कृत्वा प्रभावनां शासनस्य तीर्णः परं तारयति ॥ २८ ॥ ४ परं न तर प्रतौ ॥ ५ प्रोक्तौ प्रतौ ॥ ६ म्यक्त्वथितप्रयत्नः प्रतौ ॥ तनिर्घ प्रतौ ॥ ८ सदेत प्रतौ ॥ ९ चिह्नति प्रतौ ॥
पश्चनमस्कारे
श्रीदेवनृपकथानकम् । युद्धवर्णनम्
॥ ५६ ॥
प्रभावनोपदेश:
सम्यक्त्वमाहात्म्यम्