________________
देवभद्दसरिविरहओ कहारयणकोसो।। सम्मत्तपडलयं । ॥३९॥
इय जइ ते विहु निच्छिन्नपायसंसारसायरा वि जिणा। अब्भुजमंति ता सेसयाण को एत्थ वामोहो? ॥ २॥
स्थिरीकरएवं वुत्तो वि पुणरवि पचुत्तरमणुसंधंतो ईसिपुवाणुसयवसओ उवेहिओ भवदेवसाहुणा । ततो बाद धम्मकिच्चेसु अथि- 18
जाणातिचारे रीकयमाणसो लोयलजाए कुणमाणो वि बैज्झाणुट्ठाणं विराहियसामन्नत्तणेण मरिऊण असुरेसु उववभो । भवदेवो वितथि
भवदेवकरीकरणोवेहणसंजणियसम्मईसणकलंको वि कयदुकरतवविसेससामत्येण कालं काऊण लंतए कप्पे मज्झिमाऊ देवो जाओ त्ति । थानकम्। तहिं च नाणाविहकीलाहिं वच्चंति से वासरा । घडिया य ददं ईसाणनामधेएण सुरेण सद्धि मेची। वच्चइ य तेण समं विदेहाइखित्तेसु तित्थयरवंदणत्थं । अह छम्मासससाउपत्ते पुच्छिओ अणेण तित्थयरो-भयवं ! किमहं सुलहबोही भविस्सामि ? न व ? ति । भयवया भणियं-महाभाग ! दुल्लहबोहिलाभो तुमं, न कइवयमवभमणमंतरेण समीहियत्थभागी भविस्ससि ति । इमं सोचा सोगभरनिभराऊरिजमाणमाणसो वंदिऊण [गओ] जहागयं ।
तत्थ वि य सकम्मकुलिसताडिओ व दुकयहुयासणसंतप्पंतो दिडो सो ईसाणेण । पुच्छि ओ अणेण-भो वरमित्त ! किंनिमित्तमित्थं तुझ अणुताचो ? । तओ सिंहूँ एएण संतावकारणं । ईसाणेण भणियं-महाभाग ! जइ एत्तिएण [संतप्पसि ] ता मा संतप्पेन्जासि, अहं तुह भवंतरगयस्स तहा काहामि जहा बोहिलाभो हवा ति। पडिवनमिममियरेण ।
१'णा को प्रती ॥ २ बाल्यानुष्ठानं विराधितश्रामण्यत्वेन ॥ ३ तरिस्थरीकरणोपेक्षणसंजनितसम्यग्दर्शनकलवोऽपि कृतदुष्करतपोविशेषसामयेन ॥ ४ "म्मंदस प्रती ।। ५ सम्म प्रती ॥ ६ लद्धयो' प्रती ॥ ७ नं प्रती ॥८ सिट्ठ प्रती ॥
31॥३९॥
RSIRSAROKAR
कालकमेण मओ उववश्नो कोसंबीए वणियसुओ, जोवणमणुपत्तो य पडिबोहिउमारद्धो सामोवक्कमेणं देवेणं न कहि पि पडिबुज्झइ।
तयणंतरं च हरि-हरिण-मिल्ल-भल्लुकिनिवहभीमाए । अडवीए पक्खिचो, सुरेण सो भेसिओ य बहुं ॥१॥ लल्लकचक-निसियग्गखग्ग-दिप्पंतकुंतपमुहेहिं । भणिओ य तियसमायाए पहरणेहिं रउदेहिं । मीणउलाउल-परिभमिरमयर-भीमयरलोलकल्लोले । जलहिम्मि य पक्खित्तो निस्सर्ट्स लोहपिंडोब ॥३॥ छुढो य कढिणदाढाकरालभुयमिंदरुंदमुहकुहरे । उबवेसिओ य पञ्जलिरजलणजालाकलावम्मि ॥४॥ न य तह वि कह वि ईसि पि तस्स संभवह धम्मपडिवत्ती । अचंततिक्खदुक्खोह[खोह]खिप्पंतमणसो वि ॥ ५ ॥ तो पडिभग्गो तियसो जहागयं पडिगओ अजोगो त्ति । इयरो वि चिरं भवभाविभीमभयभायणं भूओ ॥६॥ इय सचिसंभवे जाणिऊण धम्मम्मि अस्थिरं सत्तं । कुजा सवपयत्तेण तं थिरं दसणंगमिम
॥ ७॥ किश्चन हि विचलति चेतः कस्य मोहव्यपोहात् १, व्युपरमति [मतिर्वा कस्य नो कष्टकत्यात् । तदपि बहुतिथोक्तिन्यायदृष्टान्तकल्पं, तमपि जिनमताध्यन्यादरात् सन्दधीत
॥१ ॥ न्यायवर्त्मनि नियुक्तमानसं संस्करोतिकतमो न देहिनम् । तद्विकम्पितमपि स्थिरं पुनर्यः करोति स परं विचक्षणः॥२॥
१ भल्लुकी-शिवा ॥ २ भयकरचक्रनिशितामसजदीप्यरकुन्तप्रमुखः ॥ ३ मीनकुलाकुलपरिभ्रमणशीलमकरभीमतरलोलकानोले ॥ ४ निराधारम् ।। ५ क्षिप्तश्च कठिनदंष्ट्राकरालभुजगेन्द्रविस्तृतमुखकुहरे । उपवेशितब प्रज्वलनशीलम्वलनज्वालाकलापे ॥ ६ "हाव्य" प्रती ॥
स्थिरीकरणोपदेशः