________________
देवमहरिविरहओ कहारयणकोसो।। सम्मत्तपडलयं ।
प्रभावनाचारे अचलकथानकम् ९ ।
REASONSORROAS
अईसेसि इड्डि धम्मकहि वाइ आयरिय ख़मग नेमित्ती । विजा राया-गणसम्मया य तित्थं पभावेंति अन्ने वि विगिट्ठतवोविसेससुइसील-निम्मलायारा । बिति सुभद्दापमुहा तित्थस्स पभावंगा पहुणो सावज-ऽणवअविभागमावणं पि हु इह न जपंति । सचरित्त-उंचरित्तीणं जमिमं सवेसिं किचं ति तेणेव सिंगणाइयक चुनेज चकवट्टि पि । साहू लद्धिबलेणं तदकरणेऽणंतसंसारी
॥ ७॥ किं बहुणासाहूण चेइयाण य पंडिणीय तह अवनवाई च । जिणपवयणस्स अँहियं सवत्थामेण वारेजा
॥८ ॥ निसुणिजइ विण्हुकुमारसाहुणा साहुसंघपेडिणीओ । नमुई खित्तो चलचलणकोडिणा लवणजलहितडे ॥९॥ भूरिगुणसिद्धिहेउं लहुदोससमुभवो विष्णुनाओ । अहिदईगुलिछेओ जह कीरइ जीवियवकए ॥१०॥ ता राग-दोसरहिओ जो जिणसासणपभावणं कुणइ । तित्थयरनामगोयं सो बंधइ नूण अयलो व ॥११ ।। तथाहि-अस्थि आगरी व पुरिसरयणाण, भूमि च सयलविओठाणाणं, निलउ व लच्छी, उप्पत्तिभूमि व अच्छरयाण,
१ गाथेय निशीषभाष्ये ३३तमी। अतिशेषी ऋद्धिमान् धर्मकथी वादी आचार्यः क्षपक: नैमित्तिकः । विद्यासिद्धः राजगणसम्मताश्च तीर्थ प्रभावयन्ति । २अन्येऽपि विकृष्टतपोविशेषशुचिशीलनिर्मलाचाराः । उच्यन्ते सुभद्राप्रमुखाः प्रभोस्तीर्थस्य प्रभावकाः ॥ ३ "वणा प* प्रतौ ॥ ४'णाव प्रती ॥ ५ "वेसु कि प्रती ॥ ६ सिंगणणायकजि चु प्रती । 'नादिते कार्ये' वादनपूर्वकं कर्तव्ये सहादिकानां महति कार्ये उत्पन इति भावः ।।७पयडीणं तह प्रती ॥ ८अहितं 'सर्वस्थाम्ना' सर्वशक्त्या ।। ९ पडणी" प्रती । प्रत्यनीका-विरोधी ।। १० 'गणिलो प्रती ॥ ११ 'ज्जासंट्राण प्रतौ ॥ १२ °ए, पत्ति प्रती ॥
BAEKASEXASEASE
॥४७॥
रामचंदनरिंदभुयपरिहपडिहयपडिभयं निब्वयपुरं नाम नयरं । तहिं च रायप्पसायट्ठाणं अयलो नाम सहस्सजोही सपरकमावगनियसेसलोगो दुल्ललियवित्तीए वह । एगम्मि य दिणे अत्थाणनिसनस्स रामचंदराइणो विन्मत्तं महायणेणं-देव!
न वि दीसह चोरपयं न मुणिजह तग्गमाऽऽगमो कह वि । खत्तं पि पडह न कहिं पि नेव नजइ य संचल्लो ॥१॥ हेल्लोहलयं सयलं पि नवरि मुटुं ति वागरइ नयरं । सुपयत्तखेत्तधणमवि हीरइ ही ! सयमिव निहितं ॥२॥ अञ्ज वि दंसिजह सयनिहित्तवत्थुम्मि नूण घरसामी । दंसिजइ सुज्झइ थेवमवि य नो तकरो राया (१) ॥३॥ आगिट्टिपगिट्ठो होज किं नु सो ? अब सिद्धपुरिसो वा ?। अंजणसिद्धो वा होज ? विम्हओ चट्टए गरुओ ॥ ४ ॥ इय तबिसेसनामं पि दुल्लहं निच्छियं वयं मुणिमो । अहिस्समाणरूवस्स किं ति पुण तस्स करगहणं ? ॥५॥
इमं च सोचा कोवैभरायविरच्छिविच्छोहेहिं पक्खित्तकणवीरकुसुमुकरं पिव भवणभाग कुणमाणो रामचंदनरिंदो जपिउं पवत्तो-अहो ! एवंविमसमंजसमवि कीस एचिरदिणेहिं मह साहियं ? किं मए पडिक्लियं कयाइ तुम्ह वयणं? न सुट्ट वा वद्वियं पयापओयणेसु अवगनिओ वा दुनयकारी जणो? जमेवं उवेहा कय त्ति । महायणेण भणियं-देव! कीस एवमासंकह ? न सुविणे वि देवो एवंविहवत्त्वयाभायणं, केवलं अमुणिजमाणे तकरसरूवे कहं पहणं चित्तसंताचो उप्पाइजइ ? संपयं 'चादं सोढुमसकं' ति सिटुं देवस्स । 'को पुण एयनिग्गहसमत्थो त्ति भाविऊण राइणा पलोइया सभानिसन्ना सुहडाइणो।
१-परिषप्रतिहतप्रतिभयम् ॥ २ अकस्मात् ।। ३ सुप्रस्नक्षिप्तधनमपि ॥ ४ जानीमः ॥ ५ किं पि पु प्रती ॥ ६ कोपभराताम्राक्षिविक्षेपैः ॥ |७ "सुमक" प्रती ॥८मसम्मंज" प्रती ॥
NOKRC4%ARAKHANA