SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ देवमद्दसरिविरइओ कहारयणकोसो ॥ सम्मत्तपडलयं। ARRANASIA RA% A प्रभावनाचारे अचलकथानकम् ९ इय पनविउं लोयं स महप्पा भूवई जिणमयम्मि । तह कह वि वडिओ सेणिउ वजह कित्तिमणुपत्तो ॥१४॥ अयलो विमुणी काउं पभावणं एरिसं हि तित्थस्स । तित्थयरनामगोयं कर्म सम्म समअिणिउँ ॥ १५ ॥ सोहम्मे उववो ततो वि भूओ महाविदेहम्मि । उप्पजंतनिरंतरजिण-हलि-हरि-चक्कपट्टिम्मि वच्छाविजए सिरिजयपुरीए रनो पुरंदरजसस्स । देवीसुदंसणाए चउदससुस्सुमिणकयसूओ ॥ १७॥ गम्मे पाउन्भूओ समुचियसमए य जम्ममणुपत्तो । अहिसित्तो य सुरा-ऽसुरवग्गेण मेरुसिहरम्मि ॥ १८ सुमुहुत्ते जयमित्तो ति नामधेयं पेयट्ठियमिमस्स । एवं च सो महप्पा कमेण पत्तो वि तारुचं पाणिग्गहणमकाउं रायसिरिं मणहरं अपरिभोत्तुं । संवच्छरियं दाणं दवाविउं दुत्थियजणाण ॥ २० ॥ लोगंतियतियसहिओवएससविसेसवडिउच्छाहो । बत्तीससुरेसरकीरमाणनिक्खमणवरमहिमो ॥ २१॥ तिजयं एगजयं पिव एगत्थुम्मिलियमणुय-सुर-असुरं । कुणमाणो पडिवनो निस्सामन्नं च सामन्नं ॥ २२ ॥ तो सुकज्झाणानलनिमूलनिद्दड्डपाइकम्मदुमो । उप्पन्नकेवलालोयलोइयासेसतइलोको ॥ २३ ॥ सिंहासणोवविट्ठो उपरिधरिजंतसेयछत्ततिगो । देहदुवालसगुणियामरतरुणा सोहमाणो य ॥२४॥ १ सेनिउ प्रती ॥ २ समर्थ ॥ ३ तत्तो प्रती ॥ ४-कृतसूचः ॥ ५ 'प्रतिष्टितं कृतम् ।। ६ तारनं प्रती ॥ ७ लोकान्तिकत्रिदशहितोपदेशसविशेषवर्षितोत्साहः । द्वात्रिंशस्सुरेश्वरक्रियमाणनिष्क्रमणवरमहिमः ॥ ८तिगयं प्रतौ । त्रिजगद् एकजगद् इव एकत्रोन्मीलितमनुजसुरासुरम् । कुर्वाणः प्रतिपन्नः निःसामान्यं च श्रामण्यम् ॥ २२ ॥ ततः शुक्लध्यानानलनिर्मूलनिर्दग्धपातिकर्ममः । उत्पनकेवलालोकलोकिताबोषत्रैलोक्यः ॥ २३ ॥ सिंहासनोपवित्रः उपरिनियमाणवेतच्छत्रत्रिकः । देहद्वादशगुणितामरतरुणा शोभमानच ॥ २४ ॥ ॥५४॥ 5 अष्टौप्राति| हार्याणि ॥ ५४॥ % RAMASTERNERASHRERAKRA अन्नया य निन्भरपुरीओ समागया तं पएसं तवस्सिणो । बंदिओ सो तेहिं । पुच्छिया य अणेण विहारसुत्थय । सिटुं च तेहिं, जहा-तत्थ य राया रामचंदो सासणपच्चणीयपरतित्थियजणजणियवेसमणस्सो न सुट्ट समणसंघम्मि वट्टइ ति । ततो अयलसाह सासणावमाणं सोढुमचयंतो ति गओ निन्भयपुरीए । वुत्थो वुप्फावयंसाभिहाणे उजाणे । तम्मि पुण समए तस्स राइणो गयवराणं जाओ महावाही । कीरमाणेसु वि अणेगेसु मेसहपओगेसु, अच्चिञ्जमाणेसु देवयाविसेसेसु, कीरंतेमु लक्खहोमेसु, तपिजंतेसु वि नवग्गहेसु, संतिकम्मवावडेसु वि पुरोहिएसु नोवसंतो मणार्ग पि । दो चत्तारि पंच य पइदिणं मरिउमारद्धा हस्थिणो । अचंतमादनी राया। सिटूच से एगेण नरेण अयलसाहुणो आगमणं । तं च सोचा तुट्ठो राया। 'जहा पुत्वं तकरो परिबाओ तहा करिमरणनिदाणं पि मुणिही इमो' ति विभाषितो गओ अयलसमीवं । बंदिऊण सिणेहसारं आसीणो मेइणीवढे महीवई । मुणिणा वि सुपसन्नरयणविमासेण सुनिउणजुति गरुई पारद्धा धम्मकहा । जहा- जं साहिउँ न तीरइ पोरिसवित्तीए मइवलेणं वा । भुवणे वि जं दुलंभ सिज्झइ धम्मेण तं पि फुडं ।।१।। सो पुण नरवर ! तुम्हारिसाण उचियप्पवित्तिकरणेण | चउरासमेसु वि सया समदिद्वित्तेण होइ जओ ॥२॥ नोएणं पालितो सबेसु बि आसमे सरिसदिट्ठी । पाउणइ पुहइपालो सेकयसुकयस्स छब्भाग ॥ ३ ॥ १ शासनप्रत्यनीकपरतीथिकजनजनितद्वेषमनस्का ।। २ सुम' प्रता ।। ३ पुष्पावतंसाभिधाने ॥ ४ अत्यन्तमाकुलित इत्यर्थः ॥ ५ 'शिष्ट' कथित | च तस्य ।। ६ पुब्बत' प्रती ॥ ७ सुमिणा प्रती ।। ८ समष्टित्वेन ॥ ९न्यायेन ॥ १० 'तत्कृतसुकृतस्य' चतुराश्रमकतसुकृतस्य षष्ठ भागम् ॥ ES+CRIRRORS राजधर्मनिष्ठस्य राज्ञः प्रजाकृतधर्मषष्ठभागस्य प्राप्तिः
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy