________________
देवभरिविरहओ
कहारयण
कोसो ॥
सम्मत
पडलयं ।
॥ ४९ ॥
अहं ते अभिरुई, नवरं तुमं पि मम अभिरुदयं पूरेजासि-त्ति आयडिऊणं असिघेणं छिन्नं नियसरीरमंसखंड, दिनं च एयस्स । 'अहो ! अत्तपुवमेरिस' ति पारद्धो पिसाओ तं भक्खिउं ।
॥ १ ॥
॥
२ ॥ ॥ ३ ॥
उकैचिऊण जह नह अपलो से देह मंसखंडाई । तह तह दिवोसह विंहिय व बुद्धिं छुहा जाई नीसेसमंसवियलं जा जायं से सरीरंगं दूरं । ता जीवियनिरवेक्खो सीसं सो छेत्तुमारो धरिओ य पिसाएणं दाहिणहत्थेण सत्ततुट्टेण । भो भो ! कयं महायस । एवंविहसाह से र्णितो वरसु वरं ति पबुचो अयलो पडिभणह देव ! पसीय ममं । पडिवअसु सीसमिमं कत्तो पुण तुह समो अतिही १ ॥ ४ ॥ एयस्स सयं पि विर्णस्तिरस्स सारं सरीरगस्सेयं । जं जुअह परको ता विग्धं कुणसु मा एत्थ एवं पिनविओ भगइ पिसाओ वरं वैरसु भद्द ! । मा पुरिसरयणवियलं होउ अंयंडे वि धरणियल ये पुणरुतुल्लाविरपिसायवयणावगास मवगम्म । सो भणइ देव ! तुज्झ वि किं सीसइ मुणियकअस्स ! || 9 || पिसाएण जंपियं— एवमेयं, पभाए तहा करेमि जहा तुमं अहिगयतकरसरूवो रायाणं पणमसि, ता वच्च निविग्गो निययभवणं, पसुकनी से सचिंतापव्भारो कुणसु निदं, अहं पि "सं ठाणं गंतूण चिंतेमि किं पि किचसेसं ति । 'एवं होउ' चि
॥ ५॥
|| & ||
॥
१ आकृष्य । २ "मंसं खेडं प्रतौ ॥ ३ उत्कृत्य || ४ 'तस्य' तस्मै । चतुर्थ्यर्थे षष्ठीविभक्तिः ॥ ५ हवींहि प्रती दिव्यौषवृंहितेव ॥ ६-विकलम् ॥ ७ पर्याप्तम् ॥ ८ सेणितो प्रतौ ॥ ९ विनशनशीलस्य ॥ १० प्रशापितः ॥ ११ वृणीष्व ॥ १२ अकाण्डे । १३ इति पुनरुको पनशीलपिशाचवचनावकाशमवगम्य । १४ शातकार्यस्य । १५ अधिगततस्कर स्वरूपः । १६ निरुद्विमः ॥ १७ प्रमुक्तनिःशेषचिन्ताप्राग्भारः ॥ १८ एवं स्थानम् ।।
पडिवनं अयलेणं । अहंसणीहूओ पिसाओ ।
अलो विपओि सभवणामिमुहं । पेच्छिउं च सो निययसरीरं संविसेस [म] समलायन्न वन्नपगरिसपत्तं विसमचित्तो चिंतिउं पवतो - हा हा ! कथं अक्ख्यमिमं दीसइ सरीरं न किं पि उनओगं गयं तस्स महाणुभावस्स, अहो ! मे अपुन्नया, अहो ! परोवयारित्तविरहियत्तणं-ति संतप्पंतो गओ घरं, पसुतो सुहसेआए, 'समासिद्धकओ' चि निव्भरं निदा[ओ] । पभायसमए य मंदीभूयनिद्दावेगो संभासिओ पिसाएण - भो अयल ! पर्येलायसि १ जग्गसि वा १ । अयलेण भणियं - जग्गामि, आइस करणिअं । पिसाएण जंपियं—जं मए तुह पडिवनं तमायनसु संपयं
एयस्स हि नयरस्स पुइओ पव्वयओ नाम भगवो आसमे परिवसह । तस्स य कविलक्खो नाम चेडओ सिद्धो । तं च पेसिऊण जं किं पि नयरे सारं वत्थं वा स्यणं वा आभरणं वा तमायैइ ति । निसियसमए य सो जहिच्छा[ए] चोरेऊणं निस्संको विर्यलेह, दिवा य भगवरुवेण संजमियसरीरो बगवित्तीए वट्टह । अवइरियदवसारं च उडवगब्भंतरगुविलबिलपवेसमित्तभूमीहरनिहित्तं धरई । एत्थ मा विगप्पं काहिसि-त्ति सपच्चयं संसिऊण जहागयं पडिगओ पिसाओ ।
सहस्सजोही वि ज्झति पबुद्धो, विष्फारियच्छो समीवे किं पि अपेच्छंतो, जाणियपिसायनिवेश्ययुत्ततो, काऊण पाभाइयकिचं, कश्वयभिचपरियरिओ गओ पिसायसिडे आसमपए । दिट्ठो जहासिट्ठो भगवो नियधम्मसत्थपरूवणं कुण
१ अदर्शनीभूतः ॥ २ सविशेषम् असमलावण्यवर्णप्रकर्षप्राप्तम् ॥ ३ अपुण्यता ॥ ४ 'प्रचलायचे' निवासि जागर्षि वा ॥ ५ जं किमयरे प्रती ॥ ६. आकर्षति ।। ७ रात्रिसमये ।। ८ विचरति । ९ उटजाभ्यन्तरगुपिलविलप्रवेशमात्र भूमिगृहनिहितम् ॥
प्रभावना
चारे अच
लकथा
नकम् ९ ।
॥ ४९ ॥