SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ देवमदर विरहओ कहारयण कोसो ॥ सामन्नगुजाहिगारो । 1148 11 पुपवाहेणं चिय जुज्झामो एहि किं जणवणं ? । तेणं पयंपियं जह जुज्झेयवं सयं चे ता किं सेन्नस्स परिग्गहेण ? इय होउ पुवरूढीए । सेनक्खए यं जाए जं उचियं तं करिस्सामि पडिवन्नमिमं तेणं लग्गं जुज्झं बलाण दोण्डं पि । वजिररणतूराणं उच्छलिओ बहलतुमुलरयो ॥ ७६ ॥ ॥ ७७ ॥ 11 02 11 ॥ ८० ॥ अह पत्तम्मि खणद्वे लद्धोगासेहिं परबल मडेहिं । सिरिदेवबलं पहयं तमं व दिणनाह किरणेहिं ॥ ७९ ॥ सिरिदेवनरिंदपुरो जाया बत्ता जहा महीवइणो । तुब्भं जय- -विक्कम-भीममाइणो निवडिया समरे खुभिओ मंतीवग्गो उब्बिग्गो जंपिउं समाढत्तो । होही पुणो वि समओ पत्तं इण्डि समरेण विकमवलेण पुणरवि अजिज चिरगया वि रायसिरी । जीयं पुण देव ! गयं न लब्भए तेण जम्मेण औवयराहुमुहाओ नीहरिउमखंडमंडलो सूरो । अवहरिडं रायसिरिं पुणो वि खंडेइ परतेयं विन्नत्तमिमं पुर्वि पि देवपायाण जुंजिउं नीई । साम-प्पयाणपमुहं अझॅवसिञ्जउ ततो जुज्झ सच्छंदसीलयाए विवरीयमिमं कयं च देवेण । दुन्नयतरू स एसो य संपयं फुल्लिओ फलिओ ॥ ८१ ॥ ।। ८२ ।। ॥ ८३ ॥ 11 28 11 ।। ८५ ।। १ नखरण जाए प्रतौ ॥ २ उद्विमः जल्पितुं समारब्धः ।। ३ यथा अखण्डमण्डल: 'सूर' सूर्यः राहुमुखाद् निःसृत्य 'राजश्रियं' चन्द्रतेजः अपहृत्य पुनरपि 'परतेज:' तमः प्रभावं खण्डयति एवं अखण्डदेशः शरः आपद्राहुमुखाद् निःसृत्यं राजधियं अपहृत्य पुनरपि परतेजः' शत्रुप्रभावं खण्डयति' इत्याशयः ॥ ४ अध्यवसीयताम् ॥ सुविणिच्छियमंत- सरीररक्खरहियं दहं विचित्तं च । छलइ नरिंदं लच्छी इच्छं नरवर ! रंगि व किमडकंताणं सोयणेण १ जइ अम्ह जंपियं कुणसु । ता बाउवेगतुरगं आरुहिऊणं अवक्कमसु पुपि सुबह इमं मुणिऊणं अत्तणो असामत्थं । बंभो चक्की नहो महुराओ जायवपट्ट वि इय दढमणिच्छमाणो वि सो निवो मंतिपमुहलोएण | निस्सारिओ महाहवभूमीओ जच्चतुरगेण वचतोय कहं पि हु तमाल-तल- कयलिकलियत्रणसंडं । दिसिवामूढो रा[या] पत्तो अडविं महाभीमं परियणजणो वि कत्थ वियको चि सज्झसवसेण पब्भट्टो । तुरगो वि गुरुपरिस्समकिलामिओ मच्चुमणुपत्तो ॥ ९१ ॥ सिरिदेवो वि नरिंदो इओ तओ केच्चिरं पि भूभागं । मिउं पिवासिओ सिसिरसाहिछायाए आसीणो ।। ९२ । ॥ ९० ॥ ।। ८६ ।। ॥ ८७ ॥ ॥ ८८ ॥ ॥। ८९ ।। एत्थंतरम्मि एगो पुलिंदगो गहियकंदमूल फलो । तं देसमणुप्पत्तो बुत्तो रन्ना य सप्पणयं ॥ ९३ ॥ भो भो महायस! लहुं लहसु जलं जैलइ मह पिवासग्गी । तह कह वि जह समप्पर संपइ पुण जीवियद्वासा ॥ ९४ ॥ इय जंपिरं सरूवं सैलोणलोयण-मुहं महासत्तं । तं पेहिउं स तुरियं कत्तो वि जलं पणामेइ ॥ ९५ ॥ तं कंदमूल फलभोयणं च उवभुंजिउं महीनाहो । औसत्थसरीरो किसलसत्थरम्मि खणं सुत्तो ॥ ९६ ॥ राजानमपि राजलक्ष्मीः १ यथा भुजङ्ग सुविनिश्वितमन्त्रशरीररक्षारहितं 'नरेन्द्र' मान्त्रिक शीघ्रं छलति तथा सुनिधितमन्त्रणाविरहितं 'नरेन्द्र' छलति इति भावः ॥ २ किंमह प्रतौ ॥ ३ दिग्व्यामूढः ॥ ४ भणिडं प्रती ॥ ५ जण प्रतौ ॥ ६ समाप्यते ॥ ७ सलवणलोचनमुखम् ॥ ८ अर्पयति । ९ आश्वस्त । १० लयसम्म प्रतौ ॥ +452 पश्चनमस्कारे श्रीदेवनृपकथानकम् । ।। ५९ ।।
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy