________________
देवभदसूरिविरइओ
कहारयणकोसो ॥
सम्मतपडलयं ।
॥ ४० ॥
आबालगोपालजनेऽपि सिद्धः स्वार्थप्रवृत्तावधिकः प्रयत्नः । कल्याणसिन्धोरि कस्यचित्तु परार्थमित्थं भवति प्रयासः ॥ यद्यपि निर्मल केवललब्ध्यादिनिष्ठितार्थोऽपि । धर्मे स्थिरयति सभ्यान् तदेह सुधियां किमालस्यम् १ ॥ ४ ॥ ॥ इति श्रीकथारत्नकोशे सम्यक्त्वचिन्तायां षष्ठातिचारप्रक्रमे भवदेवराजर्षिकथानकं समाप्तम् ॥
७ ॥
CX409000000
१ ॥
॥ २ ॥
॥ ३ ॥
'विहिए वि थिरीकरणे न जं विणा निवहंति धम्मगुणा । पाएणं दंसणिणो तमिन्हिं कित्तेमि वच्छलं ॥ संघयण-काल-बल - बिरियपय रिसाभावओ सुगीयाणं । जो सजोगीण वि विलिअई संजमुजगो किं पुण तकालपबनदिक्ख - ओएस - बाल-रोगीण । हीएज न सो सुविसुद्धबुद्धिसामत्थविरहाउ ता ताण पाण-भोयण मेसह वत्थाइदाणओ कुआ । वच्छछं सविसेसं 'विगिट्ठतव बालयाईसु वच्छभावओ चिय अथिरा धम्मे थिरचणमुर्वेति । पुवं चेव थिरा पुण थिरतरगा उज्जमंति द लोए वि साहुवाओ नअंति विभिन्नदेस जाई वि । जिणसासणष्पवन्ना एगकुटुंबव जइ वइरसामिपमुहा साहम्मियवच्छलत्त करिंसु । सुस्समणा वि य होउं ता सेसा किमिह सीयंति ? तेणेव ऊसवाइस सरणं दिट्ठाण पुवमालवणं । परिभूयाणं ताणं दुत्थावत्थाण पडियरणं
|| 8 || ॥५॥ ॥ ६॥
॥ ७ ॥
॥ ८ ॥
१ विहीर प्रतौ ॥ २ सिंह केते" प्रतौ ॥ ३ सयः ॥ ४ आदेशाः - अतिथयः ॥ ५ दीयेत ॥ ६ चतुःप्रभृत्यभक्कार्थकारी विष्टतप उच्यते ॥ न अं प्रतौ ॥ ८ अकार्षुः ॥ ९ 'सरणं' समवसरणम्, जिनकल्याणकादिप्रसन्नेषु सङ्घमेलापक इत्यर्थः ॥
ता तहभवत्तं चिय कलाणकलावकारणं परमं । तदभावे पुण विहलो सो कायदवावारो
॥ ४ ॥
संजम तवाइएहिं उवेह सो पागमेयमवि तुच्छं । मरुदेवीपमुहाणं तबविरहे किंकओ पागो ?
॥ ५ ॥
॥ ६॥
-
ईय सुहकिरियावारगवइरिविरुज्झतसुद्ध परिणामो से महष्पा तब-किरियासु ईसि मंदायरो जाओ उवलद्धतप्पमायदुद्द्बिलसिएण भणिओ भवदेवसाहुणा – भो रायरिसिप्पवर ! अनिविनपवनसामन्नगुणस्स जइ वि नत्थि तुह किं पि अणुसासियां तहावि किं पि भन्नइ - इह हि पुरिसा तिविहा हवंति - जहना मज्झिमा उत्तमा य, तत्थ जहन्ना नारभन्ति पढमं चिय विग्घभयाओ धम्मत्थं, मज्झिमा पुण विग्वविद्यया पारद्धं पि परिहरंति, उत्तमा य पच्चूहवूहसंभवे वि बहुतरमन्भुजमन्ति ता तुममवि उत्तमो भविऊण कीस धम्मकिचाओ पच्चोसकतो व लक्खिअसि ? ता किं जुत्तमेयं । ततो हत्थिमल्लरायरिसिणा सिट्टो सबो निययाभिप्पाओ । भवदेवेण भणियं भद ! जइ वि मरुदेवी पुत्रमकयतव नियमविसेसा वि तम्मे च्चिय सहभावाइरेगवससमासाइयनी से सकम्मक्खया मोक्खमुवगया तहावि न तदुदाहरणमच्छेरियभूयं पमाणीकायां सवत्थ, ववहारविगमभावाओ, जं च 'वहांहभवत्तभावाउ चैव सिद्धिलाभो, कट्ठाणुडाण करणमणुचिंय' ति वृत्तं तं पि न सुंदरं जओ
तित्यरो चउनाणी सुरमहिओ सिज्झियवयधुयम्मि । अणिगूहियबल - विरिओ सवत्थामेण उज[म]इ
॥ १ ॥ १ " रहो किं प्रतौ ॥ २ इति शुभक्रियावारकवै रिविरुभ्यमानशुद्धपरिणामः । ३ सा म प्रती ॥ ४ अनिर्विण्णवश्रामण्यगुणस्य ।। ५ "दुत्तर" प्रतौ । ६ प्रत्यववष्कमाणः' प्रतिनिवर्तमानः ॥ ७ जमे प्रतौ ॥ ८ शुभभावातिरेकवासमासादितनिःशेषकर्मक्षया ।। ९ आर्यभूतम् ॥ १० 'हाविहभ' प्रतौ ॥ ११ यं पितौ ॥ १२ गाथेयमावश्यकनिर्युतौ ॥
वात्सल्य
गुणे धनसाधुकथा
नकम् ८ ।
वात्सल्यस्य स्वरूपम्
॥ ४० ॥
पुरुषभेदाः