________________
देवमदर विरहओ
कहारयण
कोसो ॥ सामन्नगुजाहिगारो ।
1148 11
पुपवाहेणं चिय जुज्झामो एहि किं जणवणं ? । तेणं पयंपियं जह जुज्झेयवं सयं चे ता किं सेन्नस्स परिग्गहेण ? इय होउ पुवरूढीए । सेनक्खए यं जाए जं उचियं तं करिस्सामि पडिवन्नमिमं तेणं लग्गं जुज्झं बलाण दोण्डं पि । वजिररणतूराणं उच्छलिओ बहलतुमुलरयो
॥ ७६ ॥
॥ ७७ ॥
11 02 11
॥ ८० ॥
अह पत्तम्मि खणद्वे लद्धोगासेहिं परबल मडेहिं । सिरिदेवबलं पहयं तमं व दिणनाह किरणेहिं ॥ ७९ ॥ सिरिदेवनरिंदपुरो जाया बत्ता जहा महीवइणो । तुब्भं जय- -विक्कम-भीममाइणो निवडिया समरे खुभिओ मंतीवग्गो उब्बिग्गो जंपिउं समाढत्तो । होही पुणो वि समओ पत्तं इण्डि समरेण विकमवलेण पुणरवि अजिज चिरगया वि रायसिरी । जीयं पुण देव ! गयं न लब्भए तेण जम्मेण औवयराहुमुहाओ नीहरिउमखंडमंडलो सूरो । अवहरिडं रायसिरिं पुणो वि खंडेइ परतेयं विन्नत्तमिमं पुर्वि पि देवपायाण जुंजिउं नीई । साम-प्पयाणपमुहं अझॅवसिञ्जउ ततो जुज्झ सच्छंदसीलयाए विवरीयमिमं कयं च देवेण । दुन्नयतरू स एसो य संपयं फुल्लिओ फलिओ
॥ ८१ ॥
।। ८२ ।। ॥ ८३ ॥ 11 28 11 ।। ८५ ।।
१ नखरण जाए प्रतौ ॥ २ उद्विमः जल्पितुं समारब्धः ।। ३ यथा अखण्डमण्डल: 'सूर' सूर्यः राहुमुखाद् निःसृत्य 'राजश्रियं' चन्द्रतेजः अपहृत्य पुनरपि 'परतेज:' तमः प्रभावं खण्डयति एवं अखण्डदेशः शरः आपद्राहुमुखाद् निःसृत्यं राजधियं अपहृत्य पुनरपि परतेजः' शत्रुप्रभावं खण्डयति' इत्याशयः ॥ ४ अध्यवसीयताम् ॥
सुविणिच्छियमंत- सरीररक्खरहियं दहं विचित्तं च । छलइ नरिंदं लच्छी इच्छं नरवर ! रंगि व किमडकंताणं सोयणेण १ जइ अम्ह जंपियं कुणसु । ता बाउवेगतुरगं आरुहिऊणं अवक्कमसु पुपि सुबह इमं मुणिऊणं अत्तणो असामत्थं । बंभो चक्की नहो महुराओ जायवपट्ट वि इय दढमणिच्छमाणो वि सो निवो मंतिपमुहलोएण | निस्सारिओ महाहवभूमीओ जच्चतुरगेण वचतोय कहं पि हु तमाल-तल- कयलिकलियत्रणसंडं । दिसिवामूढो रा[या] पत्तो अडविं महाभीमं परियणजणो वि कत्थ वियको चि सज्झसवसेण पब्भट्टो । तुरगो वि गुरुपरिस्समकिलामिओ मच्चुमणुपत्तो ॥ ९१ ॥ सिरिदेवो वि नरिंदो इओ तओ केच्चिरं पि भूभागं । मिउं पिवासिओ सिसिरसाहिछायाए आसीणो ।। ९२ ।
॥ ९० ॥
।। ८६ ।।
॥ ८७ ॥
॥ ८८ ॥
॥। ८९ ।।
एत्थंतरम्मि एगो पुलिंदगो गहियकंदमूल फलो । तं देसमणुप्पत्तो बुत्तो रन्ना य सप्पणयं ॥ ९३ ॥ भो भो महायस! लहुं लहसु जलं जैलइ मह पिवासग्गी । तह कह वि जह समप्पर संपइ पुण जीवियद्वासा ॥ ९४ ॥ इय जंपिरं सरूवं सैलोणलोयण-मुहं महासत्तं । तं पेहिउं स तुरियं कत्तो वि जलं पणामेइ
॥ ९५ ॥
तं कंदमूल फलभोयणं च उवभुंजिउं महीनाहो । औसत्थसरीरो किसलसत्थरम्मि खणं सुत्तो
॥ ९६ ॥
राजानमपि राजलक्ष्मीः
१ यथा भुजङ्ग सुविनिश्वितमन्त्रशरीररक्षारहितं 'नरेन्द्र' मान्त्रिक शीघ्रं छलति तथा सुनिधितमन्त्रणाविरहितं 'नरेन्द्र' छलति इति भावः ॥ २ किंमह प्रतौ ॥ ३ दिग्व्यामूढः ॥ ४ भणिडं प्रती ॥ ५ जण प्रतौ ॥ ६ समाप्यते ॥ ७ सलवणलोचनमुखम् ॥ ८ अर्पयति । ९ आश्वस्त । १० लयसम्म प्रतौ ॥
+452
पश्चनमस्कारे श्रीदेवनृपकथानकम् ।
।। ५९ ।।