________________
देवमद्दसूरिविरइओ
कहारयण
कोसो ॥
सम्मत्तपडलयं ।
॥ ४१ ॥
पडिओ वंडरागरं । गओ कइवयजोयणाणि, आवासिओ पञ्चंतगामे, जाओ भोयणसमओ, समारद्धो भोयणोवकमो, 'भोयणपत्थावो' त्ति सुमरिया देव गुरुणो, वेरग्गोवगओ चिंतिउं पवतो
न यत्र जिनमन्दिरं न च जिनेश्वरस्यार्चना, न दुष्करतपः क्रियाकृतधियोऽधिकं साधवः । न चापि गुणवत्तराः शुचिधियश्च साधर्मिकाः, न चाऽऽगमवचः क्वचिच्छ्रुतिपर्थं समागच्छति विवेकविकलं मनो मम कथं विरुद्धस्पृह, विहर्तुमभिवाञ्छति च्युतगुणं च तत्राप्यदः १ । य ईदृशविपर्ययव्यतिकरेण वित्तागमः, पदं स विपदामहं महदिति स्फुटं तर्कये
॥ २ ॥
अहो ! महामोहविजृम्भितानां विरुद्धसन्धानविधौ प्रयत्नः । विदनपीदं यदयुक्तमित्थं तथापि न त्यक्तुमहं समीहे ॥ ३ ॥ इति विसदृशसामग्री मन्येऽहं दर्शनेऽपि सन्देहम् । आधास्यतीव पापा हा धिग् ! विषमो दशापाकः ॥ ४ ॥ एवं च सकायचेण परं संतायमुवहंतो सहाइजणोवरोहेण भोत्तूण वुत्थो तत्थैव । मज्झरतसमए य निम्भरपसुत्तस्स सव[स्स]मादाय पलाणा सहाइणो । पंच्चूससिसिरमारुयकयका उकंपो य पबुद्धो जाव पासदेसमालोएड ताव न किंपि पासइ । 'कहं मुसिऊणं ममं पणट्टा दुबेट्ठा सहाइणो ? अहो ! विवरम्मुँहो विही, अहो ! पडिकूला कम्मपरिणई, फलियं च कहमकालपरिहीणमेव वैवसायपावपायवेण ? न सव्वहा दहवबलवियलेण वि पुरिसयारेण किं पि सिज्झइ, केवलं काय
11 2 11
१ बज्राकरो देशविशेषः ॥ २ दुःकर प्रतौ ॥ ३ रा सुविधि प्रती ॥ ४ प्रत्यूषशिशिरमारुतकृतकायोत्कम्पश्च ॥ ५ विशेषेण पराङ्मुखः ॥
६ व्यवसायपापपादपेन ||
किलेसफलो चैव जायह सब्वो उवक्रमो, ता किं नियत्तामि घराभिमुहं ? एत्थेव वा चिट्ठामि कइवयदिणाणि १ अहवा न जुत्तमेयं, अक्खंडियपुरिसयारा चेव पुरिसाण पवित्ती, होउ किं पि, पारद्धकरणमेवोचियं' ति निच्छिऊण अच्छिन्नपयाणएहिं गतो बहरागरं । समारद्धो इयरलोएण व तेणा वि वइरागरक्खणणेण विही । पाउणइ य तेत्तियं जेत्तिएण भोयणमेतं संपजइ । एवं पिवेद्वारई । वञ्चति वासरा ।
जाया य खन्नैविजावियक्खणेण दिवायराभिहाणेण जोगिणा समं से गोडी । दाण-सम्माण-वयणविन्नासाइणा य दूरमागरिसियं जोगिणा तस्स हिययं । अवश्वासरे य सायरं भणियमणेण - भो विसाहदत्त ! गरुओ एस कायकिलेसो, जमेवं पइदिणं किलिडुकटुकप्पणाए पाणवित्ती, सबहा चयसु एयं, अस्थि मह सुगुरुपाउयापूयणपसाएण धरणीकप्पपरिन्नाणं, तवसेण य मुणियं मए - एत्तो डाणातो पुवदिसिभाए तिकोसमेत्तं चंडियाययणपुरओ पंचकोडिदीणारपहाणं महानिहाणं, तं च तुम्हारिसे जइ उवजुअह ता जुत्तं हवइ सि । विसाहदत्तेण भणियं किं पुण एत्तियकाल एयस्स अग्गहणं । दिवायरेण जंपियं— मुहू पुच्छियं, सुणमु एत्थ कारणं
अहं हि गंगासरिपरिसरे सरवणसन्निवेसे जलणवं भणसुतो आसि । संपत्त जोर्वेणो य तहाविहवसणवसेणाऽऽवासा नीयम्मि पिउणो घरसारे सनिकारं नीसारिओ हं कुद्धेण पिउणा । जहिच्छचारेण परियडंतो य पत्तो सिरिपव्वयं । दिट्ठो य तत्थ गुविलगुहाविवरमैज्झमज्झासीणो ज्झाणकोट्ठोवगतो निष्फंदलोयणो निरुद्धसङ्घवावारो एगो महामुनी । पणतो मए १ वर्धयति ॥ २ वन्यविद्याविचक्षणेन ॥ ३ गङ्गासरित्परिसरे ॥ ४ दवणे व प्रतौ ॥ ५ मध्ये अध्यासीन ॥
वात्सल्य
गुणे धनसाधुकथानकम् ८ ।
धर्मात्मनां भोजनसमये चिन्तनम्
॥ ४१ ॥