SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ देवभद्दसूरिविरइओ वात्सल्यगुणे धनसाधुकथानकम् ८ कहारयण कोसो॥ सम्मत्तपडलयं। सबायरेण । तम्मुहकमलाबलोयणविणि उत्तलोयणो ठिओ तदंतिए । खणंतरे य ईसिविष्फारियचक्खुणा संभासिओ हं तेणवच्छ ! कत्तो आगओ सि ? ति । सविणयं सिट्ठो य मए निययवुर्ततो । तमायनिय भणियमणेण उस्सिखलखलणं पिब एक पि हु इंदियं हवइ जस्स । सो गंजणं जणाओ पावइ पुणु पावयसमो वि ॥१॥ किं पुण सवाणि वि सबहेव संसविसयसंगसजाणि । न करेज ताण सो लल्लक आवयाचकं ? ॥२ ॥ विकंता विउणो वि य पसिद्धिपत्ता वि गरुयसत्ता बि । दुईतिंदियनिहया निहणमणता गया सत्ता ॥३॥ कुप्पंति परम्मि परं पडिकूलकरम्मि न उण थेवं पि । पइसमयभूरिदुबिलसियागमे इंदियग्गामे ॥ ४ ॥ ता परमत्थेण न को वि कस्सई वइरिओ सुही वा वि । अप्पा असंवुडो संवुडो य सत्तू य मित्तो य ॥५॥ इय पैसमसार-मिय-महुरजंपिरे तम्मि मुणिवरे मज्झ । भववासाओ विमुद्दा दूरं जाया मई ज्झत्ति ॥६॥ तओ पवन्नो हं तस्स समीवे सीसत्तणं, गयाणि कइक्यवरिसाणि, दूरमावञ्जियं विणयकम्मणा से हिययं, जाओ य मे पसायाभिमुहबुद्धी । अन्नदिणे य दिनो अणेण खन्नविज्जाउवएसो, नवरं भणितो हं-सयं इमं न भोत्तवं, परस्स वि अहम्मस्स न उवणुजणिजं, अन्नहा अधनविजा [विव] विवजिहि त्ति । 'तह' त्ति पडिस्सुयमेयं । कालकमेण मओ एसो। अहं पि तप्पायसुमरणं कुणंतो डिओ एत्तियकालं । संपयं च तुह असरिसगुणपब्भारतरलिएण उवयाराणुरूवट्ठाणबद्धाणुसएण इमं निहाणस १ इवार्थकमव्ययम् ॥ २ स्वस्यविषयसहसवानि ॥ ३ भीमम् ॥ ४ मुहद् वाऽपि । आस्मा असंवतः संवृतब ॥ ५ प्रशमसार-मित-मधुर-जल्पनशीले । | ६ अवन्न प्रतौ ॥ ७ 'विपत्स्यते' विनश्यति ॥ ८ भसरसगुणप्राम्भारतरलितेन उपकारानुरूपस्थानबद्धानुशयेन ॥ KARKIRCRASADHAN ARRASAIRNSARS ॥४२॥ ॥४२॥ सीयंताणं च सुवित्तिजुजणं चोयणं पमाईणं । साहम्मियाण धन्ना कुणति वच्छल्लचुद्धीए ॥९ ॥ सुहि-सयणमाइयाणं उवयरणं भवपबंधवुड्डिकरं । जिणधम्मपवनाणं तं चिय भवभंगमुवणेइ ॥१०॥ आसंसाविरहाओ संसारियभावविगमओ चेव । वच्छल्लममोल्लं कित्तयति साहम्मिलोयम्मि इय जो सभूमिगाए समुचियमायरह सुद्धबुद्धीए । सो पत्तबोहिलाभो धणो व निब्बुहसुहं लहद ॥१२ ।। तथाहि अत्थि कुबेरपुराइरेगरिद्धिवित्थारविरायंतमंदिरमालालंकिया, सच-सोय-दया-दक्खिनपमुहपहाणगुणाणुगयपवरपुरिससमद्धासिया, सीयामुत्ति व अचुयसाहापरिगया, गेयाणणगंडमंडलिव अणवरयपयट्टदाणवरिसा, वरिससयवएण वि अणिट्ठियभूरिकोसा कोसंबी नाम नयरी । तत्थ य वत्थबो विसाहदत्तो नाम सेड्डी विसिट्ठजणसम्मएण बवहारेणं वटुंतो कालं वोलेह । कालंतरेण य तहाविहचिरभवावजियमुकयविवजयवसेण सणियसणियं ज्झीणो रिद्धिसमुदओ। जाया से चिंताकिमियाणिं जुत् ? सबहा दबविवञ्जियस्स हि गिहिणो न देव-गुरुपूयणं, न बंधुजणसम्माणणं, न गुणजणं, न अन्नो को वि पुरिसत्थो संभवइ, ता तदजणं काउं जुजह ।-ति कत्तो वि किं पि समजिऊण कुंडुंबसुत्थयं काऊण किं पि भंडं घेत्तूण १ "त्तिजंज प्रती । 'सुवृत्तियोजन' सद्ब्यापार योजनम् ॥ २ सुद्धत्स्वजनादीनाम् ॥ ३ "यंतिम प्रतौ ॥ ४ समध्यासिता-युक्का ॥ ५ यथा सीतामूर्तिः अच्युतस्य-रामस्य शाखामिः-स्तुतिभिः परिगता-युक्ता तत्परायणा इति भावः, एवं नगर्यपि अच्युताभिः-निरन्तराभिः शाखाभिः-आहुतिभिः ज्याप्ता ॥ ६ गजाननगण्डमाली अनवरतं प्रवृत्ता दानवर्षा-मदजलवर्षा यत्रैवम्भूता, नगरी तु दान-त्यागः तदर्षा ॥ ७ "लि ज अ प्रती ।। ८ "णिहिय” प्रती । अनिधितभूरिकोशा ॥ ९ माम प्रती ॥ १० क्षीणः ॥ ११ कुडंपसु प्रती ॥ :
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy