________________
देवभदसूरिविरइओ
कहारयणकोसो ॥
सम्मतपडलयं ।
॥ ३६ ॥
5646464
हुंकारसंकओसकगिद्धपम्मुकचंचुवावारं । वारंवारं सवत्थ वित्थरंतोरु- भीमरवं
॥ ७ ॥
ईय घोरसमरसम्मधनिधउद्दामवडिउकरिसो । नरनाहहत्थिमल्लो हयमहिये कुणइ रिउचकं
11 2 11
एवंविहे य महासमरसंरंभे अजयावहमाहवसरूवमवधारिऊण पहाण पुरिसेर्हि अणिच्छंतो विछिन्नच्छत्त धणुवयावलोयणमिलियमानो (१) [भव ] देवराया नीसारिओ समराजिराओ । 'हयं सेनमनायगं' ति मैं जतो तं तत्तो लुंटियं अज्जुणरायलोएण परबलं : सोहिया संगामभूमी, निरूविया पहारपरवससरीरा सामंताइणो । दिट्ठो य गंगाधरो कुंतषायगयजीवो निवडिओ भूमिवट्टे, परं सोगावेगमइगतो हस्थिमल्लो, कारियं च सकाराइयं से परलोईयं । हत्थिमल्लोवरोहेण पडिवन्नमविसन्नमाणसेण अज्जुणेण पुत्ररजं । धूयादाणपुरस्सरं सकारिओ अणेण 'परमोवयारि' त्ति हत्थिमल्लो | ठिओ सो तत्थेव कइवयवासराई ।
नवरं नसलं व से खुडतं न खणमवि विरमह मित्तमरणविओगदुक्खं, न नट्टविहिवियक्खणे वि सुरूवरामाजणे निवडइ चक्खू, परमपहरिसड्डाणे विन आनंदिअइ मणागमवि मणो, न गय-तुरयवाहियालीसु वि क्षेत्रमवि अहिरमई मई । एवं च स महप्पा तओिगं निग्गहिउमपारयंतो देसदंसणाओ दूरनियत्तियचितुच्छाहो कहिं पि रई अपावमाणो जाव ॥ ३ इति घोरसमरसम्मर्दनिर्देयोदामव
१ डुकारष्वष्कदवष्वष्क दूधप्रमुक्तचन्चुव्यापारम् । वारंवारं सर्वत्र विस्तरदुरुभीमरवम् ।। २ "सकिओ
चितोरकर्षः । नरनाथदस्तिमतः इतमथितं करोति रिपुचकम् ॥ ४ जं तत्तो तं प्रतौ ॥ ५ अजुण" प्रती ॥ ६ नटुस° प्रती ॥ ७ ओगनिग्गहिओमपारयंतो दिसिदंसणाओ दूरं प्रतौ ॥
भणियं - महाभाग ! सामुद्दसत्थपरमत्यो एस तुह सिट्ठो, तदणुरूवा य फलनिष्पत्ती होइ न होइ ति कम्माण अहिगारो, तह वि अवितहवयणा भयवंतो सत्थयारा, अवस्सं भवियवं तुह रिद्धिसमुदएणं, अओ न जह तह अप्पा किलेसियो ति । रन्ना जंपियं—तुम्मे जाणह ति ।
एवं च दिणमेगं वीसमिऊण नीहरिया तओ ठाणाओ, पयट्टा पुट्टिईए गंतुं । जाव य कइवयजोयणाई गया ताव कुरुदेस विसमभूभागडियं तेहिं दिडुं चउदिस विमुकंहेरियं इओ तओ भमंत-रुभंततुरयारूढ जोहं विसन्ननायगजणं सिबिरसन्निवेसं ति । तं च तहाविहं पेच्छिऊण पुच्छिओ एगो पहाणपुरिसो-भो ! किमेवमेयं भउन्तं व दीसह १ ति । तेण भणियं - भो महायस ! सुणेहिं – एसो हि कुरुदेसाहिवई अज्जुणो नाम राया पंचंतनरिंदसंदोहेण रयणी अवैक्खंददाणाइणा पराजिओ, निहयपहाणजोह निवहो य संपइ त भएण एवं ससंको हत्थि मल्लेण भणियं कह एत्तियचाउरंगबलसामग्गीए व एस महप्पा एवं विसीय १ ति । तेण भणियं - किं कीरइ सामग्गीए तहावि सावभधीरपुरिससानिज्झविरहियाए ? । इयमायनिऊण उच्छलिया रनो करुणा, पयट्टो महापुरिसत्तणसहसंभूओ परोवयारकरणाहिलासो, बिस्सुमरियं पारद्धं नियपओयणं । भणिओ पेण सो पहाणपुरिसो- अरे ! गंतूण नियनश्वइणो साहेसु—जह तहाविहपुरिस साणिज्झाभावाड विसीयसि ता पउणो होहि, केत्तियमित्तमिमं परवलं १ को
१ हेरिकाः चराः ।। २ प्रत्यन्तनरेन्द्रः - समीपदेशस्यो राजा ।। ३ "बखंद" प्रतौ ॥ ४ "हमय" प्रतौ । तथाविधसावष्टम्भभीरपुरुषसानिध्यविरहितया ।। ५ इदमाकर्ण्य ॥ ६ महापुरुषत्वसहसम्भूतः ॥ ७ "करुणा" प्रतौ ॥ ८ विस्मृतम् ॥
स्थिरीकरणातिचारे
भवदेवकस्थानकम् ७ |
॥ ३६ ॥