________________
देवभद्दसूरिविरइओ
कहारयणकोसो ॥ सम्मत्तपडलयं ।
॥ ३७ ॥
पुत्तो महीचंदो केणइ दुन्निमित्तेण न याणामो पिसायपारद्धो असमंजसं जंपतो महाकट्टेण निरुद्धो, तुम्हे य गूढपुरिसपेसणेण य तदुवकमकरण वाहराविया तुरियतुरियं ति । तओ 'हा ! किमेयं ?" ति आदनो राया गतो तदंतियं । अन्भुडिओ पहिद्वेण रायसुरण | कयपायवडणाइप डिवत्तिविसेसो संभासिओ रन्ना-वच्छ ! किमेयं ? ति । रायसुएण भणियं - ताय ! कत्थ किं ? ति । तओ 'सुन्नवयणो' त्ति धरिओ रन्ना मुद्धाए । सभय चमकारं च जंपियमणेण देव ! किमेवं नियमित्तं पि पीडेसि १ । रत्ना भणियं को तुमं १ । तेण जंपियं—– गंगाधरो हं । रन्ना वुतं — कहमेवंविद्मवत्थं पत्तो ? । तेण जंपियंमहाराय ! तइया महासमरसंरंभवावडे तुमए अहं निबिडगुंडाडोयभासुरं करेणुरायमारुहिऊण ठिओ अभिमुो दुम्मुहामिहाणस्स परबलसामिणो, पयङ्कं महंतमाओहणं, निट्ठिया सर-नाराय - खुरुप्प - वायल भल्लि सेल्लाइणो पहरणविसेसा, ततो मए चोयाविऊण सहत्थी पडिकरिदंत निहसदेसं पडुच कओ खग्गेण रिउणो घाओ, तेणावि अच्चंतनिसिय कुंतघायविर्णितंतजीलो पाडिओ हं सौरिखट्ठाओ, गयजीओ य उववन्नो पिसायदेवेसु, तुह दंसणुकंठिओ य संकंतो कुमारम्मि ।
-
इमं सोचा सविम्हयं सविसायं ससोगगग्गिरं च संलत्तं रन्ना - अहो ! सच्छेदं देवदुद्दिलसियं, [ अहो ! ] अविभावजिरुवा कम्मपरिणई, अहो ! भागधेयविवज्जओ, जमेवंविहसहाइरयणाणि वि एवंविहदेवकिञ्चिसजोणिमावअंति, किमिह कीरह १ अविसओ पुरिसयारस्स, अगोयैरं मंत-तंताईणं ति । मंतीहिं भणियं - देव ! अलमलं संतप्पिएण, कुणह जमेत्थ १ व्याकुलितः । २ मुद्दाए प्रतौ । मूर्ध्ना ॥ ३- व्यापृते त्वयि ॥ ४ गुडा हस्तिकवचम् ॥ ५ 'सेसो प्रती ॥ ६ 'जाले पा प्रतौ ॥ ७ हस्तिकवचष्टष्ठात् ॥ ८ सशोकगद्रदम् ।। ९ 'यरमं प्रतौ ॥
करणिअं । रन्ना भणियं – भो परममित्त ! साहेसु केण पुण विहिणा तुह करण सुगइलाभो भवेजा ? सवहा दुकरं पि उवायं
-
निवेदेसु । पिसाएण भणियं - महाराय ! अइकंतो कालो करणिअस्स, सकम्माणुरूवो सहणिजो इयाणि दसाविवागोति
देवाण नारयाण य नरिंद ! चिरविहियकम्मपडिरूवो । उवैभोगो चिय सुकयजणं च पुण कम्मभूमीए ॥ १ ॥ पिंडेप्पयाण- हुणणाइणा य जे वि य वयंति किर सुगई। विगइगयस्स वि दूरं अन्नाणवियंभियं तं पि ॥ २ ॥ एवं पि सुगइभावे कुगई कस्स वि न होज संसारे । कीरइ य कीस जह तह सुगईभावे वि तवकिरिया १ ।। ३ ।। ता जह विशेयणोसह लंघण किरियाए रोगिणो सम्मं । सयमेव कीरमाणीए होइ रोर्गक्खतो नियमा ॥ ४ ॥ तह नरवर ! तब-संजम नाण-ज्झाणाइणा सुचरिएण । असुहस्स खओ तत्तो य निम्मलो सुगइलाभो ति ॥ ५ ॥ एवं बुत्ते 'तह' त्ति पडिवन्नं रन्ना । कयसिणेहसारसंलावो य जहागयं पडिगओ पिसाओ । साभावियरूवं पवन कुमारो । एवंविहतवइयरनिसामणेण य धम्मकरणाभिलासी जाओ राया ।
इओ य सो भवदेवनरिंदो समरपराजय [जाय ] वेरग्गो 'कहमहं मुँहमवजसर्पमुमलिणं सयणाईण दंसिस्सामि ?' त्तिच्छिन्नघरदंसणाभिलासो अद्धपहे च्चिय महसागरसूरिसमीवे पच पडिवन्नो, सुत्तत्थाई अहिअंतो तवोविसेसपरो विहरंतो य गुरुणा समं समागतो रम्मपुरनयरे । सूरिसमागमसमुब्भवंतपमोयाइसया य समागया चंदणत्थं पत्थिवाइणो । निसामिय सवन्नुवयण
१ सावागो विति प्रती ॥ २ भोगे चि प्रतौ ॥ ३ पिण्डप्रदानह वनादिना ॥ ४ " गइभा प्रतौ ॥ ५ विरेचनौषधलङ्घनक्रियया ॥ ६ गखतो प्रतौ । रोगक्षयः ॥ ७ सुह" प्रतौ ॥
स्थिरीकरणातिचारे भवदेवकथानकम् ७॥
॥ ३७ ॥