SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ देवभद्दसरि* विरइओ | कहारयणकोसो॥ सम्मत्तपडलयं । ॥५१॥ प्रभावनाचारे अचलकथानकम् ९॥ परमत्थेण कारणभूओ, कहमन्महा एयवहयरं कोइ मुणंतो? सबहा महाणस्थकारी अहं, तथाहि एग लिंगी एसो अन्नं तह लक्खणोवएसी मे । वीसासमुवगओ वि य तह दंसियपणयभावो य ॥१॥ कहमवगणिय समग्गं एयमहं दूरचत्तनयमग्गो । एवंविहं अकिच्चं ही ही! नणु वैवसिओ काउं? ॥२॥ बहुसाहियम्मि कन्जे तुण्डिको होज पयडमवि लोए । अइपावपरिगएणं इमं पि वयणं न संभरिय ॥ ३ ॥ इहलोइयतुच्छपओयणस्थमित्थं अकिञ्चलक्खं पि । काउं कंक्खह जीवो नावेक्ख तकयं दुक्खं ॥ ४ ॥ इय अविभावियकिच्चस्स होउ एयस्स मज्झ पच्छितं । जीवियचागो सिहिमक्खणेण जलपचिसणेणं बा ॥५॥ एवं कयनिच्छओ सहस्सजोही अंगाइक्खिऊण कस्सइ वत्तं मज्झरते नीहरिओ घराओ, गओ एगंतपच्चंतसन्निवेसं, पारद्धो कट्ठाणि मीलिउं । दिट्ठो य अणेण एगो एगंतवासी एंगपायनिहियसबसरीरभारो मायंडमंडलुम्मुहानिमेसनिवेसियनयणो काउस्सग्गगओ तवस्सि त्ति । 'होउ ताब, सोयत्तं मरणं, पुच्छामि ताव इमं-किमेवं एस किलिस्सइ ?' ति । गओ अयलो तस्स समीब, निवडिओ चलणेसु, उडिओ वि पज्जुबासिउमादत्तो । खणंतरे य पारियकाउस्सग्गो पुच्छिओ णेण साहू-भयवं! किनिमित्तमेवं अप्पा संताविअइ? । मुणिणा भणियं नहि गरुयरोगविरहे विरोयणोसह-विसोसणप्पमुह । अभिनंदइ किरिय कोइ कीरमाणिं सुमुद्धो वि ॥१॥ १ एगो प्रती ॥ २ कथमवगणरय समप्रम् ॥ ३'म्यवसित्तः' लम्मः ॥ ४तस्कृतम् ॥ ५ अविचारितकार्यस्येत्यर्थः ।।६ समाणणं प्रती॥७अनारूयाय कस्यापि वार्ताम् ॥ ८ एकपादनिहितसर्वशारीरभार। मार्तण्डमण्डलोन्मुखानिमेषनिवेशितनयन: ।। ९ स्वायत्तम् ॥ १० विरेचनीषधविशोषणप्रमुखाम् ।। EASACHCALCACAKACHACKASAKAR KAARRIAAAAORAKAKARKARARY ॥५१॥ तपस्विमुने| रात्मकथा न य भूरिपाचपन्भारभारियं अप्पयं अपेहित्ता । कट्ठाणुट्ठाणमहो! एवंविहमारभइ को वि ॥२॥ ता मुद्धमुह ! एयनिमित्तं । अयलेण भणियं-भयब ! जहावित्तं तुम्ह वित्तं फुडक्खरं सोउमिच्छामि । मुणिणा भणियं-जइ एवं ता सुणसु अहं हि कायंदीए पुरीए वणसीहो नाम पारद्धिओ आसि । नियठकुरेण समं आहेडयं काउं अडवि गओ । तहिं च मैयकुलमुद्दिसिय ठकुरवयणेण पारद्धो पंचमुग्गारसरो गेयरवो । तैदाय[ण्ण]णुप्पन्नसवणसुहसंदोहसम्मीलियलोयणं निहायमाणं व समीवमुवसप्पिउमारद्धं मयकुलं । खित्तो य आयनमायड्डिऊण ठकुरेण तरुमूलनिलीणेण तयभिमुहो सिलीमुहो । विद्धा य तेण वेलामासवत्तिगुरुगब्भभरमंदगामिणी हरिणी । पीडापब्भारविदिनोदरा दूरपडियफुरफुरायमाणगम्भा य विरसमारसंती धस त्ति धरणीयले पडिया । तं च तहाविहविसमदसावडियमवलोयमाणस्स मद्द जाया महती दया । 'अहो ! अहमिमस्स अकजस्स निमित्तं' ति कुविओ अप्पणो उवरि । ससरं सरासणं मोडिऊण वेगेण धाविओ गिरिसिरावडणं काउं । खलिउमपारयंतो य बलिओ विलक्खो ठकुरो । अहं च गिरिसिराओ पडंतो पटिसिद्धो तद्देसकयकाउस्सग्गेण चारणसमणेण, पनविओ य । जहा १ अप्रेक्ष्य ।। २ 'आखेटकम्' मृगया ॥ ३ मृगकुलम् ॥ ४ तदाकर्णनोत्पन्नश्रवणसुखसन्दोहसम्मीलितलोचनम् ॥ ५ खिन्नो य प्रती ॥ ६ आकर्णमाकृष्य ।। ७बाणः ।। ८वेलामासतिगुरुगर्भभरमन्दगामिनी ॥ ९ पीडाप्राग्भारविदीर्णोदरा दूरपतितस्फुरत्स्फुरायमाणगर्भा॥१० "णस म प्रती ॥ ११ 'शरासनं' धनुः ।। 4R5RAM
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy