SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ देवभसरिस विरइओ वात्सल्यगुणे धनसाधुकथानकम्८ कहारयणकोसो ॥ सम्मत्तपडलयं । सरीरं विजावलेणं । संभासिओ विसाहदत्तो, पुच्छिओ य-भद्द ! किमेवंविहदुरायारसंसग्गेण मरणपञ्जवसाणेण ? । विसाहदत्तेण भणिय-भो परमबंधव ! वित्तिवुच्छेयपभवो लोभो एत्थावरज्झह ।-त्ति सिट्ठो अणेण निहाणवुत्तो। तदसच्चयापच्चयकरणत्थं भणिओ धणेण दिवायरो-भो ! किं तए इमं आरंभियमासि ? त्ति । जोगिणा वि तम्माहप्पमणप्पमवगच्छिऊण भणियं-सुणसु भयवं!, मए चिरदिन्ननरोवजाइयसंपाडणत्थं कच्चायणीए पुरओ णिहाणकवडेणेह आणिओ एस मुवणिओ हणिउमारद्धो य, सेसं तुज्झं पि पच्चक्खं, खमहमिहि अवराह, अहं पि तुम्हाण अणुकंपणिजो, पसीयह सबहा, विसञ्जह सट्ठाणगमणत्थं ति | 'मा भुञ्जी एवं जीववह करेजासि' त्ति विसञ्जितो गतो "सं ठाणं ।। पुट्ठो धणेण विसाहदत्तो-भो! कत्तो आगमणं ? कहिं वा गंतवं ? कत्तो वा जिणधम्मसंपत्ती ? । विसाहदत्तेण भणियं-धम्मसंपत्ती सायरचंदसूरिसयासाओ, आगमणं च कोसंबीपुरीओ, गंतवं तु संपइ न कहिं पि, इहेव निवाहनिमित्तं कइवयवहररयणऽञ्जणकए वाससंभवाओ। धणेण भणिय-भद्द ! जाणासि किं पि बरिरयणगुण-दोसं जेण तग्गहणमभिलससि ? ति । विसाहदत्तेण भणियं-पसायं काऊण साहेह तस्सरूवं ति । धणेण जंपियं-निरुश्विग्गो निसामेसु सुस्वच्छं लघु वर्णतश्च गुणवत् पार्थेषु सम्यक समं, रेखा-बिन्दु-कलक-कोकपदक-त्रासादिभिर्वर्जितम् । लोकेऽस्मिन् परमाणुमात्रमपि यद् वजं क्वचिजायते, तस्मिन् देवसमाश्रयो बवितथस्तीक्ष्णानधारं यदि ॥१॥ १ मं भीसिओ प्रती ॥ २ अन्न अपराश्यति ॥ ३ "ट्ठाणं गमणच्छं ति प्रतौ ॥ ४ स्वं स्थानम् ॥ ५ यरंचव प्रतौ ॥ ६-७°इयररय प्रती ॥ ८ वनंत प्रतौ ॥ ९ "काकुप प्रती ॥ १० ताम् प्रती ॥ ११ "धार य' प्रती ॥ KANPATRIKANER ॥४४ ॥ रत्नलक्ष णानि * 0॥४४॥ RAKESARSWA *** *** लोभस्वरूपम् रूबं निवेइयं ति । ता भद्द ! कारण[मत्तमिमं जं तुमए पुर्व पुढे ति । तओ दूरविगयविगप्पजालेण भणियं विसाहदत्तेण-भय ! जुत्तमिमं, कुणसु इयाणि ममाणुग्गह-न्ति । ततो निहाणपूयापमुहकायश्ववित्थरो सिट्ठो जोगिणा । तेणावि अविमंसियतचित्तवित्तिणा पगुणीकओ, न विभावियं थेवं पि लोभदुविल| सपगिमं, जहा ताव च्चिय किच्चा-किचचिंतणा माणसम्मि संभवइ । कञ्जपरिच्छेयखमा ताव चिय विप्फुरद बुद्धी ॥१॥ जावऽज वि बञ्जनिवायदारुणो दूरदरिसियदुरंतो । उत्थरइ नेव लोहो विहुणियसोहो महाजोहो ॥२॥ एवं च विसाहदत्तो समु[व] ट्ठियावयावडणो निहाणुक्खणणसमग्गपूयाविहाणसमेओ पहिओ समुवइट्ठनिसिसमए समं जोगिणा । पत्तो चंडियाययणसमीवे । भणिओ य समीवपत्तमणोवंछियसिद्धिणा जोगिणा-भद्द ! कचायणीपसायणमुहा सैवसंपत्तीतो, ता वच तुमं, पूएसु भगवई, जाव अहं एयदुवारदेसे च्चिय मंडलगपूयणाइणा अणंतरकिच्चकरणाय सो भवामि त्ति । 'अणुचियमिमं सबन्नुधम्मपवनाणं' ति विभाविय भणियं विसाहदत्तेणं-भो जोगसस्थपियक्खण! अट्ठारसदोसवञ्जियं भयवंतं निरंजणं जिणं मोत्तूण सुमिणे वि न अनउत्थियाणं देवयाणं वंदण-पूयणाइ कप्पड़ काउं ममं, ता जइ कच्चायणीपूयाकिच्चसज्झो एयलाभो ता पडउ बजासणी लाभस्स, अलं आयासेणं, वचामो सट्ठाणं, किमिह बहुभणिएण, जीवियचागे | १ अविमष्टतचित्तत्तिना ॥ २ विधुनित शोभः विधुनितसौख्यो वेत्यर्थः ॥ ३ समुपस्थितापदापतनः ॥ ४ "गुख प्रतौ ॥ ५ सर्वसम्पत्तयः ॥ ६ णुशिय प्रती। ****** RAHASRANA%A5%255453
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy