________________
प्रभावनाचारे अचलकथानकम्९।
देवमद्दसूरि-भा सामन्त्रेण वि एवं गुणपयरिसपेहणेण उवउत्तो । तं किं वे जं न पुनं पुहइवई नृणमजिणइ ? ॥४॥ किं च-13 विरइओ
सगुण-विगुणाणुरूवं लिंगिसु भिचेसु वा पउंजंतो। पडिवत्तिं राया जणइ तग्गुणावजणे जुत्तं
सुगुणा य कह णु नरवर । तत्थ दढं संभवंतु जत्थ दया।नेवऽस्थि स्थिनिग्गहसारं च तयो वि दुरणुचरं ॥ ६ ॥ कहारयणकोसो॥
दस-अट्टदोसरहिओ महिओ ससुरा-ऽसुरेण विजएण । देवो वि नेव निम्मलकेवलबलकलियत इलोको? ॥७॥
एवं गंभीरपपस्थनिन्भर भारई निसामित्ता । दरलजामउलियनयणपंकओ पस्थिवो भणह सम्मत्त
भय ! तुम जमाइससि तमियाणिमवस्सं काउं अभिलसइ मम मणो, केवलं केणइ निमित्तेणाकालकुवियकयंतकवलिपडलयं ।
अंतरजसारसिंधुरावलोयणवाउलत्तणेण न भवणे न वणे न सयणे न आसणे न छुहत्तस्स न भुत्तस्स न सुन्ने न रन्ने न दिणे ॥५३॥ न रयणीए मणागं पि संपइ संपञ्जइ मे रइ ति काऊणाणुग्गहं भयवं! साहेसु तं दुनिमित्तं तदुवसमं च, जेण लंघियविस
मावयावडणो निरूविग्गो तुम्ह पायपंकयमाराहेमि चि । साहुणा भणिय-महाराय! चिरकालियं पि दुक्यं अञ्ज वि नसल्लं व खुडुकंतं न विरमद, अओ कहमवरं काउं जुञ्जह ? कए वि को वा गुणो होही । राइणा भणियं-मा मेवं जंपह, तुम्ह पायपायवमल्लीणो खु एसो जणो 'नोवेक्खिउं जुत्तो । किंच
१ गुणप्रकर्षक्षणेन ॥२न प्रती ॥ ३ अर्जयति ॥ ४ विगणा प्रतौ ॥ ५ 'यस्तिनिपहसारे' महाचर्यप्रधानम् ॥ ६ अगता ।। ७ निशम्य । ईषलवामुकुलितनयनपङ्कजः ।। ८ तविया प्रती ॥ ९ अकालनुपितकृतान्तकवलीयमानराग्यसारसिन्धुरावलोकनन्याकुलस्पेन ॥ १०लक्षितविषमापदापतनः निरुद्विग्नः।। ११ नट्टस' प्रतौ ॥ १२ नोचलक्खि ' प्रती ।।
॥५३॥
हरि-हर-दिवायर-बुद्ध-चंडि-गयमुहपमोक्खदेवेहिं । आराहिएहि वि चिरं धुणिएहिं पूइएहिं पि ॥१॥ जं नो सिद्धं कजं तं पि हु सिज्झइ य जइ तुमाहितो । ता तुम्ह सासणमहं जावजीवं पवजामि
॥२ ॥ इहलोइयं हि कसं तुच्छं तं पि हुन सिज्झई जचो । दुस्सद्धेयं तत्तो गुरुपरलोयत्थनिवहणं एवं ठिए वियप्पं मोत्तुं भयवं! करेसु मह वुत्तं । इय सिढे तमिच्छयमुबलब्भ तवस्सिणा भणियं ॥ ४ ॥
जह एवं ता नरवर ! सुसाहुपयपउमखालणजलेण | अब्भोक्खिऊण रक्खसु गयजूहं रोगरेक्खसओ ॥ ५॥ न तुमाहिंतो वि परो एल्थ सुसाहु त्ति जंपिरो राया। तेप्पायसोहणजलं घेत्तुं सर्व तयं कुणाइ
॥६ ॥ विसमिव पीऊसहयं तमं व दिवसयरकिरणपडिरुद्धं । वेगेण रोगजायं निबर्द्ध कुंजरकुलाओ
॥ ७॥ तो परितुट्ठो राया जोडियकरसंपुडो भणइ साहुं । भयवं! वारणवाही केण निमित्तेण जाओ ? ति ॥ ८ ॥ मुणिणा भणियं नरवर ! भागवयमुणी हणाविओ तुमए । जो पुष्विं सो मरिउ रक्खसदेवचणं पत्तो ॥ ९ ॥ सरिऊण पुचवेरं तुज्झ सरीरम्मि अपभवमाणो सो । एवं पि होउ दुक्खं ति हस्थिणो हणिउमादत्तो ॥ १० ॥ जाणियजहट्ठियत्थो राया नयरीए सबठाणेसु । पडहपडिहणणपुर्व आघोसणमिय करावेद
॥११॥ जिणसासणं चिय परं परम मंगलमुदारमाहप्पं । परमोसहं चह-अन्नमवियवाहीण विविहाण
॥ १२ ॥ इह थेवं पि अवचं अपक्खवायं च अबहुमाणं च । जो काही सो दंडं नियमा लहिही उभयभवियं ॥१३॥ १ गजमुखः-गणपतिः ॥ २ चिरं मुणि" प्रती ॥ ३ सुसाधुपदपक्षालनजलेन । 'अभ्युक्ष्य' सिकला ॥ ४-राक्षसात् ॥ ५ तस्यादनशोधनजलं गृहीत्वा ।
SAR