SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ देवभदबरिविरइओ 984494 प्रभावनाचारे अचलकथानकम् । कहारयणकोसो॥ सम्मत्तपडलयं । जइ निवियप्पमप्पा एवं परिकप्पिओ तए इंतुं । ता हणसु तह कहं पि हु जहा हओ होइ सुंहओ सो॥१॥ सुहतो य होइ सो पुण पयंडतवकम्मनिम्महितो । गिम्हुम्हायावणतरणितेयताविजमाणो य ॥२॥ सिसिरसतुसारमारुयसीयफरिसा......हम्ममाणो य । जावजीवं सज्झाणकोयट्ठावणेणेव ॥३ ॥ इय भद्द ! जइ सच्चं चिय किं पि वेरग्गं ता उग्गमायरसु धम्म-ति अणुसासिओ पवनो हं सामन्नं । एवं च दुरणुचरेण कट्ठकलावेण अप्पाणं झोसंतो विहरामि त्ति ॥ छ । इमं च सम्ममवधारिऊण 'समाणरोगत्तणेण एयमेव ओसह ति मत्रमाणेण अयलेणावि गहिया तैदिक्खा । दुकरतवचरण-करणपरो य गाम-नगरा-ऽऽगराभिरामं वसुंधराभोग विहरिउमारद्धो । अवि य सो नत्थि तवविसेसो सुदुकरो वि हुन तेण जो तविओ । सुतं पि नत्थि तं जन तेणं फुडमहिगयं सम्म ॥१॥ फुट्टहासवेयालविहियडकारडाइणीभीमं । तं नस्थि सुसाणं भूयभवणमवि सो न जत्थ ठिओ ॥२ ॥ एवं च अणुत्तरतव-सच्च-सोय-विरिउल्लासवसेण तस्स जाया बहवो लद्धिविसेसा । तम्माहप्पेण भुयगो व फणारयणेण, कुरंगराउ व्व केसरसोकडप्पेण, करिवरो व कैलहोयधवलदसणमुसलजुयलेण लोयाणं पमोयं भयं च उपायतो महाणुभावो परं पसिद्धिं गओ। १ तप हुँतं प्रती ॥ २ 'मुदतः' सन्मरणं प्रापितः ॥ ३ प्रचण्डतपःकर्मनिर्मथ्यमानः । प्रीष्मोष्मातापनातरणितेजस्ताप्यमानब ।। ४ "रणते" प्रतौ ॥ ५ सम्ममव प्रती ॥ ६ तदिक्खा प्रतौ । तीक्षा ॥ ७ विरहिउ' प्रती ॥ ८ ते य फु" प्रती ॥ ९ स्फुटाहासवेतालविहितडकार ॥ १० डाकडकडप्पे प्रती । केसरसटासमूहेन ।। ११ कलधांतघयलदशनमुशलयुगलेन ॥ ॥५२॥ ॥५२॥ AIRKARWACCORRENA ARRRRRRRRRRECCLASAHAKALINSARKAROIRALAKARANAS कनिष्ठिकामूलभवा गता या, प्रदेशिनी-मध्यमिकान्तरालम् । करोति रेषा परमायुषं, सा प्रमाणहीना तु तदनमायुः ॥१॥ एवं च खणमेकं विगमिऊण पिसायनिवेइयत्थजायपच्चओ अइलो गओ सट्ठाणं। बाहराविओ रना । कयपणामो य पुच्छिओ सायरं-कहसु चोरवुत्ततं ति । ततो एगते सिहो जहडिओ तब्बुत्तो अयलेणं । रन्ना जंपियं-को एत्थ पचओ? । अयलेण भणियं-देव !तस्सयणहेट्टओ भूमीहरे मोसजायमसेसमच्छति । तओ सीसवेयणाकइयवं काऊण विसञ्जियसभालोगो पसुत्तो राया सेजाए। पारंभिया तदु[व]समोवयारा । 'न जाओ विसेसो' त्ति बाहराविया मंतवाइणो । अकयपडियारा ते वि गया जहागयं । ताहे रन्ना सो वि भगवो वाहराविओ । सायरदिनासणो संभासि उमारद्धो । पुरिसे य पेसिऊण खणाविओ तदासमो। नीहरियं मोसं, आणीयं रायभवणे । आ«ओ तवेलं महायणो, दसियं तं मोसजायं । पञ्चभिनायमसेसं महायणेणं । विलक्खीभूओ भागवओ, पुच्छिओ य रन्ना-भो पासंडियाहम ! को एस बुत्तो ? ति । अचंतदुविलसियमप्पणो पायडीभूयमवगच्छिऊण लजायमाणो मोणमवलंबिऊण ट्ठिओ हेट्ठामुहो । विहडिया से पुनपरिवाडी, तैहो ज्झाणपयरिसो। सिद्धको दुजणो व दूरीहूओ डओ मुको जीवियवासाए । तओ उग्गसासणत्तणेण राइणा जायपबलकोवावेगेण नयरतिय-चउक-चचरेसु रासभसमारोवणपुरस्सरं भमाडिऊण, आघोसणापुवं निवेइऊण वुत्तंतं, महया दुक्खमारेण माराविओ एसो । निसामिओ तविणासवइयरो सहस्सजोहिणा । जाओ से महंतो पच्छायावो-अहो ! अहमेवंविहमहापावस्स १ तम्भपण प्रतौ । तच्छयनाथस्तात् ॥२ मत्थर प्रती ॥ ३ 'कश्वयं का प्रती । शीर्षवेदनाकैतवम् ।। ४ हए त प्रती ।। ५ अधोमुखः ॥ त्रुटितो ध्यानप्रकर्षः।
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy