________________
देवभद्दसरिविरहओ
प्रभावनाचारे अचलकथानकम् ९।
कहारयणकोसो ॥ सम्मत्तपडलयं ।
माणो, अचंतोवसंतागारो, अगारं धम्मसारस्स, सरस्सइपवाहो व अच्छिन्नवयणपरंपरापरूवियनायगो ति । तं च दद्ण चिंतियमयलेण-अहो! कहमेवंविहा आगिई ? कहं वा तारिसो अकञ्जकरणप्पवंचो ?, कहिं एवंबिहा किच्चा-किच्चपयत्थपञ्चायणपवणा वाणी कई वा तविहं संयं दुम्मेबदुबिलसियं', सम्वहा अविभावणिजा कम्मपरिणई न वियारभारगोयरमरिहइ-त्ति चिंतंतो संभासिओ भगवेण-भो महाणुभाव ! इममासणमलंकरेसु त्ति । तओ ईसिकयप्पणामो आसीणो अयलो । भणिओ य भगवेण-भद्द! किमुश्विग्गो व लक्खीयसि ? । सहस्सजोहिणा जंपियं-भय । अमुहलक्खणनिम्मायमुत्तिणो अम्हारिसा पए पए उचिग्गा चेव, केत्तिय साहिजइ ? । तओ आपायसीसं तदंगमाभोगिऊण भणियं भगवेण-भो महाभाग ! मा मा एणं मुल्लवसु, जओ सामुद्दसवलक्षणमुद्दासंवादिणी तुज्झ मुत्ती, तस्सत्थं गिजइ
नाभिः स्वरः सत्वमिति प्रशस्त, गम्भीरमेतत् त्रितयं शुमाय । उरो ललाटं बदनं च पुंसां, विस्तीर्णमेतत् त्रितयं विशिष्टम् ॥१॥ वक्षोऽथ कक्षा नख-नाशिका-ऽऽस्य-कृकाटिकाथेति षडुब्रतानि । हूस्वानि चत्वारि तु लिङ्ग-पृष्ठी,ग्रीवा च जङ्ग्रे च सुखप्रदानि।।२]
नेत्रान्त-पाद-कर-ताल्व-ऽधरोष्ठ-जिह्वा, रक्ता नखाश्च खलु सप्त सुखावहानि । इत्यादिलक्षणवचांसि भवच्छरीरे, निर्दषणानि सकलान्यपि संवदन्ति
॥३ ॥ अचलेनोक्तम्-भवतु शेषम् , भगवन् ! आयुर्दीघ मम? न वा ? इति । ततस्तत्करतलमालोक्य भणितं भागवतेनभो महात्मन् ! सुचिरायुरसि, यतः
१ स्वकं दुर्मेधादुर्विलासितम् ॥ २ सदङ्गम् 'आभोग्य' निरीक्ष्य ॥ ३ मकारोऽत्रालाक्षणिकः ॥ ४ तच्छास्नम् ॥ ५ का चेति प्रती ॥
| सामुद्रिकम्
॥५०॥
AKAKKAKKARRERASKARXXKAKKARNAK
श्मशानवर्णनम्
अणवस्यकटुयकक्खडरडंतंभेरवकुटुंबदुप्पेच्छ । घुग्घुर[व]घोरघूयडकयभीममहातुमुलरावं भल्लुकमोकफेकारडामरं भमिरभूरिवेयालं । चीयद्धदद्धमयमंसभक्खणंऽक्खणियसिवचकं
॥ २ ॥ एंगत्थ कत्तिउकित्तपेसिमयजुसियजोइणीवंद्रं । अन्नत्थ मुक्कफुट्टऽट्टहासपरिभमिरभूयकुलं
॥ ३ ॥ एंगत्थ कलुणसरविहियरोयणारावडाइणीबिंध । अन्नत्थे तालतरुदीहजंघघुम्मंतरक्खउलं'
॥ ४ ॥ तम्मि एवंविहे" मसाणे अयलो अयलो व ईसिं पि अखुम्भन्तो जाव केत्तियं पि भूभागं गओ ताव एगो महापिसाओ उद्धबद्धकविलकेसपासो, फुरंततारपिंगललोयणो, कंधराकुट्ठकहरपसुत्तमहाविसविस[ह] रफारफुकारुग्गीरियगरुयसिहिसिहाजालो, दाहिणकरेण कवालं इयरेण जैमभमुहाकोणकुडिल कत्तियमुबहतो, 'महामंसं कत्थइ लब्भइ ?' ति पुणरुतं वाहरंतो पडिओ से चक्खुगोयरं । तओ परमसाहसावूरियहियएण भणिओ से अयलेण-भद्द! कि मग्गसि ? । पिसाएण जंपियं-अच्चतं छुहाकिलंतो महामंसं मग्गेमि, न से[से]सु मंसेसु अभिरुइ त्ति । अयलेण भणियं-मा विसीयसु, पूरेमि
१अनवरतकटुककर्कशरटरवाटुम्बदुरप्रेक्षम् । पुग्पुरवघोरघुककृतभीममहानुमुलरावम् ।। २ "तभैरवककडकुई" प्रती।। ३ भल्टामुक्तफेत्कारभयङ्करं भ्रमणशीलभूरिवेतालम् । चिताऽर्धदग्धमृतकमांसभक्षणाक्षणिकशिवाचकम् ॥४ कमेक' प्रतौ ।। ५ णखणि" प्रत पेशिमृतकजुषितयोगिनीयन्दम् । अन्यत्र मुक्तस्फुटाहासपरिभ्रमणशीलभूतकुलम् ॥ ७ सियमयज्जुसि" प्रती ॥ ८ एकत्र करुणस्वरविहितरोदमारावडाकिनीबिम्बम् । अन्यत्र तालतकदीर्घजवपूर्णरक्ष:कुलम् ।। ९ "स्थ डाल प्रतौ ।। १० रखउ प्रती ॥११ हे समाणे प्रती ॥ १२ 'अचल इव' गिरिवत् ।। १३ भनो जाप्रती ॥ १४ कन्धराकोटकहरप्रसुप्तमहाविषविषधरस्फारफुत्कारोगीरितगुरुकशिविशिखाजालः ॥ १५ यमचकुटिकोणकुटिलो कर्तिकामुदइन् । १६ डिलकत्तियं मु प्रतौ ।। १७ वारंवारम् ।। १८ वूहिय" प्रतौ । -आपूरित- ।। १९ 'महामार्स' मनुष्यमांसम् ॥
SACXRAKASHA