SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ देवमद्दसूरिविरहओ कहारयण कोसो ॥ सम्मत्तपडलयं । ।। ४५ ।। लंकमावअंति, को वा पडिमल्लो कम्मविलसियाणं १ । इह चिंतावसाणे य भणियमणेणं - मह जोग्गयाणुरूवं देह किं पि आएसं ति । धणेण जंपियं— भद्द ! उवयाराणुरूवे धम्मट्ठाणे सुड्डु वट्टेजसि ति । 'तह' ति पडिवजिऊण गओ विसाहदत्तो जहागयं, पारद्धो पुट्टिईए खणिउं वइरागरं । धणो विचिन्नपायच्छित्ततवोविसेसो पुणो पवन्नो गुरुसमीवे सामनं । विसाहदत्तो वि तहाविहसमुखसियला मंतरायकम्मखओवसमवससमासाइयपुब्बु त गुणजुत्तवजरथणदुगो गओ सनयरं । तविकएण पावियं भूरि दवजायं । पयट्टो य अपुवजिणभवण-बिंब पट्टा - विसिद्धतित्थ- तित्थयरपूयाइएस तं निजुंजिउं । अन्नया य सो घणसाह बहुमुणिजणपरिबुडो विहरंतो संपतो तं पुरं । वंदणत्थमागओ पुरजणो । कथा साहुणा धम्मदेसणा । पडिबुद्धो बहू जणो । विसाहदत्तो वि मुणिं पञ्चभिजाणिऊण जायपरमहरिसुंकरिसो सायरकयपयपणामो विनविडं पवत्तो भयवं । किं नुं वियाणह ? सो एस जणो कयं तव [य]णातो । तुब्भेहि रक्खिओ जो कारुनपवन्नचितेहिं ॥ १ ॥ जिंणधम्मवणि ति जणे तह वच्छलं तर कुणंतेणं । अप्पा न किंतु अहमवि भवकुवाओ समुद्धरिओ II R 11 कह व न दिव्य पयडं पेडिहयपरतित्थिह स्थिविकमणं । सासणमेयं जम्मिं तुह सरिसा हुंति मुणिसीहा ? ॥ ३ ॥ जह कह वि तम्मि काले न तुमं हुंतो सि जीवरक्खकरो। ता अदृज्झाणमओ कं कुगई नेव बचंतो ? ॥ ४ ॥ १ 'समंवससमसा प्रतौ ॥ २ "रिसमुक्क प्रती ॥ ३ न प्रती ॥ ४ जिनधर्मवनि ॥ ५ प्रतिहतपरतीर्थिहस्तिविक्रमणम् ॥ मन्त्रे समज सुदिणं सो चिय समओ इमो सुहाण करो । जम्मि जियकप्परुक्खं तुह पैयपंकयपयं दि काऊण मह पसायं संपइ आदिससु जं करेमि अहं । मैह पुनपगरिसेणं तुम्हाऽऽगमणं धुवं जायं मुणिणा भणियं भद्दय ! किमन्नमिह तुह कहेमि ? भववासे । जिणधम्माओं ण परं मणवंछियकारणं परमं ता तम्मि उत्तरोत्तरमुह किच्चा राहणेण पइदियहं । नियं चैव पयत्तो जुत्तो सुविवित्तचित्ताणं पडिवच्छलं पिहू एवमेव तुमए महं कयं होइ। जइ सङ्घसंगचागेण निब्भरं भयसि जिणधम्मं 'इच्छामो अणुसडि' ति भालवडूम्मि ठवियकरकमलो । पडिवन्नसाहुवयणो, विसाहदत्तो गओ सगिहं ॥ १० ॥ ॥ ८ ॥ 118 11 ॥ ५ ॥ ॥ ६ ॥ ॥ ७ ॥ ततो वाहरिऊण सकुंबं सिट्टो चिरकालिओ सयलवुत्ततो, मुणिदिना एसपाउब्भूओ संजमाभिलासो य । तओ भाविविओगदुक्ख भरुब्भवंतवाहपक्खालियाणणं कुटुंबं भणिउं पवत्तं - भो देवाणुप्पिय ! बाढं विप्पियमिमं सोउं पि किमंग ! अणुमंतुं १ को वा तुमाहिंतो वि ताणं चक्खू वा अम्हाणं ? ति । विसाहदत्तेण भणियं - किमेवं निविवेयाणुरूवमुछवह ? किं न मुणह मह संपइ पच्चासनं सम्मं मच्चुं १ सबसरीरलद्वावगासा जरा, नियनियविसयगहणपडिभग्गो इंदियग्गामो; एवंठिए य भूरिवइरिपलायमाणस्स व निरंभणं, जलण1 मम पुण्यप्रकर्षण महापुण्य७ णुमंतं तौ ॥ ८ समं म १ पयपय पंकयं पयं प्रतौ । पदपङ्कजपदम् ॥ २ कृत्वा मथि प्रसादम् कृत्वाऽतिप्रसादमिति वा ॥ ३ अह प्रकर्षेणेति वा ॥ ४ ओ विप प्रती ॥ ५ कुटुंबे प्रतौ ॥ ६ भाविवियोगदुःखभरोद्भवद्वापप्रक्षालिताननम् ॥ प्रतौ ॥ ९ 'विसाय प्रतौ ॥ वात्सल्य गुणे धन साधुकथानकम् ८ । ॥ ४५ ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy