SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ देवमदपरि विरहओ कहारयणकोसो ॥ सम्मतपडलयं । ॥ ४६ ॥ जालावलीपरिगयभवणविणिक्खमंतस्त्र व अंतो' चिय निजंतणं, सबहा अजुत्तं पारद्धर्वत्थुपयट्टस्स मह पडिक्खलेणं; न य एवंकए वि तुम्ह किं पि निस्सेयसं ठाणमवगच्छामि, धम्मविग्धसंपाडणेण केवलं अहम्मकम्ममेव; ता पडिवजह मह त्रयणं, विणयह अप्पाणं, पच्छा वि भावी एस विओगदुक्खपन्भारों, जह अवस्सं ते भीरुणो भवंतो ता वह सममेव पैं । किमि [म]णा मुँहमेत्तरसिएण पतदिन दारुणदुहनिवहेण गिवासेणं ? ति । इमं सोच्चा पहिडं कुटुंबं एवं करेमो, सम्ममाइङ्कं ति उबवूहिऊण तद्वयणं समं विसाहदत्तेण साहुणो समीवे सबविरहं घेतूण सुगइभायणं जाय-न्ति ।। वच्छलाओ एवं विसाहदत्तो परं गुणं पत्तो । तत्तो य तक्कुटुंबं वच्छलं केण पंइतुलं ? ॥ १ ॥ साहू वि धणो संजमधणस्स कित्तिस्स सुगइलाभस्स । खाइयसम्मत्तस्स वि परमं पयत्रिं समारूढो ॥२॥ अपि च क्लेशांशमात्र विद्यतोऽपि शैरीरिवर्गो, मार्ग समुत्सृजति विक्लवमभ्युपैति । तस्माच्चिराचरितदान- तपोविधान-ध्यानाऽऽगमस्मृतिफलेन विमुच्यतेऽसौ ॥ १ ॥ १ तो जिय प्रती ॥ २ 'बन्नुप' प्रतौ ॥ ३ "लनं प्रतौ ॥ ४ रो | तह अवस्सं तभीरु प्रतौ ॥ ५ 'तद्भीरवः' वियोगदुःखभीरवः ॥ ६ पज्ज प्रतौ ॥ ७ पचजं प्रतौ ॥ ८ मुद्दमे प्रतौ ॥ ९ चयं केण इय तुलं प्रतौ ॥ १० 'प्रतितुल्यं' समानम् ।। ११ शरीरव" प्रतौ ॥ १२ "मुच्कृ" प्रती ॥ ॥ २ ॥ ॥ ४ ॥ || 9 || एकमपि य[] शृङ्गं विचटितमवलोक्यते विशीर्ण वा । गुणवदपि तन्न धार्य वज्रं श्रेयोऽर्थिभिर्भवने यच्चैकदेशे [s]क्षतजातभासं यद्वा भवेल्लोहितबिन्दुचित्रम् । न तन्न कुर्याद् ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जीवितान्तम् ॥३॥ पट्कोटिशुद्धममलं स्फुटंतीक्ष्णधार, वर्णान्वितं [च] लघुपार्श्वमपेतदोषम् । इन्द्रायुधांशुविसृतिच्छुरितान्तरिक्षं, एवंविधं भुवि भवेत् सुलभं न वज्रम् व्याल-वह्नि-विष-व्याधि- तस्करा ऽम्बुभयानि च । दूरात् तस्य निवर्तन्ते स्फुटकर्माण्यर्थदानि (१) च यदि वज्रमपेत सर्वदोषं विभृयाद् विंशतितन्दुला गुरुत्वम् । मणिशास्त्रविदो वदन्ति तस्य द्विगुणं रूपकलक्षमग्र मूल्यम् || ६ || एवं च वइररयणसरुवमवधारिऊण उइए सूरमंडले दिंद्रुतविसरिसायारेण पायवडिएण विसाहदत्तेण भणियं - अहो महाणुभाव ! सहा न कुष्पियचं, 'परमोवयारि' त्ति पुच्छिउं किं पि अहिलसह मम मणो । धणेण भणियं - वीसत्थो पुच्छसिति । विसाहदत्तेण भणियं - पसायं काऊण ता साहेसु, कहं सुसमणाणुरूवं सरीरसंठाणं ? कहं वा स्यहरणपमुद्दोवहिविरहिओ वेसो ? ति । धणेण जंपियं— सुडु, अहं हि धणो नाम साहू अणुचियवयणव सावज्जियजिणसासणासापणादोसो गुरुविइनएवंविधपायच्छित्तो एवं वामिति । एवं सोच्चा विडिओ विसाहदत्तो चिंतेइ - अहो ! कहं रयणा[य]रस्स वि वेलालंघणं १ सरयरविणो वि तमोवियारपरामरिसो ? जमेवंविधसुसाडुरयणाणि वि होऊण एवंरूववयणिञ्जक १ 'टस्तीक्ष्ण" प्रतौ ॥ २ वर्णान्वि प्रतौ ॥ ३ व्याघेत" प्रतौ ॥ ४ "मन्यिर्थ" प्रती ॥ ५ रूम प्रतौ ॥ ६ दृष्टद्विसदृशाचारेण ॥ ७ 'ओ विसो प्रती ॥ ८ अहं कई प्रती ॥ वात्सल्य गुणे धन साधुकथानकम् ८ । वात्सल्यविधानोपदेशः ॥ ४६ ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy