________________
४
PRO
देवभद्दसति विरइओ कहारयणकोसो । सम्मत्तपडलयं ।
स्थिरीकरणातिचारे भवदेवकथानकम् ७
परमत्था य मत्थयारोवियपाणिणो पाणिवहपमुहपावट्ठाणनिविचि जहसत्तीए पवना पुरजणा । पुहइबई वि पुर्व चिय भववासविरत्तचित्तो तकालविसेससमुल्लसंतविरइपरिणामो पामिऊण महीचंदस्स रायसिरिं सिरीससुकुमारसरीरो वि निस्सामनं सामनपजायं घेत्तुं गुरुकुलं समल्लीणो । विजियमयणमल्लो हत्थिमल्लो वि विहरि पर्वत्तो । पचभिन्नाओ य भवदेवसाहुणा, जहा-सो एस पवजापडिवत्तिहेउत्तणेण मह उवयारी पराजयकरणेण य अवयारी य, अहह ! कहं समराजिरमुवगओ तहाविहमहं महंत लहुत्तमुवणीउ ?-त्ति मणागं समुबहइ अणुसयं । इयरो न पचभिजाणइ इमं ति बच्चइ कालो।
अभया य 'गीयत्थो' ति गुरुणा पुरओ काउं भवदेवसाहू हथिमल्लाइकइवयसुतवस्सिणो सहाइणो दाउं पेसिओ विहारजत्ताए । सो य सिरोवरिसमारोवियसासणो अणिययविहारचरियाए गामाणुगाम विहरिउं पवत्तो । एगया य अचिन्तसामत्थत्तणओ मोहमहारायस्स, पडिकूलकीलाकारितणतो य भवियत्वयाए स महप्पा हथिमल्लरायरिसी परिवडियमुद्दभावो परिभाविउं पवत्तो
पडिलेहणा-पमजणपमुहविहाणं विणा वि देवगई । लब्भइ जीवहिं नियइभावओ निच्छियं एवं कहमनहा महाहवनिउत्तमुनिरुत्तचित्तर्विरिओ वि । सुरजोणिम्मऽणुपत्तो मिचो गंगाधरो मज्झ? ॥२॥ सुवंति य समए वि हु तहमवेत्तुब्भवंतसामत्था । अकयकिरिया वि मरुदेविमाइणो सिवपय पत्ता ॥३॥
१ अर्पयित्वा ॥ २ "सिरि सरीरमुक प्रती । शिरीषकुमारशरीरः ॥२ "वनो प्रती ॥४ नियतिभावात् ॥ ५ महाहवनियुक्तसुनिश्चितचित्तवीर्योऽपि ॥ ६ 'विहरि प्रतौ ॥ ७ मुरयोगी अनुप्राप्तः ॥ ८ तथाभव्यत्वोद्भवत्सामाः ॥ ९ "व्वन्नुभ" प्रती ॥
॥ ३८॥
॥३८॥
GRAMRAKASHANATOKOREASSASSENTIRSARIES
अच्छइ ताव पुवरजाओ समागओ एगो गूढचरो, पडिहारनिवेइओ पविट्ठो, पायवडणपुवयं च खेतो अणेण लेहो । वाइओ सयं रमा, 'सिग्य नियत्तियई' ति अवगओ तयत्थो । कहिओ य अज्जुणनरिंदस्स एस बुतो । तओ
करि-तुस्य-स्यणसंभारनिव्भरं रायलच्छिविच्छई। सायरकयप्पणामो समागओ अज्जुणनरिंदो ॥१॥ भालयलारोवियपाणिसंपुडो जंपिउं समाढत्तो । देव ! तुह पायपउमप्पसायलबविलसियं एयं
॥२॥ ता गिण्हसु संबमिमं तुह उवयारस्स केत्तियं एयं ? | तुह दंसणे वि नरवर ! मन्ने कयकिच्चमप्पाणं नियजीवियवएंण वि परउवयरणेकलालसे तुमए । को सद्दहइ न बलि-सिविपमुहे परकजकरणरए ? ॥ ४ ॥ अह सगुणकित्तणायनणेण लजाए संकुडियकाओ । तं भणइ हथिमल्लो भो नरवर ! किमिममुल्लवसि ? ॥५॥ का मे सत्ती ? को नाणपगरिसो ? किं कलासु कोसल्लं? । को वा परोक्यारो तह वि हु गुणकित्तणमउर्व ।। ६ ।। थेवं पि गुणं गिरिगरुयवित्थर सर्चविंति अवरस्स । गरुयं पि अप्पणो निण्हविति पयई सुपुरिसाण ॥७॥
ता अलं भूरिभणणेण, भद! अणुभंजसु इमं रायसिरिं, अहं पुण वच्चामि राभिमुहं ।-ति संठविऊण कइवयपुरिससमेओ नियत्तियासेसलोओ केणइ अमुणिअंतो गओ सनयरं ।
पविट्ठो रायभवर्ण, आसीणो अत्थाणमंडवे, समागया मंति-सामंताइणो, चिंतियाई रञ्जकजाई । विसजियासेसलोगो य मंतीहिं समं ठिओ एगते । पुच्छिया मंतिणो-भो! किमहं वाहरिउ ? ति । मंतीहिं भणियं-देव ! निसामेमु-तुम्ह
१-विस्तारम् ॥ २ संखुडो प्रती ॥ ३ समारब्धः ॥ ४ सजमिप्रतौ ।। ५ एणं वि प्रती। -न्ययेन ॥ ६ पश्यन्ति ।।
ESSAGACASANASAXAYA
सत्पुरुषत्वम्