SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ देवमद्दसूरिविरहओ कहारयण कोसो ॥ सम्मत्त पडलयं । ॥ ४३ ॥ विन जिण - साहुणो मोत्तूण अन्नं पूएमि वंदामि वा । किश्च - ॥ १ ॥ ॥२॥ ॥ ३ ॥ ॥ ४ ॥ खरतरसमीरताडियताडी दललग्गसलिलबिंदुचलं । जीवियमैथिरप्पहरेहविब्भमं देहसोहं पि संस्यब्भविब्भमं जोवणं पि दुग्गयपईवपडितुल्लं । पियजणसंजोगं संपयं पि तरुणीकडक्खचलं सेस पि थोयवासरधिरं ति मुणिऊण चिरपरिग्गहियं । हियमप्पणो पहनं कयमेयमहं विलोएमि सकुलकमो विमुंचा धम्मविरुद्धं पि कीरइ अवस्सं । जइ होअ जीवियद्वाइयं थिरं सङ्घकालं पि एवं च सवं पयंतो निसामिओ तद्देसपसुतेण अइगरुयासायणावसोवलद्ध लिंगपारंचियपायच्छित्तेण एत्तो थिय अवत्तवेस- लिंगधारिणा अतुच्छं पच्छायावमुवहंतेण पच्छाकडेणं धणाभिहाणेणं । चिंतियं च तेण - अहो ! कस्सइ महाणुभावस्स सम्मत्तनिच्चलत्तणं, अहो ! गाढावइनिवडियस्स वि दढधम्मया, अहो ! अभिन्नसरो वयणविन्नासो, किमिह भन्नए ? वर्यमिह चिरचरिचरणा वि होऊण सगुणडाणाउ एवं नाम निवडिया, एस पुण महाणुभावो गिहत्थो वि अच्चत्थं दुत्थावत्थावडिओ वि एवं पपइति । एत्थंतरे कोवारुणीकयनयणेण कर्यंतजीहादीहं खग्गवेणुमायड्डिऊण भणियं जोगिणारे रे दुरायार ! असारजंपिर ! परमत्थमुत्त ! निविलो व जीवियवस्स समुल्लवसि, जइ रे ! तुममेवंविधम्मनिच्चलो ता कीस बहलतमपडलसामले अणेग१ "मविर प्रती । अस्थिरपथरेखाविभ्रमं देहसौख्यम्, त्रिभमां देहशोभां वा ॥ २ शरदभ्रविभ्रमम् ॥ ३ सम्पदम् ॥ ४ क्खं च प्रती ॥ [५] प्रतिज्ञाम् ॥ ६" यमद्दिचि" प्रतौ ॥ ७ जीययच प्रती ॥। ८ रे ! दुममेवं प्रतौ ।। O पञ्चवायाउले विभावरीमज्झे मुहा परिस्समभायणं कथा अम्हे ?, तमिमं सुहपसुत्तकेस रिकिसोरतलप्पहारप्पयाणमिव मरणपत्रवसाणं तुज्झाणुट्ठियं, अओ सुमरसु इट्ठदेवयं, सुदिट्ठे च कुणसु जीवलोयं, सो एस कीणासवयणष्पवेससमओ ति । इमं च अयंडपडियजमदंडड्डामरमायनिऊण मणियं बिसाहदत्तेण ॥ १ ॥ २ ॥ तथा॥३॥ ॥ ४ ॥ अइलालियं पि अइपालियं पि कयविविहभूरिरक्खं पि । तियसेहिं पि न तीरइ पुन्नावहि जीवियं जंतं अप्पडिपुन्नावहि नासिउं च नो तीरई तैयं कह वि । एवं ठिए य किं भूरि भद्द ! विहलं समुल्लवसि १ ॥ अक्खंडियसपइन्नं अविगंजियनियकुलकमायारं । मरणं पि हु पैरमब्भुदयनिविसेसं अहं मन्ने सरियां पि हु चिरमेव सुमरियं वीयरायपयपमं । ऐत्तियमेत्ते य मणोविनिच्छए होउ जं किं पि ॥ ५ ॥ इय जाव सो पर्यपह ता चिरैदिनोवजाइयनिमित्तं । कचायणीए पुरओ तं हंतुमुवडिओ जोगी एत्थंतरम्मि गरुयकरुणापूरपूरिजमाण माणसेण परमविआबलदुद्धरिसेण साहम्मियवच्छल संतविरिएण सिग्घमुवसप्पिऊण भणिओ सो धणेण - रे जोगियाहम ! को एस अणअ[क]करणुकरिसपरमो पोरिसारंभो ? किं एवं पि न मुणसि ? - माणसमल्लीणे परमेसरे सरणेकसुंदरे जिणवरे न कयाह एवंविहखुदोवदेवा ईसि पि विविउँ पारिंति, ता रे असच्चसंघ ! कवडेण इमं महाणुभावं निहणमुवर्णितो अप्पाणं सुरक्खियं करेासि । -चि उग्गीरियासिपुतिओ चैव थंभिओ से धुओ, विचलीकथं १ अकाण्डपतितयमदण्डभयङ्करमाकर्ण्य ॥ २ पूर्णावधि जीवितं 'यात्' गच्छत् ॥ ३ 'तत्' जीवितम् ॥ ४ 'परमाभ्युदयनिर्विशेष' महाभ्युदयसमानम् ॥ ५ एतावन्मात्रे मनोविनिश्रये ॥ ६ चिरदत्तोपयाचितनिमित्तम् ॥ ७ दववा प्रतौ ॥ वात्सल्य गुणे धनसाधुकथानकम् ८ | ॥ ४३ ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy