________________
देवभद्दसूरिविरइओ
कहारयणकोसो ॥ सम्मतपडलयं ।
॥ ४८ ॥
॥ १ ॥ ॥ २ ॥ || 2 ||
सामंत दंडनायग सेणावइ- अंगरक्ख-सुहडेसु । जा को वि किं पि न भणइ विभत्तो ताव अयलेण देव ! पसीयह वियेरह आएसं मज्झ कित्तियं एयं । पुत्रेण कह वि लब्भइ पत्थावी एरिसो नूण तो नरवइणा तंबोलदाणपुत्रं पर्यपिओ एवं तह कुणसु भद ! सिग्धं जह लब्भ[६] एस चोरो ति जइ पक्खते चोरं न लभामि अहं विसामि तो जलणं । इइ निच्छिऊण अयलो नीहरिओ रायभवणाओ ॥ ४ ॥ पयट्टो य तिय- चउक-चच्चर-सभा ऽऽसम देवभवणाइसु चोरनिरूवणं काउं । ठविया य सवत्थ पयडा पच्छन्ना य तदुबलक्खणत्थं पचइयपुरिसा । गयं दुवालसरतं, न लद्धा थेवमेता वि चोरसुद्धी । विसन्नो एसो चिंतिउमारो य-अहो ! अपरिभावियवयणाणं एवंविहो दुरंतो विवागो, जमपणा अप्पणो च्चिय मच्च् पच्चासनीकओ, निच्छिय मे यवइयरच्छलेण मरणमुवडिमियाणि, ता किं समीववत्तिमरण लिंगाणि घडंति न व १-त्ति अवलोइयमणेण नासग्गं, निरूविओ कनघोसो, पच्चक्खीकओ भमुहाभागो, दिट्ठा गयणगंगा तओ 'अज वि न किंपि पचासन्नमच्चु लिंगं' ति पछिट्टो हियएणं । 'न य संसयतुलमणारोवियजीवियधेहिं कअं साहियं तीरह' ति णिविडनिबद्ध नियंसणो सणियसर्णियं तमालदलसामलं खग्गधेणुमादाय एगागी पढमजाममेत्ताए रयणीए नीहरिओ घरातो एसो । गओ य नयर पच्छिमविभागवत्तिणि कुडुंगाभिहाणे महामसाणे ।
तं च केरिस १
१ 'वितरत' दत्त ॥ २ चौरशोधनम् ॥ ३°मेत्तो वि प्रतौ स्तोकमात्राऽपि ॥ ४ प्यणो अ° प्रती । ५ साधयितुं शक्यते ॥ ६ °णियन्तमा प्रतौ ।। ७ गवित्ति" प्रतौ ॥
मुक्तश्च तेन बहुशो जनना-ऽऽधि-मृत्यु-रङ्गत्तरङ्गभववारिधिमध्यवर्ती । विस्रस्तपोत इव तिष्ठति भूरिकालं, मिध्याविकल्पजलजन्तुवितुद्यमानः
स्तं विपत्तिपतितं च कृपापरीतः साधैर्म्यवत्सलधियैव परं प्रशास्ति । तस्मात् समस्तु कतमः परमोपकारी १ त्राताऽथवा १ समभिवाञ्छतिदायको वा १ सद्धर्मवारि वात्सल्यमेवमुपलभ्य सत्फलनिदानम् । को नाऽऽद्रियेत कल्याण कोश कामो महासवः ॥ इति श्रीकथारत्नकोशे सम्यत्तवचिन्तायां सप्तमातिचारे धनकथानकं समाप्तम्
पुव्युत्तगुणं पि हु दंसणं इमं मोक्खसोक्खमुवणे । सम्मं पभावणाए ता तीए सरूवमेक्खेमि कॉले किलिस्समाणे उस्सिखलखलखलीकर मग्गे । हीएज धम्मवंछा तित्थस्स पभावणाए विणा करणक्खमा य तीसे देवा ते पुण पमायणो पायें । अनेसि संत्तिविरहा इअ अइसइपभिइणो नेया
॥ २ ॥
॥
३ ॥ १ ॥। ४ ॥
॥ ८ ॥
॥ १ ॥
॥ २ ॥
॥
३ ॥
१ यस्त्वं वि प्रती ॥ २ कृपावान् ।। ३ 'धर्म्येव प्रतौ ॥ ४ 'आख्यामि' कथयामि ॥ ५ काले लिश्यमाने उच्छुत लखलखलीकृते मार्गे ॥ ६ माणा उ° प्रतौ ॥ ७ णत्रमा प्रतौ ॥ ८ 'तस्याः' प्रभावनायाः । ९ प्रमादिनः ।। १० सन्निविरहाइअसइसइप प्रतौ । शक्तिविरहादिति । प्रभावकाथ अतिशयिप्रभृतयोऽनन्तरमेव वक्ष्यमाणाः ज्ञेयाः ॥
प्रभावना
चारे अच लकथा
नकम् ९ ।
मृत्युचिह्नानि
॥ ४८ ॥
प्रभावनाया:
स्वरूपम्